SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ४० ८८. सत्कीर्तिवल्लीगुरुमूलकन्दं सद्धर्मकल्पद्रुवनालवालम् । निर्वाणसौधादिमपीठबन्धं जिनेन्द्रचैत्यं सुकृतीकरोति ॥८८॥ ८९. जीर्णोद्धरणं च तथा जिनभवने यः करोति सुमहेच्छः । धर्मफलकल्पवृक्षः शुष्यन्सिक्तो भवेत्तेन ॥८९॥ ९०. सकलजनमनोज्ञं स्वर्णरत्नोपलाद्यैः सुघटितमकलङ्कं लक्षणाकारसारम् । द्रुतमथ जिनबिम्बं तत्र चैत्यालयान्तर्भवति रुचिरमुच्चैः कारणीयं सुधीभिः ॥ ९० ॥ ९१. अङ्गष्ठमात्रापि जिनेन्द्रमूर्तिः कारापिताऽनन्तशुभावहेह | चिन्तामणिः किन्न किलाऽल्पकोऽपि संचिन्तितं यच्छति वस्त्वतुच्छम् ॥९१॥ ९२. जिनेन्द्रबिम्बस्य च कारणे विधि: शुभे मुहूर्ते शकुनैश्च शोभनैः । पूज्य बिम्ब - स्थपतींश्च वैभवोचितस्य मूल्यस्य समर्पणं मुदा ॥ ९२ ॥ अथाऽल्पवित्तः स्थपतिर्भवेत्तदा करोति मूलं प्रददाति चाऽधिकम् । यदत्र कृत्ये प्रतिषिद्धमादरात् परात्मनोरप्यसमाधिवर्तनम् ॥९३॥ ९३. ९४. ९५. निष्पन्ने सति बिम्बे दशदिवसाभ्यन्तरे प्रतिष्ठाऽस्य । कर्तव्या सकलौषधितीर्थजलाद्यखिलसामग्य्रा ॥ ९४ ॥ तु । त्रेधा प्रतिष्ठा गदिता मुनीन्द्रैर्व्यक्त्याह्वया चेह ततोऽपरा क्षेत्राभिधानाऽथ महाभिधाना तासां स्वरूपं प्रतिपादयामि ॥ ९५ ॥ सुभाषितसंग्रहसमुच्चय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy