________________
सूक्तावली (लघु)
२९.
३०.
३१.
३२.
३३.
३४.
३५.
३६.
३७.
नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगाः विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः । फलं कर्मायत्तं यदि किममरैः किं च विधिना नमः सत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ २९ ॥ धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः सौभाग्यार्थिषु तत्प्रदः किमपरं पुत्रार्थिनां पुत्रदः । राज्यार्थिष्वपि राज्यदः किमथवा नानाविकल्पैर्नृणां तत्किं यन्न ददाति ? किं च तनुते स्वर्गापवर्गावपि ॥३०॥
न राज्ञामाज्ञाऽत्र प्रभवति परत्र प्रतिकृतौ न पुत्रो मित्रं वा भवति न कलत्रं न सुजनः । न पत्तिर्वित्तं वा बहुभिरथवा किं प्रलपितैः सहाय: संसारे [भवति ? ] जिनधर्म : परमिह ॥३१॥ मार्गे लोकः कति [पय] पदक्षेपसाध्ये पुरस्तात् निर्वाहो मे कथमिति भवेच्चिन्तया व्यग्रचित्तः । संसाराख्ये पुनरिह पथि प्रत्यहं लङ्घनीये निःसीमेऽस्मिन् किमिति कुधियः सुस्थिताः सञ्चरन्ति ॥३२॥
भवति सुभगमूर्तिः खेचरश्चक्रवर्ती धनपतिरवनीशो वासुदेवो विपश्चित् । किमिह बहुभिरुक्तैर्लभ्यते सर्वमेको निरवधिभववार्द्धा दुर्लभो जैनधर्मः
॥३३॥
सभा केयं कोऽहं क इह समयः संप्रति वचः प्रियं किं सर्वेषां सफलमिदमाहोस्विदफलम् । इति प्रेक्षापूर्वं निगदति न यश्चारुवचनं
स यद्वादी मूढो व्रजति निपुणं हास्यपदवीम् ॥३४॥ माता पिता कलाचार्य एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो गुरुवर्गः सतां मतः ॥ ३५ ॥ पूजनं चाऽस्य विज्ञेयं त्रिसन्ध्यं नमनक्रिया । तस्याऽनवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥ ३६॥
अल्पस्थानादियोगश्च तदन्ते निभृतासनम् । नामग्रहश्च नाऽस्थाने नाऽवर्णश्रवणं क्वचित् ॥३७॥
Jain Education International
૧૨૫
For Private & Personal Use Only
www.jainelibrary.org