SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नकोश १२६. यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा । यो यः सत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीप: क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्याऽन्तकोऽहम् ॥६३॥ [वेणीसंहार ३.३२] १२७. मन्त्रान्मृत्युजितो जपद्भिरसकृद् ध्यायद्भिरिष्टान् सुरान् शुष्यत्तालुभिराकुलाकुलपदैनिर्वाग्भिरुत्कम्पिभिः । अध्वन्यैरिह जीवितेशमहिषव्याधूम्रधूमाविला लघ्यन्ते करिमांसघस्मरकणत्कौलेयकाः पल्लयः ॥६४॥ १२८. अथेदं रक्षोभिः कनकहरिशा( ण )च्छद्मविधिना तथा वृत्तं पापैर्व्यथयति यथा क्षालितमपि । जनस्थाने शून्यं करुणकरुणैरार्यचरितैरपि ग्रावा रोदित्यपि दलयति च ( दलति?) वज्रस्य हृदयम् ॥६५॥ [उत्तररामचरित १.२८] इतो वसति केशवः पुरमितस्तदीयद्विषामितोऽपि शरणागताः शिखरिपत्रिणः शेरते । इतोऽपि वडवानलः सह समस्तसंवर्तकरहो ! विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥६६॥ स्त्रीवर्णकम् । अन्योन्योपमितं युगं निरुपमं वा युग्ममङ्गेषु ते सोऽयं सिक्थकमात्रमास्यमधुनस्तन्वङ्गि ! चन्द्रस्तव । त्वद्वाचां स्वरमातृकां मधुकरः पुंस्कोकिलो घोषयत्यभ्यासस्य किमस्त्यगोचरमिति प्रत्याशया मोहितः ॥६७॥ सरस्यामेतस्यामुदरवलिवीचीविलुलितं यथा लावण्याम्भोजघनपुलिनोल्लङ्घनपरम् । यथा दृश्यश्चायं चलनयनमीनव्यतिकर स्तथा मन्ये मग्नः प्रकटकुचकुम्भः स्मरगजः ॥६८॥ १३२. मृद्वङ्गि ! कठिनौ तन्वि ! पीनौ सुमुखि ! दुर्मुखौ । अत एव बहिर्भूतौ हृदयात्ते पयोधरौ ॥६९॥ १२९. १३०. १३१. र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy