________________
૧/૫
सूक्तसंग्रह ९६. अलसस्य कुतो विद्या निर्विद्यस्य कुतो धनम् ।
अधनस्य कुतो मित्रममित्रस्य कुतो बलम् ? ॥१६॥ यस्य पुत्रा वशे नित्यं भार्या छन्दोनुवर्तिनी । विभवेष्वपि सन्तोषस्तस्य स्वर्ग इहैव च ॥१७॥ सर्वेषामेव रत्नानां स्त्रीरत्नं [तुमनोरमम् । तदर्थं धनमिच्छन्ति त[द्धि]त्यक्त्वा धनेन किम् ? ॥९८॥ सुकुले योजयेत्कन्यां पुत्रे विद्यां नियोजयेत् ।
व्यसने योजयेच्छत्रुमिष्टं धर्मे नियोजयेत् ।।९९॥ १००. कृते प्रतिकृतं कुर्यात् हिंसिते प्रतिहिसितम् ।
न तत्र दोषं पश्यामि यो दुष्टे दुष्टमाचरेत् ॥१००॥ १०१. नदीतीरेषु ये वृक्षा या च नारी निराश्रया ।
मन्त्रहीनाश्च राजानो न भवन्ति चिरायुषः ॥१०१॥ १०२. लिङ्गिनं च गुरुं गां च ब्राह्मणं नृपतिं स्त्रियम् ।
मूर्ख बालं च सर्वं च कोपयन्ति न पण्डिताः ॥१०२॥ १०३. कुमित्रे नास्ति विश्वासः कुभार्यायां कुतः सुखम् ।
कुराज्ये निर्वृतिर्नास्ति कुदेशे नास्ति जीवितम् ॥१०३॥ अभ्रच्छाया तृणादग्नि खले प्रीतिः स्थले जलम् । वेश्यारागः कुमित्रं च षडेते बुददोपमाः ॥१०४॥ राजा कुलवधूर्विप्रा नियोगी मन्त्रिणः स्तनौ । स्थानभ्रष्टा न शोभन्ते दन्ताः केशा: नखाः नराः ॥१०५॥ गुणेष्वादरः क्रियतां किमाटोपैः प्रयोजनम् ।
विक्रीयन्ते न घण्टाभिर्गावः क्षीरविवर्जिताः ॥१०६॥ १०७. गुणा यत्र न पूज्यन्ते का तत्र गुणिनां गतिः ।
नग्नक्षपणकग्रामे रजकः किं करिष्यति ॥१०७॥ अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च । मधुरैः कोपमायाति कटुकैरुपशाम्यति ॥१०८॥ यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः । विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयम् ॥१०९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org