SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४१. बोधप्रदीप પટ ३९. विषयविमुखं कृत्वा चेतो निसर्गसुखोन्मुखै विमलमतिभिर्येयं ज्योतिर्भवार्णवशोषकृत् । व्रजति चपले को विश्वासं शरीरजरत्तृण प्रणयिनि पयोबिन्दा(न्द्वा?)वर्तप्रपातिनि जीविते ॥३९॥ ४०. भृत्योऽहं नृपतिः स एष विजयी मूोऽस्मि विद्वानयं रूपश्रीसदनं स एव सदृशो नाऽन्यः कुरूपो मया। शूद्रोऽहं द्विज एष एष कनकैः कीर्णः सुनिःस्वोऽहमित्यन्तर्मोहकरी नृणां विजयते तृष्णामयी तन्द्रिका ॥४०॥ भ्रातर्मोह ! विमुञ्च खेदमसमं ये राज्यवज्रार्गलं भित्त्वा धीरधियो वनाय चलितास्तेषां न मल्लो भवान् । प्रज्ञाभिर्दृढकर्मपाशवलयच्छेदक्षमास्तद्भयाद् दाराद्यैर्बिसतन्तुभिर्निगडितास्तिष्ठन्ति ये ते वयम् ॥४१॥ ४२. इह हि मधुरगीतं नृत्यमेतद्रसोऽयं स्फति परिमलोऽसौ स्पर्श एष स्तनानाम् । इति हृतपरमार्थैरिन्द्रियैर्धाम्यमाण: स्वहितकरणधूर्तेः पञ्चभिर्वञ्चितोऽस्मि ॥४२॥ ४३. यः सर्वैरभिसेव्यते सुकृतिभिर्यस्य प्रसादोद्धतै दृश्यन्ते दलितप्रभास्तृणमिव क्षोणीश्वराणां श्रियः । सन्तोषः स मनस्विनामिह गुरुस्तृष्णासमालिङ्गितं मामुद्वीक्ष्य कुतोऽपि साम्प्रतमगात्तेनाऽस्मि दुःखाकुलः ॥४३॥ ४४. सर्वत्र संचलितभृत्यकरावधूतनिस्त्रिंशपञ्जरविराजितमप्यकस्मात् । निर्वाणसिद्धिरसिकाः सुधियस्त्यजन्ति राज्यं विसर्पदसिपत्रमिव क्रमेण ॥४४॥ ४५. सम्पत्समुद्धरणमर्थिजनं कृतार्थं संवर्धनं च यशसो निधनं रिपूणाम् । कुर्वन्नपि प्रकुरुषे न तदत्र किञ्चित् किञ्चिन्नयेन विहितेन पुनः करोषि ॥४५॥ जातस्त्वं भुवनाधिपो यदि ततः किं सिद्धमेतावता प्राप्तो वा यदि नि:स्वतां विधिवशात्तेनापि किं ते गतम् । तस्मात्तोष-विषादबन्धनमिदं व्याधूय संचिन्त्यतां । ज्योतिर्यत्र लयं गतैस्त्रिभुवनेऽप्यात्मा समालोक्यते ॥४६॥ ४६. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy