SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ सूक्तावली ८०. या वाऽस्तु विद्योदितशुद्धियुक्ता नीत्या गृहीता न परोपतापात् । भूमिर्जिनेन्द्रालयकारणेऽसा विष्टा विशिष्टाऽऽयतिसौख्यदत्वात् ॥८०॥ ८१. दलं च काष्ठाधुचितं क्रयात्तं न देवतोद्यानवनादिसत्कम् । ग्रन्थ्यादिदोषैर्विकलं सुसारं शुभं शुभैर्वा शकुनैगृहीतम् ॥८१॥ ८२. विधिरपि भृतकादीन् यत्समाधानयुक्तात् समुचितभृतिदानात्सर्वदैवेह सर्वान् । वयमिव ननु यूयं गोष्ठिका: कीर्तितेऽस्मि निति मृदुवचनैश्चाऽऽसन्नलोकं च कुर्यात् ॥८२॥ ८३. प्रतिदिवसं च शुभाशयवृद्धि विदधीत स इति चिन्तनया । अविकलनरजन्मफलं मम शिवबीजाप्तितो जातम् ॥८३॥ ८४. तथेदमालोक्य जिनेन्द्रमन्दिरं निरस्तरागाकृतिबिम्बमत्र वा । जिनेन्द्रपूजामथवाऽतिसुन्दरां प्रबोधमाप्स्यन्ति सुभव्यजन्तवः ॥८४॥ ८५. केचिन्जिनेन्द्रार्चनवन्दनेऽथ वा स्वाध्यायसद्ध्यानसुभावनादि वा । धर्मोपदेशादि च कृत्यमादरा दस्मिन् करिष्यन्ति ममाऽनुमोदनात् ॥८५॥ ८६. कमिह जगति पुंसस्तस्य नो सिद्धमिष्टं प्रलयमघमुपेतं किं न वाऽत्यन्तदुष्टम् । जिनभवननिभेनाऽपारसंसारसिन्धूत्तरणसरलसेतुर्येन बद्धो बुधेन ॥८६॥ निजकुलगगनशशाङ्कः सुकृतामृतसुरसरित्तुषाराद्रिः । धन्यः स एव भुवने जिनभवनं कारितं येन ॥८७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy