SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ૮૨ विरहिण: १४७. पश्यामि तामित इतश्च पुरश्च पश्चादन्तर्बहिः परित एव विवर्तमानाम् । उद्बुद्धमुग्धकनकाब्जनिभं वहन्ती व्यासङ्गतिर्यगपवर्तितदृष्टि वक्त्रम् ॥८४ [ मालतीमाधव १.४० ] १४८. अलमतिचपलत्वात्स्वप्नमायोपमत्वात् परिणतिविरसत्वात् सङ्गमेन प्रियायाः । इति यदि शतकृत्वस्तत्त्वमालोचयाम स्तदपि न हरिणाक्ष विस्मरत्यन्तरात्मा ॥ ८५ ॥ १४९. चित्रं चित्रसुवर्णकारकमुखोद्गीर्णैर्मरुद्भिर्मुहुर्मच्चेतः शकटीमनोजशिखिनि प्रोच्चैः समुद्दीपिते । यत्क्षिप्तापि न दह्यते मृदुरपि प्रेयस्यहो वेधसा सृष्टा तत् खलु सार्धषोडशकषोत्तीर्णैः सुवर्णैरियम् ॥८६॥ १५०. अमी हेलोन्मेषव्यसनिषु पलाशेषु परितः पिबन्ति स्वच्छन्दं मधु मधुलिहो माद्यति जनः । अयं च प्रत्यग्रं दशति सहकारं परभृतो मदीयं मर्मान्तं दलयति क एष व्यतिकरः ॥८७॥ अथ विरहिण्यः १५१. प्रीत्या स्वस्तिपदं विलोकितवती स्थानं श्रुतं तुष्टया यच्चायातमनुक्रमेण पुरतस्तत्तावकं नायकम् । तन्व्या सम्मदनिर्भरेण मनसा तद्वाचयन्त्या मुहुः न प्राप्तो घनबाष्पपूरितदृशालेखेऽपि कण्ठग्रहः ॥८८॥ १५२. देवेन प्रथमं जितोऽसि शशभृल्लेखाभृताऽनन्तरं सुभाषितसंग्रहसमुच्चय बुद्धेनोद्धतबुद्धिना स्मर ! ततः पान्थेन कान्तेन मे । त्यक्त्वा तान् बत हंसि ! मामतिकृशां बालामनाथां स्त्रियं धिक् त्वां धिक् तव पौरुषं धिगुदयं धिक्कार्मुकं धिग्छरान् ॥८९॥ सखीसमालोचनम् १५३. आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy