SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ६८ १४५ ८९ ५ س १८५ २१२ ८६ ८८ م ه १२१ س ૧૧૮ सुभाषितसंग्रहसमुच्चय धृतिभावनया दुःखं भाग्यक्षयेण क्षीयन्ते न काष्ठे विद्यते १२० भिक्षुर्विलासी न गर्न वराहैः ३६ भोजनस्य घृतं न च हसति नाभ्य २१० मज्जत्वम्भसि १४६ नदीतीरे ये वृक्षाः १०१ मनो विशुद्धं पुरु नमत्युन्नतिहेतोः मनो विशुद्धं न महतां स्थानमाश्रित्य १८६ महिला निगडं दत्त्वा २०७ नाग्निस्तृप्यति मानो धनं करौ १८४ नात्यन्तमृदुना मुखं वलिभिराक्रान्तं १३३ नात्यन्तसरलै १६३ मुखदोषेण बध्यन्ते १३१ नादृष्टं भुवने १७९ यज्जीव्यते क्षणम नाहारं चिन्तयेत् १७१ यत्सेवन्तो नरपति निजगुणगणसौभा यथा गजपतिः १०९ निःस्पृहो नाधिकारी यथा धेनुसहस्त्रे न्यायं पालयतां यदि जलेन विशुद्ध्य पटु रटति पलित १३२ यदि धनिनः सत्पुरुषाः ११८ पढियं सुणियं यदि मोक्षमभीप्ससि १४३ पद्मिन्यो राजहंसा ७३ यदि वहति त्रिदण्डं १३५ परीक्षा सर्वशास्त्रे २१५ यद् गायन्ति च पाण्डित्ये गणिते ९२ यममिव गृहीतदण्डं १५४ पूजा नैव कृता यस्य चित्तं द्रवीभूतं १४२ प्रधानतापदस्यैव १२६ यस्य पुत्रा वशे प्रभो शान्तिः स्त्रियां २०३ यस्यार्थास्तस्य १४० प्रव्रज्या न कृता यस्यास्ति वित्तं १३८ प्राणान्न हि हिंस्या या वर्धिता: करि प्रायेण हि यदपथ्यं २४ ये शूराः समरे ७० प्रारभते न हि सुजन येषां न विद्या भरहेरवयविदेह ४८८ ये स्त्रीसंघोरुसंस्पृष्टां ४१ भवति च न भवति १४ यो धर्मशीलो जिन ८६. सू.र.हा. ५४.७, १४६. नीति. १०१, १४०. सु.व. २८१६, ९७. सू.र.हा. १६३.४७ १३८. नीति. ४१, १९४. नीति. १३ ه १९५ १६८ ७५ १९४ १७० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001479
Book TitleSubhashitSangraha Samucchay
Original Sutra AuthorN/A
AuthorNilanjana Shah
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages138
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy