SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३८ ७३. ७४. ७५. ७६. अचलविमलदृष्टिर्नष्टदुष्टाभिसन्धिविनयनयललाटन्यस्तहस्ताञ्जलिः सन् । प्रतिदिनमुपयुक्तो यो यतिभ्यः शृणोति श्रुतमिह स गृहस्थः श्रावको वादिवृन्दैः ॥७६॥ नीचासनस्थो विकथाविहीनो गुप्तो वितन्द्रो विनयोपपन्नः । दत्तावधानो मदमानमुक्तः सच्छ्रावको जैनवचः शृणोति ॥७७॥ ततोऽधिकारी सुविशुद्धभूमौ दलेन शुद्धेन विधानशुद्धया । प्रवर्धमानातुलभावशुद्धिः सुधीर्विदध्याज्जिननाथधाम ॥ ७८ ॥ नयार्जितद्रव्यपतिर्महाशयः सुदृष्टिराचारपरः सुबुद्धिमान् । नरोऽधिकारी जिनवेश्मकारणे सदा गुरूणां च वचोऽनुवर्तकः ॥ ७९ ॥ ७७. ७८. नृपाश्च सन्न्यायजनानुकूलास्तत्रोचितः श्राद्धजनस्य वासः ॥७२॥ निर्धर्मलोके न तुरुष्कदेशे न बर्बरीपनिवासिमध्ये | श्राद्धो वसेनापि तथा प्रकारेऽन्यत्रापि धर्मश्रुतिशून्यकर्णे ॥७३॥ स्थाने च यत्रास्ति जिनेन्द्रचैत्यं साधर्मिकाः साधुजनागमश्च । प्रायेण लोकोऽपि च धर्मशीलः सुभद्रकः पातकभीरुकश्च ॥७४॥ न चोरभिल्लादिनिवासपल्ल्यां न प्रान्तदेशस्थितदुष्टवासे । कुतीर्थिकानां च न जातु मध्ये सच्छ्रावकाणामुचितो निवासः ॥ ७५ ॥ ७९. Jain Education International For Private & Personal Use Only सुभाषितसंग्रहसमुच्चय www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy