________________
सूक्तावली
४७
१११. मन्दाकिनीकनककैरविणि ! त्वदीयं
किं तत्तपः कथय येन पिनाकपाणेः । आसाद्य मौलिमधिगच्छसि यामिनीश
सम्पर्कजानि सततं सुखसौहदानि ॥७॥ ११२. येषां बभार मदमन्वहमम्बुजाना
मुत्कर्षसङ्गमकरं मकरन्दवारि । शैवालसन्ततिषु सम्प्रति सङ्गतासु संकुच्य तेऽपि समयं गमयन्ति हंसाः ॥८॥
अथ गजः ११३. अये वन्यस्तम्बेरम ! कमलकिंजल्कजनित
प्रभारम्भः कुम्भस्तव सरभसं भाति न यथा । यथा हेलोन्मीलत्परिणमनपाण्डित्यनिबिड
प्रहारव्याघूर्णद्धरणिधरधूलीधवलितः ॥९॥ ११४. मदं यस्याऽऽघ्राय त्वरितमितरे काननभुवि
ध्वनि वाऽध्वानं च क्षितिधरनिभास्तत्यजुरिभाः । अये दैवान्मन्दीभवदसमसारस्य पुरतो वपुः क्रीडालोलं वहति हरिणस्तस्य करिणः ॥१०॥
अथ चूतः ११५. त्वयि मद[न]मनो मनस्विनीनां
नवमधुना मधुनाऽधुना धुनाने । न भवति यदसौ रसालशाखी
भृशमुभयोरपि तत्कथं वृथा स्यात् ॥११॥ ११६. समारम्भि स्मेरा पिकसहचरीभिः सरभसं
वसन्तादौ यस्मिन् मधुरवचना गीतिरचना । सदैवादामूलत्रुटितविटपैः सम्प्रति दवस्फुरत्कीला लीलामहह सहकारः कलयति ॥१२॥
४. 'तिर्यग्दत्तप्रहारत्वं' इति टिप्पणी ।
६. 'आम्र' इति टिप्पणी । ५. नवमकरन्देन, वसन्तेन, कम्पयितरि इति टिप्पण्यः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org