SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ s सुभाषितसंग्रहसमुच्चय हरन्ति कलहुङ्कतिप्रसभकम्पितोरःस्तन त्रुटद्गमकसंकुलाः कलमकण्डनीगीतयः ॥११२॥ १७६. चञ्चच्चञ्चलचञ्चुवञ्चनचलच्चूडाग्रमुग्रं पत च्चक्राकारकरालकेसरसटास्फारस्फुरत्कन्धरम् । वारंवारमुदंहिलङ्घनघनप्रेङ्खन्नखच्छिन्नयोः कामं कुक्कुटयोर्युगं द्रुतपदक्रूरक्रमं युध्यति ॥११३॥ १७७. अङ्गठाग्रिमवक्रिताङ्गलिरधःपादार्धनीरुद्धभूः पाश्वोद्वेगकृतो निहत्य कफणिद्वन्द्वेन दंशान्मुहुः । न्यग्जानुद्वययन्त्रयन्त्रितघटीवक्त्रान्तरालस्खलद् धाराध्वानमनोरमं पथि पयो गां दोग्धि गोपालकः ॥११४॥ १७८. उत्प्लुत्य स्थितिमान् क्षणं स चकितः कोपादुदञ्चद्गलो चूत्कुर्वंश्च मुहुर्मुहुर्वलयितं लाङ्गलमान्दोलयन् । व्यादायास्यमुदग्रलोलरसनं दन्तैः कटत्कारिभि हात्यस्तचलेक्षणो भ्रमिवशात् कौलेयको दंशिकाः ॥११५॥ १७९. शैलैर्बन्धयति स्म वानरहतैर्वाल्मीकिरम्भोनिधि व्यासः पार्थशरैस्तथापि न तयोरत्युक्तिरुद्भाव्यते । वस्तु प्रस्तुतमेव किञ्चन वयं ब्रूमस्तथाप्युच्चकै र्लोकोऽयं हसति प्रसारितकरस्तुभ्यं प्रतिष्ठे ! नमः ॥११६॥ १८० कोऽपि वापि कुतोऽपि कस्यचिदहो चेतस्यकस्माज्जनः केनापि प्रविशत्युदुम्बरफलप्राणिक्रमेण क्षणात् । येनास्मिन्नपि पाटिते विघटिते विस्फोटिते त्रोटिते निष्पिष्टे परिगालिते विगलिते निर्याति वा नैव वा ॥११७॥ १८१. रसनाग्रेषु नीचानां हृदयेषु मनीषिणाम् । धीराणां वसति क्रोधः क्रियासु कृतविस्तरः ॥११८॥ १८२. तावद्विभ्यति शत्रवः शुचियशस्तावद्दिशो गाहते । तावज्ज्ञातिजनो न याति विकृति यावच्च कीर्तिः स्थिरा । तावत्संस्तुतचापलापि कमला धत्ते कुलस्त्रीव्रतं यावद्वीरजनोचितेन पुरुषो मानेन न त्यज्यते ॥११९॥ १८३. शुश्रूषस्व गुरून् कुरु प्रियसखीकृत्यं सपत्नीजने भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy