________________
सुभाषितरत्नकोश
नासाग्रे नयनं यदेतदपरं यच्चैकनिष्ठं मनः ।
मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते
तद् ब्रूयाः सखि ! योगिनी किमसि भोः ! किं वा वियोगिन्यसि ? ॥९०॥
१५४. निशा वा वृष्टिर्वा तिमिरमथवा गर्जिरथवा
asar पङ्को वाsभिनवसरितां श्रेणिरथवा । यथेष्टं चेष्टन्ते यदि न दयितः प्रेमविमुखः प्रदीपः स्नेहाढ्यो न खलु शलभौघैर्विरमति ॥९१॥
१५५. असावहं लोहमयी स यस्या जातः पति प्रस्तर एव कान्तः । आकर्षकद्रावकचुम्बकानां नैकोऽप्यसौ भ्रामक इत्यवैमि ॥९२॥
दूतीवचनानि
१५६. विलिम्पत्येतस्मिन्मलयजरसेनेव महसा
दिशां चक्रं चन्द्रे सुकृतमय ! तस्या मृगदृशः । दृशोर्बाष्प: पाणौ वदनमसवः कण्ठकुहरे हृदि त्वं होः पृष्ठे वचसि च गुणा एव भवतः ॥९३॥ १५७. सखीं भिक्षां याचे तव नतशिरास्त्वामियमहं
न चेदस्ति प्रेमा तदपि कुरु कारुण्यकणिकाम् । अवस्था सा तस्याः सुकृतमय ! यस्यां किमपरं प्रमोहो विश्रामस्त्वमथ शरणं वा प्रतिकृतिः ॥ ९४ ॥ ॥९५॥
१५८.
१५९. अंशा ( सा ) कृष्टदुकूलया सरभसं गूढौ भुजाभ्यां स्तनावाकृष्टे जघनांशुके कृतमधःसंसक्तमूरुद्वयम् । नाभीमूलनिबद्धचक्षुषि मयि व्रीडानताङ्ग्या तया दीपः पूत्कृतिवातकम्पितशिखः कर्णोत्पलेनाऽऽहतः ॥ ९६ ॥
१६०. प्रेमासङ्गि च भङ्गि च प्रतिवचोऽप्युक्तं च गुप्तं तथा यत्नाद्याचितमाननप्रतिसमाधाने च हाने च धीः । इत्यन्यो मधुरः स कोऽपि शिशुना( ता ? ) तारुण्ययोरन्तरे वर्तिष्णोर्मृगचक्षुषो विजयते वैदग्ध्यमुग्धो रसः ॥९७॥
१५८. लेखनस्य लुप्सत्वादवाच्यम् ।
Jain Education International
८३
For Private & Personal Use Only
www.jainelibrary.org