SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ सुभाषितसंग्रहसमुच्चय १३३. समस्तं विज्ञाय स्मरनरपते राज्यमसमं वरं चक्षुःकल्ले कथयितुमगात्सत्वरमिव । प्रयाणं बाल्यस्य प्रतिपदमभूद्विग्रहभरः परिस्पन्दो वाचामथ च कुचयोः सन्धिरभवत् ॥७०॥ गद्यविद्याधरत्रिलोचनस्य । १३४. द्वित्रैः पाणिसरोरुहं त्रिचतुरैर्धम्मिल्लमाल्यस्त्रजः कण्ठान्मौक्तिकवल्लरी तदनु च क्षिप्ता पदैः पञ्चषैः । हित्वा भारपरम्परामतिजवात्त्वां देव ! संवीक्षितुं तन्वङ्गी निरुपायमध्वनि मुहुः श्रोणीभरं निन्दति ॥७१॥ १३५. सा वार्यते परिजनैरजिराधिरूढभूतप्रसूनकलिकामपनीय यावत् । अत्रान्तरे स्थविरकीरनिवारितानामभ्युद्गतः कलकलो गृहकोकिलानाम् ॥७२॥ . १३६. ग्रीष्मे गाढाभितापाकुलपथिकचये चन्दनस्थासकाङ्का उद्वृत्तैस्तालवृन्तैः सततपरिहतप्राज्यघर्माम्भसश्च । कर्पूरस्फारफालीकलितकिसलयप्रस्तरोद्दामलीला नाधन्याः क्रीडयन्ते वरयुवतिजनैर्यत्र धारागृहेषु ॥७३॥ १३७. भस्त्रागोलप्रतिसमपयोवाहवान्तैर्मरुद्भिः पान्थस्त्रीणां धमति हृदयाधारमग्नि त्रियामा । भास्वत्कार्तस्वरकणरुचो भान्ति खद्योतवृन्द व्याजादन्धे तमसि च बहिर्वृत्तयो विस्फुलिङ्गाः ॥७४॥ १३८. यथा व्योम्नो रन्धं चलजलदधूमः स्थगयति स्फुलिङ्गायन्तेऽमी झगिति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभस्तथा मन्ये लग्नः पथिकतरुषण्डे स्मरदवः ॥७५॥ उत्फुल्लन्मुचुकुन्द-कुन्द-लवलीपुष्पाञ्चितोद्यानभूहेमन्ते दयिताकुलाध्वगजन: सोऽयं समभ्यागतः । यस्मिन्सौधतलेषु धूपकलितेषूद्दामतूलीतले धन्याः कुङ्कमयोगरम्यतरुणीश्लेषोष्मणा शेरते ॥६॥ १४०. वेपन्ते कपयो भृशं कृशजडं गोजाविकं ग्लायतिं श्वाचुल्ली कुहरोदरं क्षणमधिक्षिप्तोऽपि नैवोज्झति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy