SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सुभाषितरत्नकोश शीतार्तिव्यसनातुरः पुनरयं दीनो जनः कूर्मवत् स्वान्यङ्गानि शरीर एव हि निजे निह्नोतुमाकांक्षति ॥७७॥ १४१. दृष्ट्वा रूपविलोकनानिमिषदृक् पान्थः प्रपापालिका निस्तोयां न गलन्तिकां कलयति प्रोद्भतभावान्तराम् । अम्भोऽपास्य कृतापराञ्जलिविधि( धे? )रस्यापि संवर्धते तल्लावण्यसुधौघपूर्णनयनस्था ग्रैष्मिकी काऽपि तृट् ॥७८॥ १४२. रहःसंकेतस्थो घनतरतमः पुञ्जपिहिते वृथोन्मेषं चक्षुर्मुहुरुपदधानः पथि पथि । षडत्कारादल्पादपि निभृतसम्प्राप्तरमणी भ्रमभ्राम्यद्बाहुर्दमदमिकयोत्ताम्यति युवा ॥७९॥ १४३. __ अम्भोजाक्ष्याः पुरवनलताधाम्नि संकेतभाज श्तोनाथे चिरयति भृशं मोहनिद्रां गतायाः । स्वच्छं नाभीहूदवलयितं काञ्चिरत्नांशुजालं तोयभ्रान्त्या पिबति हरिणी विस्मयं च प्रयाति ॥८॥ १४४. वयं बाल्ये डिम्भास्तरुणिमनि यून: परिणता वपीप्सामो वृद्धान् परिणयविधेस्तु स्थितिरियम् । त्वयाऽऽरब्धं जन्म क्षपयितुमपूर्वेण विधिना मनो गोत्रे पुत्रि ! क्वचिदपि सतीलाञ्छनमभूत् ॥८१॥ चन्द्रोदयः १४५. द्वावप्येतावभिनवजपापुष्पभासां निवासो तिष्ठत्यन्ते द्वयमपि वियन्मण्डलस्योपसन्ध्यम् । अस्तं को यात्युदयति च कः को रविः कः शशाङ्क: का च प्राची तदिह न वयं का प्रतीचीति विद्मः ॥८२॥ १४६. लक्ष्मीक्रीडातडागं रतिधवलगृहं दर्पणो दिग्वधूनां पुष्पं श्यामालतायास्त्रिभुवनजयिनो मन्मथस्यातपत्रम् । पिण्डीभूतं हरस्य स्मितममरसरित्पुण्डरीकं मृगाङ्को ज्योत्स्नापीयूषवापी जयति सितवृषस्तारका गोकुलस्य ॥८३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy