Book Title: Saddha Jiyakappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
Catalog link: https://jainqq.org/explore/032470/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ yAde7uitDatta TANAMAN VERVIEnya तपागणाधीश आचार्यश्रीधर्मघोषसूरिरचितः सवृत्तिः सड-जीयकप्पो (श्राद्धजीतकल्पः) * संपादकः - पंन्यासश्री नयभद्रविजयगणिवर्य Page #2 -------------------------------------------------------------------------- ________________ AAAAGICAL णमोत्थु णं समणस्स भगवओ महावीरस्स । / श्रीआत्म-कमल-वीर-दान-प्रेम-रामचन्द्र-भद्रङ्कर-कुन्दकुन्दसूरिसद्गुरुभ्यो नमः । / तपागणाधीश-आचार्यश्रीधर्मघोषसूरिरचितः सवृत्तिः सड्ड-जीयकप्पो (श्राद्धजीतकल्पः) शतावधानी मुनिराजश्री लाभसागरगणिसंशोधितमुद्रितपुस्तकसहायेन * संपादकः - पूज्यपाद आचार्यदेवश्रीमद्विजय रामचन्द्र-भद्रंकर-कुंदकुंदसूरीश्वरजी महाराजाना शिष्यरत्न वर्धमानतपोनिधि पूज्यपादपंन्यासप्रवरश्री. नयभद्रविजयगणिवर्य Page #3 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो प्रथम संस्करणम् प्रकाशक : परम धर्मः - अमदावादः वि.सं. 2069 प्रतयः 600 प्राप्तिस्थान परेश जे. शाह ऐ/2, घनश्यामपार्क फ्लेट, 17, आनंदनगर सोसायटी भट्ठा, पालडी, अहमदाबाद -7 मो. 09825074889 मनीष जे. कोठारी 2/o-31,आर.अम.अल.नगर, 306, अल.बी.अस.मार्ग, कुर्ला (वेस्ट), मुंबइ-70 मो. 9702424187 'प्रस्तुत प्रकाशनना लाभाथी सुविशालगच्छाधिपति व्याख्यानवाचस्पति पूज्यपाद आचार्यदेव श्रीमद्विजय रामचन्द्रसूरीश्वरजी महाराजाना शिष्यरत्न अध्यात्मयोगी पूज्यपाद पंन्यासप्रवर श्रीभद्रंकर विजयजी गणिवरना शिष्यरत्न हालारदेशे सद्धर्मसंरक्षक पूज्यपाद आचार्यदेवश्रीमद्विजय कुंदकुंदसूरीश्वरजी महाराजाना शिष्यरत्न वर्धमानतपनी 100+ 09मी ओळीना आराधक पूज्यपाद पंन्यासप्रवरश्री नयभद्र विजयजी गणिवरनी शुभ प्रेरणाथी वि.सं. 2068मां श्री शत्रुंजयसामूहिकचातुर्मास आराधना समिति (राजेन्द्रजैनभवन धर्मशाळा, पालीताणा) ए ज्ञानद्रव्यनी ऊपजमांथी सुंदर लाभ लीधो छे. एतद्ग्रन्थस्वामित्व श्रीजैनश्वेताम्बरमूर्तिपूजक सङ्घस्यैव एतद्ग्रन्थपठन पाठनाधिकारी कृतयोगोद्वनो गुर्वनुज्ञातः श्रमण एव TOGGoo Page #4 -------------------------------------------------------------------------- ________________ gaxis - viji, प्रस्तावना जन्म जरा अने मृत्युथी व्याप्त एवा चतुर्गतिमय संसारमां अनादिकाळथी अनंत आत्माओ परिभ्रमण करी रह्या छे. प्रत्येक जीवो सुखनी अपेक्षावाळा होवा छतां सौथी वधु दुःखो भोगवी रह्या छे. आ अनंत दुःखमय संसारथी मुक्त थवा माटे अने आत्माना वास्तविक सुखने अनुभूतिनो विषय बनाववा माटे करुणाना सागर परमतारक वीतराग परमात्माओए धर्मतीर्थनी स्थापना करीने आपणा उपर महान उपकार करेलो छे. परम पुण्योदये प्राप्त थयेला दुर्लभ अने उत्तम मनुष्यजन्मने सफळ बनाववा माटे साधुधर्म सिवाय बीजो कोइ उपाय नथी अने साधुजीवन पाम्या पछी साधुजीवननी निर्मळ साधना करवा माटे गुरुकुलवास, गुरुकृपा, शास्त्राभ्यास अत्यंत जरूरी छे. पर्याय अने परिणति द्वारा योग्यता प्राप्त थया बाद योगोद्वहन करवापूर्वक आगमनो अभ्यास करवानो होय छे अने आगमना अभ्यास द्वारा विशुद्ध परिणतिना स्वामी बनी आत्मविकास साधवानो होय छे. उत्सर्गमार्गना आगमशास्त्रनो अभ्यास करनारा महात्माओने छेदसूत्रोनो अभ्यास गुरुभगवंत योग्यता जोइने करावता होय छे. जैन शासनमां छेदसूत्रनुं घणुं महत्त्व छे. दीशापर्याय साथे परिणत होय अने गुर्वाशामां व्यवस्थित होय तेने ज अत्यंत गंभीर एवा छेदसूत्रनुं अध्ययन कराववामां आवे छे. योग्य अने परिणत शिष्यने अध्ययन कराववामां न आवे तो गुरुने चतुर्गुरु प्रायश्चित्त आवे छे. अपात्र वगेरेने अध्ययन कराववामां आवे तो पण गुरुने चतुर्गुरु प्रायश्चित आवे छे. एतेषामप्राप्ताऽपात्राऽव्यक्तानां वाचनां-श्रुतपाठनरूपां यो ददाति उद्देशसमुद्देशानुज्ञां वा करोति तस्य चतुर्गुरवः । तथा प्राप्तपात्रव्यक्तानां च यो वाचनां न ददाति उद्देशादींश्च न करोति तस्यापि चतुर्गुरवः । कुल 45 आगमो वर्तमानमां छे. तेमां छ छेदग्रंथो छे. दशाश्रुतस्कंध, व्यवहार, बृहत्कल्प, निशीथ, महानिशीथ अने जीतकल्प. केटलाकना मते पंचकल्प छेदसूत्रोमां गणाय छे. परंतु तेनो लोप थया बाद जीतकल्पने छेदसूत्रमां मान्य करेल छे. आ छ छेदसूत्रोमां बृहत्कल्प, व्यवहार, निशीथ आ त्रण छेदसूत्रो आकर ग्रंथो छे. मूलसूत्रो अने तेनी निर्युक्तिओ पर भाष्यो लगभग लखायां छे. ज्यारे जीवकल्पभाष्य फक्त मूलसूत्र उपर छे. तेनी उपर निर्युक्ति लखायेली नथी. वर्तमानमां छेदसूत्रो उपर लखायेलां भाष्योमां निर्युक्ति अने भाष्य बंने मळीने एक ग्रंथरूप बनी गया छे.निशीथसूत्रनो अभ्यास करेला मुनिवरो जघन्य गीतार्थ गणाय छे अने तेनो अभ्यास कर्या विना स्वतंत्र विहार करवानो अधिकार नथी. आवा गंभीर अने उत्तम श्रुतनुं अध्ययन मुनिवरो सुंदर रीते करी शके ते माटे पूर्वना पूज्य पुरुषोए खूब prayatna karelo che. Page #5 -------------------------------------------------------------------------- ________________ परिणतिने विशुद्ध बनाववा माटे अने चारित्रमां थयेली अलनाने प्रायश्चित्त द्वारा शुद्ध करवा माटे छेदग्रंथ अत्यंत उपयोगी छे. तेथी ज छेदसूत्रने उत्तमभृत तरीके निशीथभाष्य गाथा - 6184 मां जणावेलुं छे. छेदसुयं कम्हा उत्तमसुत्तं ? भण्णति-जम्हा एत्थ सपायच्छित्तो विधी भण्णति, जम्हा य तेण चरणविसुद्धी करेति, तम्हा तं उत्तमसुतं । छेदग्रंथने रहस्यसूत्र पण कहे छे. जीतकल्प, साध्वाचारथी संबंधित संक्षिप्त अने महत्त्वपूर्ण ग्रंथ छे. 103 गाथाओमां पू.श्री. जिनभद्रगणिक्षमाश्रमणे जीतव्यवहारथी संबंधित प्रायश्चित्तोनुं संक्षेपमां वर्णन करेलुं छे. मोक्षनुं कारण चारित्र छे अने चारित्रनी शुद्धि प्रायश्चित्त द्वारा थाय छे. जतकल्पग्रंथ उपर भाष्य 2608 गाथा प्रमाण छे. पू.श्री सिद्धसेनसूरि ma.e जीवकल्प उपर जयकं-चुणी' रची छे. आ "जयकं-चुणी' उपर वि.सं. 1227मां पू.श्री चन्द्रसूरि ma.e जतकल्पबृहचुर्णिविषमपदव्याख्या' नी रचना करी छे. तकल्प उपर वि.सं. 1275 मां 1700 श्लोकप्रमाण टीका पू. श्री शिवप्रभसूरिजीना शिष्य पू. श्री तिलकाचार्यए लखी छे. जिनरकोशना अनुसारे तेनी उपर अवचूरि पण लखायेली छे. ते हजी सुधी प्रगट थई नथी. जतकल्प नामना ग्रंथना कर्ता दुःषमान्यकारग्रस्तप्रवचनप्रदीपसम पुनामधेय पू.श्री जिनभद्रगाइशमाश्रमण छे. तेना आधारे अनेक तकल्पो अने तेना उपविभागरूप जीतकल्पो पण रचाया छे. जेम के - यतिजीतकल्प, श्राद्धजीतकल्प, लघुश्राद्धजीतकल्प. अत्यारे संविग्न गीतार्थ महापुरुषो जेना द्वारा जे कांइ प्रायश्चित्त आपे छे; ते अत्यंत महत्त्वना ग्रंथो यतिजतकल्प अने श्राद्धजीवकल्प छे. आ बंने ग्रंथोने हस्तलिखित प्रतो उपरथी 5.पू.गच्छाधिपति आचार्यदेव श्रीमद् विजय माणिज्यसागरसूरीश्वरजी महाराजाना शिष्यरन शतावधानी पू.मु.श्री लाभसागरजीगणिवरे अत्यंत परिश्रम करवापूर्वक वि.सं. 2028मां छपाव्या हता. त्यारबाद ते बंने ग्रंथोने सिद्धांतमहोदधि पूज्यपाद आचार्यदेव श्रीमद् विजय प्रेमसूरीश्वरजी महाराजाना अंतिम शिष्यरत्न वैराग्यवारिधि पू.आचार्यदेव श्रीमद् विजय कुलचन्द्रसूरीश्वरजी महाराजाए वि.सं. 2063मां ओपसेट प्रीन्ट कराव्या. वि.सं. 2068मां पालीताणामां 4 महिना (शेषकाळ)मां समुदायना योग्य मुनिवरोने वर्तमान गच्छाधिपति प्रवचनप्रदीप पूज्यपाद आचार्यदेव श्रीमद् विजय पुण्यपालसूरीश्वरजी महाराजानी अनुमतिथी यतिजतकल्प पोष सु.13 थी वंचाववानो शरू कर्यो अने शेषकाळमां ज आखो ग्रंथ पूर्ण कर्यो. त्यारे आ ग्रंथमां मुद्रणाशुद्धिओ जोवा मळी. तेनुं शुद्धिकरण करवापूर्वक अने अन्य ग्रंथोमां मळेली गाथाओनुं सूचन करवापूर्वक श्राद्धजीवकल्प ane yatitakalpa Page #6 -------------------------------------------------------------------------- ________________ Ni Mit A बंने ग्रंथो आजे प्रकाशित थै रह्या छे. तेमां भारपूर्वक जणाववानुं के - योग्य मुनिवरो, पूज्य गीतार्थ गुरुभगवंतनी आशा प्राप्त करीने ज आ ग्रंथनो अभ्यास पूज्य गीतार्थ गुरुभगवंत पासे करे अने विशुद्ध परिणति उत्पन्न करी परंपराए मुक्तिने प्राप्त करनारा बने. आ बंने ग्रंथोनुं मेटर तैयार थये छते पू. आचार्यदेव श्रीमद् विजय कुलचंद्रसूरीश्वरजी महाराजाए पण उदारताथी तपासी आप्युं छे. तेमनो पण अंतःकरणपूर्वक उपकार मानुं छुं. आ ग्रंथमां शुद्धिनी काळजी राखवा छतां पण अज्ञानता तथा प्रमादादिना कारणे कोइपण अशुद्धि रही गई होय तो गीतार्थ गुरुभगवंतो शुद्ध करे अने सूचन जणावे. गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः । / सपरजाणणट्ठा विसोहिअं, विवरियं च जमिह मए । तं सोहंतु गीअत्था, अणभिनिवेसी अमच्छरिणो । / छेद ग्रंथोनुं प्रकाशन उचित गणाय? आ एक जटिल प्रश्न उपस्थित थाय छे. छेदग्रंथो अने प्रायश्चित्तना अधिकारो घणा गूढ होय छे. तेना अधिकारीओ पण बहु ओछा होय छे. छतां आवा महान ग्रंथोनुं अध्ययन, अध्यापन योग्य मुनिवरो सारी रीते करी शके अने ग्रंथ सुरक्षित रही शके एज एक शुभ भावथी प्रकाशन करेलुं छे. कोइपण वस्तु गुप्त राखवा योग्य होय ते बराबर छे. परंतु गुप्त राखवा जतां बिलकुल अध्ययन बंध थै जाय अने योग्यने पण न मळे ते बराबर नथी. जो के आजे तो बधा ज छेदसूत्रो पूज्य महात्माओ द्वारा संपादित थईने संबंधित प्रकाशको तरफथी प्रकाशित थयेलां छे. आ बंने ग्रंथोना पूर वगेरे सर्व कार्योमां मारा शिष्यो मु.श्री निर्मलयश वि., मु.श्री अजितयश वि., मु.श्री प्रशांतयश वि., मु.श्री श्रमणयश वि, मु.श्री जयंतयश वि. तथा मु.श्री. जयंतप्रभ वि. संपूर्ण रीते सहायक बन्या छे. पं.नयभद्र वि. गणि वि.सं. 2069, कारतक सुद - 5 राजेन्द्रजैनभवन, पालिताणा (सौराष्ट्र) Page #7 -------------------------------------------------------------------------- ________________ 05 ग्रंथपरिचय संद-नीचणो (श्राद्ध-गीत:) ग्रंथ श्रावकना प्रायश्चित्तने जणावनारो छे. आ ग्रंथ प्राकृत भाषामां 142 गाथाप्रमाण छे. छेदसूत्रो, जीतकल्पो वगेरे आगमिकसाहित्यमां स्थान पामता ग्रंथोमां प्रायश्चित्तनुं वर्णन मुख्यतया साधुने आश्रयीने होय छे. त्यारे आ ग्रंथनी विशिष्टता ए छे के, तेमां श्रावकने आश्रयीने प्रायश्चित्तनुं वर्णन करवामां आव्युं छे. श्रावकजीवनमां थयेली खलनाओनुं प्रायश्चित्त जणावनारो स्वतंत्र ग्रंथ होय तो आ एक ज ग्रंथ छे. कर्ताए ग्रंथरचनामां व्यवहार-निशीथ-बृहत्कल्पसूत्र वगेरे ग्रंथोनो आधार लीधो छे. आ ग्रंथना कर्ता पू. देवेन्द्रसूरीश्वरजी महाराजना शिष्य तपागच्छाधिपति पूज्य A.zrI. धर्मघोषसूरि म. छे. वृत्ति सहित आ ग्रंथनी रचना वि.सं. 1323 थी 1327 ना गाळामां करी छे. आ ग्रंथनी शरूआतमां ज कह्युं छे के, समस्तश्राद्धजीतकल्पानामुपनिषत्कल्पं कल्प-व्यवहार-निशीथ-यतिजीतकल्पानुसारेण श्राद्धजीतकल्पं कृत्व्न्त्ः। अयं च योग्यानामेव विनेयानां प्रदेयो नाऽयोग्यानाम् । dA ka ka00 mos509 nA ty Page #8 -------------------------------------------------------------------------- ________________ सड्ढ - जीयकप्पो सङ्घ-जीयकप्पो तथा जै-जीयकप्पोमां जणावेला ग्रंथोना सकेताक्षरसूचि A0grA0vi0pra0 A0ni0 o0 ni0 / ओघ 0ni0 o0 ni0 bhA0gA0 ga0pa0 gu0vi0 jI0 bhA0 दश0 / दशवै0 da0vai0ni0 dra0sa0 ni0 bhA0 पञ्च0 / पञ्चव0 / pa0va0 पंचा0 piM0ni0 piM0vi0 पुष्पमा0 (upa0) pra0sA0 / प्रव0 सारो 0 / प्रवचनसारो bR0ka0 ma0pa0 लघु0pra0sA0 vi0A0 bhA0 vya0sU0 saM0pra0 si0he0 : : : : गच्छाचारपयन्ना गुरुतत्त्वविनिञ्चयः जीतकल्प भाष्यम् दशवैकालिकसूत्रम् दशवैकालिकनिर्युक्तिः : 43 : :: B : : : : 3 : : : : : : : : आलोचनाग्रहणविधिप्रकरणम् आवश्यकनिर्युक्तिः ओघनिर्युक्तिः ओघनिर्युक्तिभाष्यगाथा द्रव्यसप्ततिका निशीथभाष्यम् पञ्चवस्तुकम् पञ्चाशक पिण्डनिर्युक्तिः पिण्डविशुद्धिः पुष्पमाला (उपदेशमाला) प्रवचनसारोद्धारः बृहत्कल्पसूत्रम् मरणसमाहिपयन्ना लघुप्रवचनसारोद्धारः विशेषावश्यक भाष्यम् व्यवहारसूत्रम् सम्बोधप्रकरणम् सिद्धहेमचन्द्र शब्दानुशासनम् Page #9 -------------------------------------------------------------------------- ________________ REA सङ्घ - जीयकप्पो - 15 विषयानुक्रमः विषयः पृष्ठक्रमाङ्कः विषयः पृष्ठक्रमाङ्कः पञ्चानां व्यवहाराणाम् वर्णनम् । 03 / पासत्थादीनाम् स्वरूपम् । आलोचनायाः विधिः । 05 | कन्यायाः फलग्रहणे शण्डविवाहे पुत्तलिकानां विवाहे, आलोचनायाः कालः । 07 | वृक्षारोपणे, बलिविधाने, नदीकुण्डयोः पित्रादीनाम् आलोचना कस्मै दातव्या । पिण्डदाने, श्राद्धकरणे, कुदेवतां नमने, मिथ्यादृष्टितीर्थेषु आलोचनाचार्यस्य विशेषगुणाः । स्नानकरणे प्रायश्चित्तम् । आलोचनाऽर्थे समग्रगुणवतः गुरोः अयोगे अप्वाद्ः। 09 पूजासमये हस्तात् जिनप्रतिमायाः पतने, श्वास-वस्वाञ्चलआचार्योपाध्याय-प्रवर्ति-स्थविर-गीतार्थानाम् स्वरूपम् । 12 कलशादीनां सर्शन पादलगने, अविधिना पूजाकरणे आलोचनां कः इव कुर्यात् । प्रायश्चित्तम्, गुरूणां तथा तेषां संस्तारकासनादीनां पादलगने आचार्यस्य षट्त्रिंशत् गुणाः । स्थापनाचार्यस्य पादलगने, हस्तात् पतने, प्रतिमायाः तथा आलोचनाकर्तुः दश गुणाः दश च दोषाः । पुस्तकादीनां भङ्गे-नाशे च प्रायश्चित्तम् । सम्यगालोचनायां गुणाः । | मखवस्विकाऽऽसनादि आहारादि गरुद्रव्यं तथा नैवेद्य-वस्त्रागीतार्थस्य आलोचनादाने दोषाः । सुवर्णादिदेवद्रव्यं साधारणद्रव्यं च एतेषां परिभोगे praayshcittm। 68 गीतार्थगुरोः आलोचनाऽदाने दोषाः दाने च गुणाः । 22 पृथिवीप्रभृतीनां सघट्टनादौ प्रायश्चित्तम् । सम्यगालोचनाकर्तुः तथा अकर्तुः फलम् । द्विन्द्रियतः पञ्चेन्द्रियपर्यन्तां संघटने, निर्गालितजलपाने, अतिचारापत्तिप्रकाराः । उष्णकरणे, तथा तेन स्नानकरणे वस्त्रधावनादौ, प्रायश्चित्तानां भेदाः । पीपीलिकाप्रभृतीनां गृहभङ्गे, चटकादीनां मालकस्य भङ्गे, सम्प्रति प्रायश्चित्तानि तथा तदातारः न सन्ति इति अग्नौ अशोधितेन्धनक्षेपणे, गोमय-स्थापने, गोमयपुजे कथयतः उत्तरम् । अग्निदाने, बससंसक्तधान्यदलने घरटिक-चूल्हादीनामानवस्थाप्य-पाराधिकयोः स्वरूपम् । प्रमार्जने प्रायश्चित्तम् । आलोचनाफलं तथा तत्सम्बन्धिराधावेधकस्य कथानकम् । जनसमक्ष "अयचौरः" "अयम् अमुकं वस्तु अचोरयत्" तथा ज्ञान-दर्शनातिचारेषु प्रायश्चित्तम् । जारकलङ्कदाने मन्त्रभेदकरणे च प्रायश्चित्तम् । 74 363 परदर्शनिनः । परवस्तुचोरणे, शुल्कचोरणे, विश्वासघाते प्रायश्चित्तम् । 75 भिक्षायाः दोषाः । अष्टम्यादीनां नियमभङ्गे, कुमारी-विधवा-दासी-कूलधूआहारकरणे अकरणे च कारणानि । | प्रभृति परस्त्रीगमने, अस्पृश्यजातिस्त्रीगमने, नपुंसकसेवने, अशुद्धभक्तपानयोः ददतः प्रायश्चित्तम् । हस्तकर्मादिकरणे, स्वप्ने नियमभङ्गे प्रायश्चित्तम् । 75 साधुसमीपे खं औषधादिकार्यं कारयतः श्रावकस्य जघन्यादिपरिग्रहस्य नियमभङ्गे प्रायश्चित्तम् । 78 प्रायश्चित्तम् । रात्रिभोजने, पञ्चोदुम्बरादि फलपुष्पानां, जानता-अजानता कारणे पासत्यादीनाम् अवन्दने प्रायश्चित्तम् । 62 | मद्य-मांस-मधु नवनीतानां नियमभङ्गे प्रायश्चित्तम् । 79 Page #10 -------------------------------------------------------------------------- ________________ सड्ड - जीयकप्पो विषयानुक्रमः विषयः पृष्ठक्रमाङ्कः विषयः पृष्ठक्रमाङ्कः अनन्तकायमूलकाकानां भक्षणे प्रायश्चित्तम् । 80 गुरोः पूर्वं पश्चाद् वा दत्ते, अविधिना दत्ते प्रायश्चित्तम् । 85 नियमे सति पौषध-सामायिको अकरणे, कृते सति न पारणे, | कारणं विना प्रतिक्रमणं अकरणे, आलस्येन उपविष्टः (सन्) पौषध-सामायिकयोः मुखवस्त्रिका-नमस्कारावलीनाशने, करणे, वन्दनकमदाने, नियमे सति, शक्तौ सत्यां प्रतिक्रमणं पौषधे द्विः वसतेः अप्रमाने तथा रात्रौ संस्तारभूमेः अप्रमार्जन एकवारं कुर्यात्, सप्तक्षेत्रेषु दानं अर्पणे शक्तिं गोपयेत्, चतुष्कालं खाध्यायस्य अकरणे, वसत्यादौ प्रवेशे नैषैधिकी, त्रिकाल पूजाकरणसामग्री सत्यां अल्पं एकवारं वा करोति, वसत्यादेः निर्गमने आवश्यकी अकथने, जलकायिकादि- तपः-स्वाध्याय-संविभागान् शक्तौ सत्यां अल्पं अल्पं कुर्यात्, परिष्ठापने हस्तशतादागमने वेर्यापथिकी अप्रतिक्रमणे, नियमे सति देवगुरून् न वन्देत, ज्ञानभणनगुणने आलस्यं उभयकालमुपधेः अप्रत्युपेक्षणे कपाटादीन् अप्रत्युपेक्ष्या'- कुर्यात, दर्शन-साधर्मिकवात्सल्यं न कुर्यात्, चारित्रेप्रमृज्य उद्घाटने स्थगितकरणे च, अप्रमृज्य शरीरं कण्डूयने, मूलोत्तरगुणेषु प्रमादं कुर्यात्, तपो-विनय-वैयावृत्यादि न काष्ठपीठफलकादिकमप्रमार्ण्य ग्रहणमोचने, उपविश्य कुर्यात्, द्रव्यादिनामभिग्रहग्रहणं न कुर्यात्, अभिग्रहे ग्रहणे प्रतिक्रमणं करणे, उभयकालमुपाश्रयप्रमार्जनानन्तरं पुआं सति तद्भङ्गे, एतेषु सर्वेषु प्रायश्चित्तम् । 86 नोद्धरणे, पुरुषस्य सान्तरं निरन्तरं वा स्त्रीपर्शे स्त्रियः सान्तरं द्रव्य-क्षेत्र-काल-भाव-पुरूष-प्रतिसेवनायाः भेदात् निरन्तरं वा पुरुषस्पर्श, पृथ्वीकायादीनां सङ्घट्टने, वमने, प्रायश्चित्तेषु भेदः । अकालसञ्ज्ञायां, भोजनानन्तरं गुरुवन्दन-प्रत्याख्यानयोः द्रव्य-क्षेत्र-कालानाम् स्वरूपम् । अकरणे दिवा शयने, पौरुषीमभणित्वा शयने- भाव-पूरुषयोः स्वरूपम् । इत्यादिपौषधव्रतातिचाराणां प्रायश्चित्तम् । प्रतिसेवनायाः चतुष्पकाराः तथा कल्पस्य चतुर्विशतिः भेदाः। 90 नियमे सति अकारणे अतिथिसंविभागमकरणे, पर्वतिथौ दान-तपः-काल प्रायश्चित्तानां द्वौ द्वौ भेदौ । प्रत्याख्यानस्य नियमे सति प्रत्याख्यानस्याऽकरणे नियमे श्रुतव्यवहारं आश्रित्य नवविधं तपः । असत्यपि अतिथिसंविभागं तपश्च नमस्कारसहितादि अकरणे नवधा आपत्तितपः । तपःकर्तुः निन्दा-विघ्ना'-न्तरायकरणे, पाक्षिकोपवासं, गुरुपक्ष-लघुपक्ष-लघुकपक्षेषु नवधा दानतपः । 95 चातुर्मासिकषष्ठं, सांवत्सरिकाऽष्टममकरणे, ग्रन्थिसहितादि- वर्षादिकालं आश्रित्य दानतपसाम् भेदाः । नमस्कारसहितादीनाम् भङ्गे,दिवसचरिमप्रत्याख्यानस्याऽकरणे, दानतपसां एकाशीतिनां भेदानां यन्त्रः । 100 अकारणे भने प्रायश्चित्तम् । 84 कियद्भ्यः नमस्कारसहितादिप्रत्याख्यानेभ्यः उपवासो प्रतिक्रमणं कुर्वति सति, कायोत्सर्गे गुरोः पूर्वं कायोत्सर्ग भवति ? / पारयति सति गुरौ कायोत्सर्गकरणे पश्चात्कायोत्सर्गकरणे, परिशिष्टम् - 1 मूलगायानाम् पूर्वार्धात्तरार्धयोः 102 घोटकादिदोषदुष्टं कायोत्सर्गकरणे, प्रमाणात् अल्प अधिकं अकारादिक्रमः । 104 वा करणे, निद्राऽऽलस्यादिना कायोत्सर्गाऽकरणे, वन्दनकं । परिशिष्टम् - 2 अवान्तरगाथानाम् अकारादिक्रमः । 107 m m4 Page #11 -------------------------------------------------------------------------- ________________ तपागणाधीश-आचार्यश्रीधर्मघोषसूरिरचितः सवृत्तिः सड्ढ-जीयकप्पो (श्राद्धजीतकल्पः) शुद्धि-पत्रकम् पृष्ठ: पंक्ति: अशुद्ध: शुद्धः पृष्ठः पंक्तिः अशुद्धः शुद्धः 10 रुक्ता रुक्ता । 71 17 वनस्पिति वनस्पति षविधा षविधा 71 18 तैरगर्हितैरचितैर तैरगर्हितैरचित्तैर सक्षेपार्थ: सक्षेपार्थः 17 कुकुड्यण्डक कुक्कुड्यण्डक आचार्यदीनाम आचार्यादीनाम 79 20 संसक्तचित संसक्ताचित्त रुपेति रुपैति अभिनिबोधि आभिनिबोधि बुद्धया बुद्ध्या 78 22 रसगृद्धया रसगृद्ध्या 27 7 शुद्धया शुद्ध्या 76 27 पश्चातापिनोश्च पश्चात्तापिनोश्व 39 19 वासकं वासरं 98 11 पाण्मासिकाख्यो पाण्मासिकसूत्रेऽवन्त्य सूत्रेऽऽवन्त्य पसमासिकाख्यो 46 6 पिता पितृणां 98 16 जघन्यमध्यम मध्यमजघन्य 47 23 उद्दिष्टोदेशम् उद्दिष्टोद्देशम् - मेकाशनम् -मेकाशनम् सचित्ताचित सचित्ताचित्त 99 23 / 7 अङ्का । अङ्का Page #12 -------------------------------------------------------------------------- ________________ सड्ढ- जीयकप्पो । ...1... णमोत्थुणंसमणस्स भगवओ महावीरस्स ॥shrii आत्म-कमल-वीर-दान-प्रेम-रामचन्द्र-भद्रंकर-कुंदकुंदसूरिसद्गुरुभ्यो नमः । / आचार्यश्रीधर्मघोषसूरिरचितः सवृत्तिः श्राद्ध - जीत्क्ल्प्ः। श्रीवीरं सगणधरं नत्वा श्रुतधरमुनीन् gurU~zca मुदा । श्राद्धजनजीतकल्पं विवृणोमि स्वपरहितकृतये । / 1 / / इह श्रावकजनप्रायश्चित्तप्रतिपादका विविधसामाचार्यभिप्रायेणानल्पा जीतकल्पाः सन्ति । तेषु च क्वचिद्विस्तरेण क्वचित् सक्षेपेण प्रायश्चित्तान्यभिधीयन्ते । तत्र (प्रायश्चित्तेषु) च पूर्वाचार्यपरम्परागताम्नायेन नानातिचारानाश्रित्य पुरुषाद्यौचित्येन काऽपि क्वाऽपि प्रायश्चित्तापत्तिरुक्ता । प्रतिदिनं च कस्य सामस्त्येन तदवगाहनसामर्थ्य भवेत् ? ततः किं कुत्र तपो भवति ? कथं च सम्यक् शुद्धिर्भवतीति व्यामुह्य्न्त्य्न्तेवासिन्ः। अतस्तेषां सुखेन प्रायश्चित्तप्रतिपत्तये परमगुरुश्रीधर्मघोषसूरिपादाः समस्तश्राद्धजीतकल्पानामुपनिषत्कल्पं कल्पव्यवहारनिशीथयतिजीतकल्पानुसारेण श्राद्धजीतकल्पं कृतवन्तः । अयं च योग्यानामेव विनेयानां प्रदेयो नाऽयोग्यानाम् । तत्र योग्या ये रत्संवेगतरङ्गिणीतरङ्गप्रक्षालितान्तरमलाः समस्तसिद्धान्तार्णवपारीणाः परिणतवयसः सार्वपथीनप्रतिभाप्राग्भारसारस्वान्ताः सततमुत्सर्गापवादगोचराचारचतुराश्चिरप्रव्रजिताः । ये त्वेतद्विपरीताः तितिणिकादयश्च तेऽयोग्याः । यदुक्तम् - 'तितिणिए चलचित्ते गाणंगणिए अ दुब्बलचरित्ते । रायणिअपारिभासी वामावट्टे अ पिसुणे अण्॥ (bR0ka0 762, ni0bhA0 6198) तितिणिको मुहुर्मुहुर्मन्दमन्दस्वरं झसनशीलः, चलचित्तो भाषागत्यादिभिश्चञ्चलः, गाणङ्गणिको यः षण्मासान्तर्गणाद् गणं सङ्क्रामति स गाणङ्गणिकः, यो धृतिवीर्यपरिहीणो दर्शनज्ञानादिपुष्टालम्बनं विना मूलोत्तरगुणविषयानपराधान् प्रतिसेवते स दुर्बलचरित्रः, रात्निको रत्नाधिक आचार्यादिस्तं प्रत्यवज्ञावचनादिभिः परिभाषते यः स रात्निकपरिभाषी, वामावर्त्त आदिष्टकार्यविपरीतकारी, पिशुनः अलीकानीतराणि वा परदूषणानि भाषते यः स pishunH। एतेषामयं न दातव्यो, yataH'Ame घडे निहित्तं जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं अप्पाहारं विणासेइ' / / (ni0bhA0 6243) Page #13 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो अतो योग्यानामेव दातव्यः । अथ च सर्वाण्यपि शास्त्राणि मङ्गलाभिधेयप्रयोजनसम्बन्धप्रतिपादनपुरस्सराण्येव प्रणीयन्त इति प्रस्तुतशास्त्रस्यादौ शास्त्रकृत् मङ्गलाभिधेयनयोजनानां साक्षादभिधानाय सम्बन्धस्य संसूचनाय चेमामादिगाथामाह कयपवयणप्पणामो जीयगयं सड्ढदाणपच्छित्तं । सपरहिअधारणट्ठा जहासुअं किंपि जपेमि । / 1 / / व्याख्या- कृतप्रवचनप्रणामोऽहं जीतगतं श्राद्धदानप्रायश्चित्तं किमपि जल्पामीति क्रियास्म्ब्न्ध्ः। प्रकर्षण परसमयापेक्षया यथावस्थितभूरिभेदप्रभेदैरुच्यन्ते जीवाजीवादयः पदार्था अनेनास्मिन्वेति प्रवचनम् सामायिकादिबिन्दुसारपर्यन्तं मुख्यतः श्रुतज्ञानम् । उपचारात् तत्रोपयुक्तश्चतुर्विधः सङ्घोऽपि । कृतः प्रवचनस्य, मनसा तत्तद्गुणचिन्तनादिरूपो वाचा तदुच्चारणादिस्वरूपः कायेन भूमौ शिरोलगनादिलक्षणश्च प्रणामो येन स तथा । एतेन शास्त्रकृन्मङ्गलमभिदधे । जीतगतं जीतव्यवहारानुप्रविष्टं, श्राद्धदानप्रायश्चित्तं श्राद्धानां श्रमणोपासकानामतिचारौचित्येन दानयोग्यं पापं छिनत्तीति पापछित् । अथवा प्रायः चित्तं जीवं मनो वाऽतिचारमलमलिनं शोधयतीति प्रायश्चित्तम् । यदुक्तम् - 'पावं छिंदै जम्हा पायच्छित्तंति भण्णए तम्हा । पाएण वावि चित्तं विसोहए तेण पच्छित्तं' / / (vya0sU0 35) आर्षत्वात् प्राकृतेन पच्छित्तं । किमपि कियन्मानं, न सर्वं सामस्त्येन श्राद्धातिचारविशेषप्रायश्चित्तानां प्रकाशनासामर्थ्यात् । जल्पामि प्रतिपादयामीत्येतेनाभिधेयमाह । प्रयोजनं द्वेघाकर्तुः श्रोतुश्च । द्वयमपि द्विधा - अनन्तरं परम्परं च । तत्रानन्तराभिधित्सयाऽऽह - किमर्थं ? 'सपरहिअधारणट्ट' त्ति । स्वपरहितधारणार्थाय । स्वपरयोर्हितं तच्च अवबोधेन शुभोदर्क लक्षणे तद्धारणं चेति वा स्मास्ः। एतेन कर्तुः श्रोतुश्चानन्तरं प्रयोजनमुक्तम् । परम्परं पुनरुभयोरपि प्रायश्चित्तपदानां याथातथ्यप्रवर्त्तनेन परम्परया निःश्रेयसावाप्तिर्भवतीति स्वयमभ्यूह्यम् । सम्बन्धस्तु प्रायश्चित्तपदज्ञानमुपेयमिदं शास्त्रं तस्योपाय इत्येवमुपायोपेयलक्षणः सामर्थ्यादवसेयः । कथम् ? यथाश्रुतं श्रुतस्यनिशीथादेरनेकश्राद्धजीतकल्पलक्षणस्य स्वगुरुसम्प्रदायागतस्य चानतिक्रमेण । यथा तेषूक्तं तथैव, न स्वमनीषिकयेति गाथाक्षरार्थः । इह प्रवचने पञ्च व्यवहाराः प्रोच्यन्ते, तेषु व्यवहारेषु जीतव्यवहारानुसारेणैवात्र प्रायश्चित्तपदानि क्थ्यिस्स्य्न्ते। ते चामी पञ्च व्यवहारा आगम-श्रुता-'ऽज्ञा-धारणा-जीताख्याः । Page #14 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो ...3... , 'आगम-सुअ-ANA - धारणा य जीए अ पंच ववहारा' इति वचनात् । एतेषां च परस्परमयं विशेषः । तथाहि - आगमव्यवहारिणस्तावत् षङविधाः, तद्यथा - केवलिनो, मनः पर्यायज्ञानिनो - 'वधिज्ञानिनश्चतुर्दशपूर्विणो, दशपूर्विणो नवपूर्विणश्च । 'केवल - मणो - हि - चौदस-दसनवपुब्वाई पढमित्थ' इति वचनात् । अत्र यदा केवली प्राप्यते तदा तस्याऽग्रे प्रायश्चित्तं गृह्यते, तदभावे मनःपर्यवज्ञानिनः पार्श्वे एवं पूर्वपूर्वाभावे उत्तरोत्तरस्यान्तिके प्रायश्चित्तमङ्गीक्रियते यावन्नवपूर्विणः पार्श्वे इति । ते च केवल्यादयो जानाना अप्यालोचकमुखेन तदपराधपदानि शृण्वन्ति, न तु स्वयमेव ज्ञात्वा प्रायश्चित्तं द्द्ते। एवमेव मानभ्रंश निर्मायता - 'ऽराधनादिभावात् । ततो निर्मायितयाऽऽलोचिते प्रायश्चित्तं ददते । समायतया तु स्वापराधपदाऽनालोचनेऽन्यस्य पार्श्वे आलोचयेति कथयन्ति । आलोचितेऽपि च सम्यग् प्रत्यावृत्तस्यैव प्रायश्चित्तं ददते, नाऽन्यस्य । विस्मृतं तु स्मारयति न तु गोपितं, निष्फलत्वादिति । वक्ष्यति च -- 'कहेहि सव्वं जो बुत्तो 0 ' ' ( अस्य ग्रन्थस्य मूलगाथा 29 ) " 'न संभरेइ जे दोसे0 ' ' ( अस्य ग्रन्थस्य मूलगाथा 30 ) इत्यादि । 1 / श्रुतव्यवहारिणश्चाष्ट सप्त -- पञ्च - - चतु - स्त्रि - द्व्येकार्द्धपूर्विण एकादशाङ्गधारिणो । श्रुतव्यवहारश्चा निशीथकल्पव्यवहारदशाश्रुतस्कन्धपञ्चकल्पाद्यशेषश्रुतसूत्रार्थाभिज्ञाश्च चाराङ्गादीनामष्टमपूर्वान्तानामेव । यदुक्तम् - 'आयारपकप्पाई सेसं सव्वं सुअं विणिद्दिट्ठ' ' मिति । अत्राह कश्चिद् - कथमष्टमपूर्वान्तमेव श्रुतं नवमपूर्वादीनामश्रुतत्वम् ? अत्रोच्यतेआगम्यन्ते- परिच्छिद्यन्तेऽतीन्द्रियाः पदार्था येन स आगम इति व्युत्पत्तेर्नवमपूर्वादीनां श्रुतत्वाविशेषेऽपि केवलज्ञानादिवदतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेशः । शेषश्रुतस्य तु नातीन्द्रियार्थेषु तथाविधोऽवबोधस्ततोऽस्मिन् श्रुतव्यवहारः । ते च श्रुतव्यवहारिणोऽपराधपदानि शृण्वन्तो मयाऽनाभोगादिना सम्यग् न श्रुतं पुनरालोचयेत्याद्युक्त्वा त्रिरालोचनां दापयन्ति । सदृगालोचनेऽपराधनिष्पन्नं प्रायश्चित्तं ददतेऽन्यथा मायानिष्पन्नमपराधनिष्पन्नं च प्रायश्चित्तद्वयं ददते । इदानीं चागमव्यवहारिणामभावे समयानुसारेणोत्कृष्टतमश्रुतानां श्रुतव्यवहारिणां सन्निधावालोच्यते । 2 / - षट् - -- आज्ञाव्यवहारस्तु कावपि गीतार्थाचार्यौ सम्यगधिगताशेषसूत्रार्थी क्षीणजङघाबलौ दवीयोदेशवासिनौ परस्परेणोपान्तमागन्तुमक्षमौ तयोरेकः प्रायश्चित्तं जिघृक्षुरगीतार्थं मतिधारणाकुशलं सन्दिष्टवस्तुनयनसमर्थमागमभाषया गूढान्यपराधपदानि कथयित्वा मन्दमेधसं पुनः शिष्यं तानि लिखित्वा वा समर्प्य द्वितीयाचार्यसमीपे प्रस्थापयति । सोऽपि गूढपदैः प्रायश्चित्तं कथयित्वा लिखित्वा वा समर्प्य प्रेषयति । एष आज्ञालक्षणस्तृतीयो व्यवहारस्तदुक्तं- 'देसंतरठियाणं गूढपयालोयणा आण'' त्ति । 3 / Page #15 -------------------------------------------------------------------------- ________________ सड्ढ - जीयकप्पो धारणाव्यवहारस्तु संविग्नेन गीतार्थेनाचार्येण द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवना अवलोक्य यत्रापराधे यत् प्रायश्चित्तं दत्तं तदृष्ट्वाऽन्योऽपि तेष्वेव द्रव्यादिषु तादृशे वाऽपराधे तदेव प्रायश्चित्तं दत्ते एष धारणाव्यवहारः । अथवा वैयावृत्त्यकरस्य गच्छोपग्रहकारिणः सर्द्धकपतेर्वा प्रवर्तकस्य संविग्नस्य देशदर्शनसहायस्य वाऽनेकशः कृतकार्यस्य समस्तछेदश्रुतदानाऽयोग्यस्य सानुग्रहो गुरुः कानिचिदुद्धृतानि प्रायश्चित्तपदानि कथयति । स तान्यवधार्योद्धृतपदालोचनां ददाति, स dhAraNAvyavahArastaduktam'gIyattheNaM दिन्नं सुद्धिं अवधारिऊण तह चेव । दितस्स धारणा तह उद्धिअपयधरणरूवा य' / / (पुष्पमाला (उपदेशमाला) 361, प्रवचन सारो0 858) / 4 / पञ्चमस्तु जीतव्यवहारः । येष्वपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कृतवन्तस्तेष्वपराधेषु साम्प्रतं द्रव्यक्षेत्रकालभावान् विचिन्त्य संहननादीनां च हानिमासाद्य तदुचितेन केनचित्तपःप्रकारेण गीतार्थाः शुद्धिं निर्दिशन्ति तत्समयभाषया जीतमुच्यते । अथवा यद्यत्र गच्छे सूत्रातिरिक्तं न्यूनं वा कारणतः प्रायश्चित्तं प्रवर्तितं तज्जीतं तस्य व्यवहारो jItavyavahArastaduktam'davvAiM चिंतिऊणं संघयणाईण हान्निमास्ज्ज्। पायच्छित्तं जीअं रूढं वा जं जहिं गच्छे' / / 1 / / तथा- 'वत्तणुवत्तपवत्तो बहुसो आसेविओ महाणेणं । एसो अ जीअकप्पो पंचमओ होइ नायबो' / / 2 / / __ (vya0sU0 4502, jI0bhA0 675) वृत्तः पात्रबन्ध-ग्रन्थिदानादिक एकदा नवो जातः, ततोऽनुवृत्तः पुरुषान्तरं यावत्, ततः प्रवृत्तः पुरुषप्रवाहेणात एवासेवितो महाजनेन बहुश्रुतनिवहेन । bhASyakRtA'pyuktam'vatto नामं इक्कसि अणुवत्तो जो पुणो बीअवारं । तइअवारं पवत्तो सुपरिग्गहिओ महाणेणं' / / __ (vya0sU0 4503) 'बहुसो बहुस्सुएहिं जो वत्तो न य निवारिओ होइ । वत्तणुवत्तपमाणं जीएण कयं हवै एयं' / / (vya0sU0 4523) एष जीतकल्पः पञ्चमो व्यवहारो भवति ज्ञातव्यः । 5 / इह पञ्चसु व्यवहारेषु सत्सु आगमव्यवहारिभ्य एव प्रायश्चित्तमादेयम् । आगमव्यवहारिणो ह्यतिशयिनः संक्लिश्यमानं विशुद्ध्यमानमवस्थितपरिणामं वा ज्ञात्वा श्रुतादधिकं हीनं तन्मात्रं वा तावद्ददति यावता शुद्ध्यति, न श्रुतमनुरुध्यन्ते । / तदभावे श्रुतव्यवहारिभ्यो ग्राह्यं, ते हि श्रुतमनुवर्त्तमाना इङ्गिताकारनेत्रवक्त्रवचनविकारैर्भावसवेगाद्यमुपलक्ष्य त्रीन् वारानालोचनां कारयित्वा परिकुञ्चितमपरिकुञ्चितं वा ज्ञात्वा श्रुतोक्तं प्रायश्चित्तं ददति । तथाविधासन्नश्रुतधराभावे आज्ञाव्यवहारेण दूरस्थानामपि गीतार्थाचार्याणां पार्थात् प्रायश्चित्तमानायितव्यम् । तेषामप्यभावे श्रुतधरपाविधारितप्रायश्चित्तपदेभ्यो धारणाव्यवहारिभ्यो ग्राह्यम् । ते च द्वयेऽपि श्रुतोक्तप्रदत्वात् श्रुतव्यवहारकल्पा एव । सर्वेषां चैषामप्राप्तौ जीतेन व्यवहारः । जीतं-श्रुतोक्तापत्तितो हीनमधिकं वा परम्परयाऽऽचीर्णं तेन व्यवहारः । अयं च यावत्तीर्थं भवतीति । अस्य च जीतकल्पस्य विवरणं सङक्षेपेण च विधास्य्ते। Page #16 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो ततोऽत्र गाथानामक्षरार्थ एव ज्ञातव्यः । शब्दव्युत्पत्तिः संस्कारश्च स्वयमेव ज्ञातव्यौ, केवलस्य समुदायार्थमात्रस्यात्र कथनात् । तथा सूत्रे सामस्त्येन साक्षादनुक्तमपि चशब्दादिसूचितं किञ्चित् विशेषार्थजातं भणिष्यते । यतो भवति हि क्वचित् सूत्रे साक्षादनुक्तस्यान्यथोक्तस्य वाऽर्थविशेषस्य प्रतिपत्तिः प्राकृतत्वात् । 1 / क्वापि सूचामात्रकृतत्वात् सूत्रस्य । 2 / क्वाप्युपलक्षणव्याख्यानात् । 3 / पदैकदेशे पदसमुदायोपचारात् । 4 / विभक्तिव्यत्ययात् । 5 / वचनव्यत्ययात् । 6 / लिङ्गव्यत्ययात् । 7 / विभक्तेर्लोपात् । 8 / क्रियाध्याहारात् । 9 / सम्भवच्चशब्दाध्याहारात् ।10।ह्वा । 11 / 'नुस्वार । 12 / द्विर्भावानां यथौचित्येन भावाभावाभ्यां । 13 / बहुवचनप्रयोगेऽपि द्विवचनस्य करणात् । 14 / षष्ठीस्थानेऽपि चतुर्थ्या व्याख्यानात् । 15 / अकारप्रश्लेषात् । 16 / एवमन्येभ्योऽपि 'प्राकृतं बहुल'' मितिवचनाल्लब्धेभ्यः पूर्वविद्वज्जनप्रतिपादितेभ्योऽविशेषलक्षणेभ्यः सूत्रे साक्षादनभिहितापि विवक्षितार्थसङ्गतिविधयेति । तथा श्रीमदुत्तराध्ययनबृहद्वृत्तावप्युक्तम्- 'क्वचित् सौत्र्या शैल्या क्वचिदधिकृतप्राकृतवशात्, क्वचिच्चार्थापत्त्या क्वचिदपि समारोपविधिना । क्वचिच्चाध्याहारात् क्वचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽम्नायवशत' / / 1 / / इति । अथ ग्रन्थकृत् प्रतिज्ञातनिर्वाहणाय सकलग्रन्थवक्तव्यार्थसङ्ग्रहपरां द्वारगाथामाह आलोअण दिज्ज कया कस्स कहं केण क इह दोसगुणा । दाणादाणे वा किं आलोअणिअं पछत्त-फलं । / 2 / / व्याख्या-आलोचनादीनि द्वादश द्वाराणि भवन्तीति क्रियासम्बन्धः । 'आलोअण' त्ति । पूर्वमालोचना खापराधप्रकाशनरूपा येन विधिना विधीयते, यथा च सम्यगनालोचकस्य सशल्यत्वेन न शुद्धिः तद्विपरीतस्य च शुद्धिस्तद्वक्तव्यम् । 1 / तथा कदा कस्मिन् कियति वा काले आलोचनां दद्यात् । 2 / तथा कस्य कीदृशस्य गुरोः पार्थे । 3 / तथा कथं केन प्रकारेण, ऋजुत्वादिना । 4 / तथा केन कीदृशेन शिष्येणालोचना प्रदातव्येति च वाच्यम् । 5 / तथा के इहालोचनायां दोषाः । 6 / के गुणा इति चाभिधातव्यम् । 7 / तथाऽगीतार्थस्य पार्श्वे आलोचनाया दाने ये दोषा भवन्ति ते वक्ष्यन्ते । 8 / तथा गीतार्थस्यापि पुरतो लज्जादिभिः सम्यगालोचनाया अदाने ये दोषाः सम्यग् दाने च ये गुणास्ते अभिधास्यन्ते । 9 / किं वाऽऽलोचनीयं-मूलोत्तरगुणादिविषयमपराधजातमिति वाच्यम् । 10 / तथा प्रायश्चित्तमतिचारानुरूपं तपःप्रदानम् । 'पच्छित्त' / त्ति प्राकृतत्वात् इष्टरूपसिद्धिः । 11 / फलं सम्यगालोचितातिचारानुरूपप्रायश्चित्तप्रतिपत्त्यादिना परमार्थप्रसिद्धिरूपं चेति द्वादशं द्वारं वक्तव्यम् । 12 / अयं च द्वारगाथासक्षेपार्थः । विस्तरार्थस्तु यथास्थानमभिधास्यते । / 2 / / अथ 'यथोद्देशं निर्देश'' इति प्रथमालोचनाद्वारमुच्यते । तत्र येन विधिनाऽऽलोचना प्रदीयते तामाह - Page #17 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो आलोयणा सपक्खे चौकन्ना इह छकन्न परपक्खे । संविग्गभाविएणं दायब विहीइ जं भणिअं । / 3 / / व्याख्या-आलोचना स्वापराधप्रकाशनरूपा गुरोः पुरतः पुरुषादिना दातव्येति स्म्ब्न्ध्ः। कथम्भूता ? इत्याह- 'सपक्खे चौकन्न' त्ति । पुरुषः पुरुषस्यालोचनां ददाति स्त्री स्त्रियाश्च तदा स्वपक्षस्तस्मिन् स्वपक्षे पुरुषादौ गुरौ पुरुषादिकमालोचनादायकमाश्रित्य चतुष्कर्णा-दौ गुरोः कर्णों द्वौ चालोचनादायकस्येति चतुर्णामेव कर्णानां भावात् । पुनः कथम्भूता ? ityAha'iha छकन्न प्र्प्क्खे'| त्ति । इह प्रवचने-श्रीजिनागमे, न तु परतीर्थिकग्रन्थेषु, यत एवंरूपस्यवक्ष्यमाणसूक्ष्मदोषपरिहारप्रावीण्यस्थ तेष्वसद्भावात् । यदा स्त्री पुरुषस्यालोचनां ददाति, पुरुषः स्त्रिया वा तदा परपक्षस्तस्मिन् परपक्षे पुरुषादौ गरौ स्व्यादिकमालोचनादायकमाश्रित्य षट्कर्णा द्वौ गुरोः कर्णो द्वयोः स्त्र्यादिकयोरालोचकयोश्चत्वार इति षण्णामेव कर्णानां सद्भावात् । यतः सूत्रे तज्जातीयद्वितीययुक्तस्यैव योषिदादेरालोचनादानमनुज्ञातं, न त्वेकाकिनः तथात्मपरोभयसमुद्भवदोषसम्भवात् अज्ञातस्वरूपाणां किमेतौ प्रच्छन्नमालोचयत इति शङ्काभावाच्च । कीदृशेन शिष्येण दातव्या ? इत्याह- 'संविग्गभाविएणं' ति । संविग्नो मोक्षाभिलाषी भावितः श्रीजिनागमवासितान्तःकरणः, संविग्नश्चासौ भावितश्चेति विग्रहः तेन । कथमित्याह-विधिना ऋजुत्वादिना चतुर्थद्वारे-'जह बालो जंपतो' (अस्य ग्रन्थस्य मूलगाथा 13) इत्यादिवक्ष्यमाणलक्षणेन ईर्यापथिकीप्रतिक्रमणशोधिसन्देशनाद्यर्थमुखवस्त्रिकाप्रतिलेखनवन्दनकप्रदानादिलक्षणेन शास्त्रान्तरप्रसिद्धेन वा । यस्तु विधिना नालोचयति किन्तु लज्जादिभिः स्वपापानि गोपायति तस्य शुद्धिर्न भवति । 'जं भणिअं' ति । यतः कारणाद् भणितं सूत्रे च वक्ष्यमाणमेवं रूपं प्रतिपादितं विद्यते । / 3 / / किं तद् भणितमित्याह - न हु सुज्झई ससल्लो जह भणि सासणे धुअरयाणं । उद्धरिअसबसल्लो सुज्झइ जीवो धुअकिलेसो । / 4 / / ___ (vya0sU0 229) व्याख्या-हुशब्दस्यैवकारार्थत्वात् न हु नैव शुद्ध्यति अतिचारमलसमुद्भवकालुष्यविरहितो न भवत्येव । क ? इत्याह -सशल्यः संयमशरीरोपघातकारित्वात् शल्यमिव शल्यम्-अतिचारजातं ततो लज्जादिभिरनालोचितेन शल्येन सह वर्तत इति सशल्यो, जीव इति गम्यते । कुत एवमुच्यत ? इत्याहयथा येन हेतुना भणितं प्रतिपादितं शासने प्रवचने, केषाम् ? इत्याह धूतरजसां विधूतसमस्तकर्मणां जिनेन्द्राणामित्यर्थः । किं भणितम् ? इत्याह- उद्धृतसर्वशल्यो ज्ञानादिविषयाऽशेषसूक्ष्मबादरातिचारप्रकटनेन समुत्खाताऽखिलभावशल्यः शुद्ध्यति सकलापराधपदोद्भूतकालुष्यापनयनेन निर्मलो भवति जीवः । विशेषणद्वारेण हेतुमाह- धूतक्लेशो विधूतकषाय इत्यर्थः । कषाया हि कर्मोपादानस्याविकलं कारणं तेषु च सत्सु न कथञ्चनाप्यात्मनः सम्यग् निःशल्यता शुद्धिश्च स्यादिति गाथार्थः । / 4 / / Page #18 -------------------------------------------------------------------------- ________________ एवं सति यद्विधेयं तदाह व्याख्या 'तं' * - सड्डीको - तं न खमं खुपमाओ मुहुत्तमवि चिट्ठिउं ससल्लेणं । आयरिअपायमू गंतूण समुद्धरे ति । तस्माद्धेतोर्न क्षमं - न युज्यते 'पमाओ' त्ति । दकारलोपात् प्रमादतः प्रमत्ततावशात् न तु तादृग्गुर्वप्राप्त्यादिना, मुहूर्त्तमपि क्षणमपि स्थातुं सशल्येन अनालोचितातिचारपदेन किन्तु तत्कालमेवाचार्यपादमूले गत्वा समुद्धरेत् स्वमनः कोटरात् कर्षयेत् प्रकाशयेदित्यर्थः । किमित्याह - शल्यं प्रबलरागद्वेषादिकृतं स्वकर्म, निःशल्यो भवेदिति भावः । / 5 / / अथ कदा दद्याद् ? इति द्वितीयद्वारमाह सल्लं । / 5 / / (ni0 bhA06309 ) पक्खिय चाउम्मासे वरिसे वुक्कोसओ अ बारसहिं । निअमा आलोइज्जा गीआइगुणस्स भणिअं च । / 6 / / - ...... व्याख्या - पाक्षिके चतुर्मासके वार्षिके वा पर्वणि तावद्यावदुत्कर्षतो द्वादशभिर्वर्षैर्वा निश्चयेनाऽऽलोचयेत् गीतादिगुणयुक्तस्य सूत्रार्थवेत्तृत्वादिगुणगणगरिष्ठस्य असाधारणविशेषणाद् गुरोः पार्श्वे इति गाथाक्षरगमनिका । अयमत्र भाव: 'गीअत्थो कडजोगी' ' ( अस्य ग्रन्थस्य मूलगाथा - 8 ) इत्यादि - गाथावक्ष्यमाणासाधारणगीतार्थादिगुणयुक्तगुरुसामग्र्यां पाक्षिके आलोचयेत् । तत्र गुरुसामग्र्यभावादिना केनचित् कारणेनाऽऽलोचनाया अप्रदाने चतुर्मासके, तत्राऽपि तददाने वार्षिके वा पर्वणि आलोचनीयम् । एवं तावद्यावदुत्कर्षतो द्वादशभिर्वर्षेः उत्कर्षतो द्वादश वर्षाणि प्रतीक्ष्य गीतार्थगुरोः पुरत आलोचनीयं, न पुनर्गीतार्थादिगुणरहितस्य पार्श्वे आलोचनादानं युक्तम् । तत्र प्रत्युतापायसम्भवात् बहुनापि कालेन बहुतरक्षेत्रगमनेनापि च सद्गुणगुरोः समीप एवाऽऽलोचनादानस्याऽनुज्ञातत्वात् । भणितं चैतदर्थप्रकाशनसूत्रे । / 6 / / किं भणितम् ? इत्याह सल्लुद्धरणनिमित्तं खित्तंमि य सत्त जोयणसयाइं । काले बारस वरिसा गीअत्थगवेसणं कुज्जा । / 7 / / - व्याख्या - शल्योद्धरणनिमित्तं पूर्वोक्तस्वरूपस्य शल्यस्य प्रकाशनाय, क्षेत्रे इत्यत्र पञ्चम्यर्थे सप्तमी । ततः क्षेत्रतः क्षेत्रमाश्रित्य सप्त योजनशतानि । काले इत्यत्रापि सप्तम्याः पञ्चम्यर्थव्याख्यानात् कालतः कालमाश्रित्य द्वादश वर्षाणि गीतार्थस्य छेदग्रन्थसूत्रार्थाभिज्ञस्य, उपलक्षणत्वात् संविग्नादिगुणस्य गुरोर्गवेषणम् अन्वेषणं कुर्यात् इति गाथार्थः । भावार्थस्त्वयं-स - सम्यगात्मनः शुद्धिं कर्तुकामेन गीतार्थादिगुणोपेतस्यैव गुरोरालोचना प्रदातव्या । तादृशश्चेद् गुरुस्तत्र क्षेत्रे प्रत्यासन्नक्षेत्रे वा नाप्यते तदा तादृग्गुरुनिमित्तं दूरं दूरतरं Page #19 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो । ...8... | वा तावद् गन्तव्यं यावत् सप्त योजनशतानि । तथा पाक्षिके चतुर्मासके वार्षिक वा गीतार्थादिगुणान्वितस्य गुरोरालोचना प्रदातव्या । vArSika'pi यदि तादृशो गुरुर्न प्राप्यते तदा तावत्कालं प्रतीक्षणीयं यावता सद्गुरोरवाप्तिः स्यादुत्कर्षतो द्वादशाऽपि वर्षाणि प्रतीक्षेत । न च तथाऽप्यगीतार्थस्यान्तिके आलोचनां दद्यात् कस्यचनापि गुणस्याभावात् प्रत्युतानर्थसम्भवात् । यदुक्तम् - 'नासेइ अगीअत्थो चौरंग सब्बलोअसारंगं । नटुंमि चौरंगे न हु सुलह होइ चौरंग' मिति । / (vya0sU0 1707) अथ कस्येति तृतीयद्वारमभिधित्सुराह - गीअत्थो कडजोगी चारित्ती तह य गाहणाकुसलो । खेअनो अविसाई भणिओ आलोयणायरिओ । / 8 / / व्याख्या- गीतार्थादिगुणयुक्त आलोचनाऽऽचार्य आलोचनाप्रदानयोग्यो गुरुर्भवतीति क्रियासम्बन्धः । गीतार्थः अधीताचारप्रकल्पनिशीथादिश्रुतसूत्रार्थः । yaduktam'gIaM भन्नै सुत्तं अत्थो पुण होइ तस्स वक्खाणं । गीएण य अत्थेण य संजुत्तो होइ गीअत्थो||| (गाथासहस्री 247) इति । कृतयोगी नाम सूत्रोपदेशेन मोक्षाविरोधी कृतः अभ्यस्तो यो योगो मनोवाक्कायव्यापारात्मको विविधषष्ठाष्टमादितपोध्यानादिरूपो वा स कृतयोगः, स यस्याऽस्तीति स कृतयोगी विविधशुभध्यानतपोविशेषैः परिकर्मितात्मशरीर इत्यर्थः । चारित्रीति निरतिचारचारित्रवान् । तथा ग्राहणाकुशलः ग्राहणा नाम बह्वीभिर्युक्तिभिरालोचनादायकानां विविधप्रायश्चित्तादिविधेरङ्गीकरणं तत्र कुशलः । खेदज्ञः खेदो नाम प्रायश्चित्तादिविधिविषयः परिश्रमोऽभ्यास इति यावत् तं जानातीति खेदज्ञः प्रायश्चित्तविधेः सम्यग् ज्ञातेत्यर्थः । अविषादी महत्यप्यालोचकस्य दोषे श्रुते न विषादवान् प्रत्युतालोचनादायकस्य तत्तन्निदर्शनगर्भवैराग्यवचनैरुत्साहक इत्यर्थः । / 8 / / पुनरालोचनाचार्यस्यैव विशेषगुणस्वरूपमाह आयारवमाहारव ववहारुबीलए पकुबी अ । अपरिस्सावी निज्जव अवायदंसी गुरू भणिओ । / 9 / / (vya0sU0 520) व्याख्या-आचारवान् आचारो ज्ञानाचारादिरूपः पञ्चप्रकारः सोऽस्यास्तीत्याचारवान् 1, आधारवान् आलोचितापराधानामासामस्त्येन धारणमाधारः सोऽस्यास्तीत्याधारवान्, आलोचकेनालोच्यमानं यः सर्वमवधारयति स आधारवानित्यर्थः 2, व्यवहारवान् प्ररूपणादिप्रकारेण व्यवह्रियतेऽपराधजातं प्रायश्चित्तप्रदानतो येन स व्यवहारः आगमादिकः पञ्चप्रकारः पूर्वोक्तस्वरूपः सोऽस्यास्तीति व्यवहारवान्, यः सम्यगागमादिव्यवहारं जानाति, ज्ञात्वा च सम्यक् प्रायश्चित्तप्रदानतो व्यवहरति स व्यवहारवानित्यर्थः 3, अपव्रीडकः अपगता ब्रीडाऽस्येत्यपव्रीडः, अपव्रीडं कुरुतेऽपव्रीडयति, अपव्रीडयति लज्जां मोच्य्तीत्य्प्व्रीद्द्क्ः। आलोचकं लज्जयाऽतिचारान् सम्यगनालोचयन्तं सर्वथा गोपायन्तं वा यो विचित्रमधुरादिवचनप्रयोगैः परमसंवेगसारैस्तथा कथञ्चनापि वक्ति यथा स लज्जामपहाय Page #20 -------------------------------------------------------------------------- ________________ सड्ड - जीयकप्पो सम्यगेवालोचयति सोऽपव्रीडकः 4, प्रकुर्वी 'कुर्व' / इत्यागमप्रसिद्धो धातुरस्ति यस्य विकुर्वणेति प्रयोगः । प्रकुर्वतीत्येवंशीलः प्रकुर्वी । किमुक्तं भवति-आलोचकेनालोचितेष्वपराधेषु यः सम्यक् प्रायश्चित्तप्रदानत आलोचकस्य विशुद्धिमुपजनयति स प्रकुर्वीति विशुद्धिं कारयितुं समर्थ इत्यर्थः 5, अपरिस्रावी न परिस्रवतीत्येवंशीलोऽपरिस्रावी-गोप्यमगोप्यं वाऽऽलोचकेनालोचितमतिचारजातं योऽन्यस्मै न कथयति सोऽपरिस्रावीति भावः 6, 'निज्जव'' त्ति । निर्यापो-निश्चितं यापयति प्रायश्चित्तविधिषु याप्यमालोचकं करोति-निर्वाहयतीति यावदिति निर्यापः । अच्प्रत्ययः । अपराधकारी यथोक्तप्रायश्चित्तं कर्तुमसमर्थो यथा निर्वहति तथा प्रायस्तदुचितप्रायश्चित्तप्रदानतः प्रायश्चित्तं कारयति स निर्यापक इति भावः 7, तथा अपायदर्शी इहलोकापायान् paralokApAyA~zca दर्शयतीत्येवंशीलोऽपायदर्शी । किमुक्तं भवति-यः सम्यग् नालोचयति प्रतिकुञ्चितं वाऽऽलोचयति दत्तं वा प्रायश्चित्तं सम्यग् न करोति तस्य यदि त्वं सम्यग् नालोचयिष्यसि प्रतिकुञ्चितं वा करिष्यसि दत्तं वा प्रायश्चित्तं सम्यग् न पूरयिष्यसि ततस्ते भूयान् मासिकादिको दण्डो भविष्यतीत्येवमिहलोकापायान् तथा संसारे जन्ममरणादिकं प्रभूतमनुभवितव्यं दुर्लभबोधिता च तव भविष्यतीत्येवं paralokApAyA~zca दर्शयति सोऽपायदर्शीति भावः । 8 / एवं प्रकाराऽष्टविधगुणयुक्त एव 'गुरू भणिओ'' त्ति गुरुर्भणितः-कथित आलोच्नादान्योग्य्ः। आगम इति शेषः । यदाह cA''gamaH'aTThahiM ठाणेहिं संपन्ने अणगारे अरहति आलोयणं पडिच्छित्तए, तं जहा-आयारवं 1, आधारवं 2, ववहारवं 3, उव्वीलए 4, पकुव्वए 5, अपरिस्सावी 6, निज्जवए 7, अवायदंसी 8' इति (भगवतीसूत्रं, शतकः 25, उद्देशकः 7, सूत्रं 799) / / 9 / / अथ यदा समग्रगुणालङ्कृतो गुरुर्न प्राप्यते तदा किं विधेयम् ? इत्याह - सुगुरूण अलार्भमि आलोइज्ज सुसंजए । संविग्गपक्खिआणं तु गीअत्थाणं च अंतिए । / 10 / / व्याख्या- 'सल्लुद्धरणनिमित्त' (अस्य ग्रन्थस्य मूलगाथा 7) मित्यादिगाथोक्तप्रकारेण गवेषणायां कृतायामपि सुगुरूणां 'गीअत्थो कडजोगी'' (अस्य ग्रन्थस्य मूलगाथा 8) इत्यादिगाथोक्तासाधारणगुणयुक्तानामलाभे असम्प्राप्तावालोचनां दद्यात् । कः ? इत्याह- 'सुस्ण्जे। सुसंयत उपलक्षणत्वात् श्रमणोपासकोऽपि । केषामन्तिके ? इत्याह- 'संविग्नपाक्षिकाणां'' संविग्नाश्चारित्रिणस्तेषां पक्षं पक्षपातं साहाय्यं कुर्वन्तीति स्ण्विग्न्पाक्स्सिकाः। 'सुद्धं सुसाहुधम्म, कहेइ निंदै य निययमायारं । सुतस्सियाण पुरओ, होइ य स्बोभ्राय्न्नीओ||| (उपदेशमाला 515 ) 'वंदै न य वंदावै, कियकम्मं कुणै कारवे नेय । अत्तट्ठा न वि दिक्खइ, देइ सुसाहूण बोहेउ' / / / (उपदेशमाला 516) Page #21 -------------------------------------------------------------------------- ________________ सड्ढ- जीयकप्पो ...10... इत्याद्युपदेशमालादिशास्त्रान्तरोक्तस्वरूपास्तेषां, कीदृशानाम् ? इत्याह-गीतार्थानां चशब्दस्यैवकारार्थत्वेन व्यवच्छेदफलत्वान्नागीतार्थानामन्तिके समीपे । ____ अयमर्थः- सप्तयोजनशत्यां द्वादशभिर्वर्षेच यदि तादृग्गुरुर्न प्राप्यते तदा संविग्नपाक्षिकाणामन्तिके आलोचयेन पुनरनालोचितातिचार एवावतिष्ठते, सशल्यस्यानाराधकत्वात् । गवेषणं कुर्वाणस्त्वन्तराऽपि मृत आराधक एव । यद्वक्ष्यति - 'आलोयणापरिणओ, सम्मं संपत्थितो गुरुसगासं । जै अंतरा उ कालं, करेइ आराहओ सो u||| (vya0sU0 232, ni0bhA0 6312) अधिकपदमधिकाक्षरं वाऽधिकार्थसंसूचकं भवतीति 'संविग्गपक्खिआणं तु' इत्यत्र तुशब्दस्तदभावे पश्चात्कृत-सारूपि-प्रभृतीनां पार्श्वेऽप्यालोचनां दद्यादिति वक्ष्यमाणगाथोक्तश्लोकार्थक्रमसूचनार्थ इति गाथार्थः । / 10 / / अथ संविग्नपाक्षिकाद्यभावे किं कर्तव्यम् ? इत्याह - तयभावम्मि आलोए सिद्धे काऊण माणसे । आराहणा ससल्लस्स जओ नत्थित्ति आगमे । / 11 / / __व्याख्या-तेषां संविग्नपाक्षिकादीनामप्यभावेऽप्राप्तावालोचयेत् स्वापराधपदानि प्रकाशयेत् । किं कृत्वा ? इत्याह- सिद्धान् ज्ञानसङ्क्रान्ताशेषत्रिभुवनवस्तून् मानसे कृत्वा सिद्ध्स्म्क्स्स्मित्य्र्थ्ः। कतः कारणादेवं विधीयते ? इत्याह-आराधना A-सामस्त्येन राधना-ज्ञानादिमोक्षमार्गस्य संसिद्धिः-प्रतिपालना, सशल्यस्य अनालोचितातिचारजातस्य यतः कारणान्नास्ति न भवत्येवेत्यागमे, भणितमितिशेषः । इति गाथार्थः । / 11 / / अथ सुगुरूणामप्राप्तौ पूर्वगाथास्थतुशब्दसंसूचितेन येन क्रमेण येषामन्तिके आलोचना प्रदीयते तं क्रम सष्टयन्नाह आयरियाइ सगच्छे संभोइय-इअरगीअपासत्थे । सारूवी-पच्छाकड-देवयपडिमा-अरिह-सिद्धे । / 12 / / (आलोचनाग्रहण विधि प्रकरणम् 48, dra0sa0 50) व्याख्या-स्वगच्छे आचार्यादौ आचार्यसमीपे, आदिशब्दादुपाध्यायादीनां वा पार्श्वे आलोचना देया । इयमत्र भावना - प्रायश्चित्तस्थानमापन्नेन साधुना श्राद्धेन वा नियमतः प्रथमस्वकीयानामाचार्याणां समीपे आलोचयितव्यम् । तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनः, तस्याप्यभावे स्थविरस्य, तस्याप्यभावे गणावच्छेदिनो वा समीपे आलोचना देया । अथ स्वगच्छे पञ्चानामप्यभावस्तर्हि किं कार्यम् ? इत्याह- 'संभोइय' त्ति । स्वगच्छे आचार्यदीनामभावेऽन्यस्मिन् साम्भोगिके एकसामाचार्यादिवति गन्तव्यम् । तत्राप्याचार्यादिक्रमेणालोचयितव्यम् । साम्भोगिकगच्छेऽपि पञ्चानामाचार्यादीनामभावे 'इयर' त्ति । 1. मूलगाथा - 10 'संविग्गपक्खिआणं तु' इति पदं द्रष्टव्यम् । Page #22 -------------------------------------------------------------------------- ________________ __ सड- जीयकप्पो |...11... इतरोऽसाम्भोगिकः संविग्न इति तस्मिन् गन्तव्यम् । तत्राऽप्याचार्यादिक्रमेणैवालोचयितव्यम् । संविग्नाऽसाम्भोगिके गच्छे पञ्चानामभावे 'गीय' / त्ति । पदैकदेशे पदसमुदायोपचाराद् गीतार्थः । एतच्च विशेषणं पार्श्वस्थ-सारूप्य-पश्चात्कृतानां त्रयाणामपि योज्य्म्। ततश्चायमर्थ :- पार्श्वस्थस्य गीतार्थस्य समीपे आलोचयितव्यम् । तस्मिन्नपि गीतार्थे पार्श्वस्थे असति गीतार्थस्य सारूपिकस्य पार्श्वे संयतवेषस्य गृहस्थस्य लिङ्गमात्रधारिण इत्यर्थः । तस्मिन्नपि गीतार्थसारूपिके असति पश्चात्कृतस्य गीतार्थस्य पार्श्वे आलोच्यित्व्य्म्। पश्चात्कृतचरणस्य-परित्यक्तचारित्रवेषस्य गृहस्थस्य पार्श्वे इतियावत् । पार्श्वस्थादीनां च मध्ये यस्य पुरत आलोचना दातुमिष्यते तमभ्युत्थाप्य तस्य पुरत आलोचयितव्यम् । अभ्युत्थापनं नाम वन्दनकप्रतीच्छनादिकं प्रत्यभ्युपगमकारापणा । अभ्युत्थिते वन्दनाप्रतीच्छनादिकं प्रति कृताभ्युपगमे प्रतिक्रान्तो भवेन्नान्यथा विनयमूलत्वाद्धर्मस्य । यदुक्तम् - 'विणओ सासणे मूल' (A0ni0 1216) मित्यादि । अथ ते पार्श्वस्थादय आत्मानं हीनगुणं पश्यन्तो नाभ्युत्तिष्ठन्ति तदा पार्श्वस्थादीनां निषद्यामारचय्य प्रणाममात्रं कृत्वाऽऽलोच्नीय्म्। पश्चात्कृतस्य इत्वरसामायिकारोपणं लिङ्गप्रदानं च कृत्वा यथाविधि तदन्तिके आलोचनीयम् । यदि पार्श्वस्थादिकोऽभ्युत्तिष्ठति तदा तेनाऽन्यत्र गन्तव्यम् । येन प्रवचनलाघवं न भवति । तत्र च गत्वा तमापन्नप्रायश्चित्तं शुद्धतपो वाहयति मासादिकमुत्कर्षतः षण्मासपर्यवसानम् । अथ स नाभ्युत्तिष्ठति शुद्धं च तपस्तेन प्रायश्चित्ततया दत्तं ततस्तत्रैव तपो वहतीति । पार्श्वस्थादीनामप्यभावे यत्र कोरण्टकादौ गुणशीलादौ वा भगवान् मुनिसुव्रतस्वाम्यादिः श्रीवर्द्धमानस्वाम्यादि समवसृतस्तत्र तीर्थ करैर्गणधरैर्बहूनां बहूनि प्रायश्चित्तानि दत्तानि तानि च दीयमानानि तत्र तया देवतया दृष्टानि, ततस्तत्र गत्वा तत्र च सम्यक्त्वभावितदेवताराधनार्थमष्टमं कृत्वा तत्र सम्यगाकम्पिताया देवतायाः पुरतो यथोचितप्रतिपत्तिपुरस्सरमालोचयति । सा च प्रयच्छति यथार्ह प्रायश्चित्तम् । अथ सा देवता कदाचित् च्युता भवेत् पश्चादन्या समुत्पन्ना तया च न दृष्टस्तीर्थकरस्ततः साऽष्टमेनाऽऽकम्पिता बूते महाविदेहे तीर्थंकरमापृच्छ्य समागच्छामि । ततः सा तेनानुज्ञाता महाविदेहे गत्वा तीर्थकरं पृच्छति पृष्ट्वा च समागत्य साध्वादिभ्यः प्रायश्चित्तं कथयति । तासामपि देवतानामभावे अर्हत्प्रतिमानां पुरतः स्वप्रायश्चित्तदानपरिज्ञानकुशल आलोचयति । ततश्च स्वयमेव प्रतिपद्यते प्रायश्चित्तम् । तासामप्यभावे प्राचीनादिदिगभिमुखोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तदानविधिविद्वानालोचयति । आलोच्य च स्वयमेव प्रायश्चित्तं प्रत्तिपद्यते । स च तथाप्रतिपद्यमानः शुद्ध एव, सूत्रोक्तविधिना प्रवृत्तेः । यदपि च विराधितं तत्रापि शुद्धः प्रायश्चित्तप्रतिपत्तेरिति । Page #23 -------------------------------------------------------------------------- ________________ सङ्घ- जीयकप्पो ...12... अथ पञ्चानामाचार्यादीनां प्रागुक्तानां किञ्चित्स्वरूपं व्यवहारभाष्यगाथाभिरेव स्प्स्स्त्तीक्रिय्ते। तत्र prathamamAcAryasvarUpamAha'suttatthatadubhaehi उवउत्ता नाणदंसणचरित्ते । गणतत्तिविप्पमुक्का एरिसया हुंति आयरिया' / / (vya0sU0944) व्याख्या-ये सूत्रार्थतदुभयैरुपेता इति गम्यते । तथा ज्ञानं च दर्शनं च चारित्रं चेति समाहारो द्वन्द्वस्तेषु सततमुपयुक्ताः कृतोपयोगाः । तथा गणस्य गच्छस्य या तप्तिः सारा तया विप्रमुक्ता गणावच्छेदप्रभृतीनां तत्तप्तेः समर्पितत्वात्, उपलक्षणमेतत् शुभलक्षणोपेताश्च । ये एतादृशा एवंविधगुणोपेता भवन्ति ते आचार्याः । ते चार्थमेव केवलं भाषन्ते, न तु सूत्रमपि वाच्य्न्ति। तथा coktam'suttatthaviU लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविष्पमुक्को अत्थं भासेइ आयरिओ' / / 1 / / (गाथासहस्री 638) अथ किं कारणमाचार्याः स्वयं सूत्रं न वाचयन्ति ? तत आहएगग्गया य झाणे वुड्ढी तित्थयर अणुगिई गुरुया । आणाथिज्जमी गुरू कयरिणमुक्खो न वाएइ । / (vya0sU0 945) व्याख्या-सूत्रवाचनप्रदानपरिहारेणार्थमेव केवलं व्याख्यानयत आचार्यस्यैकाग्रता एकाग्रमनस्कता ध्याने अर्थचिन्तनात्मके भवति । यदि पुनः सूत्रमपि वाचयेत् तदा बहुव्यग्रत्वादर्थचिन्तायामेकाग्रता न स्यात् । एकाग्रतयाऽपि को गुणः ? इत्यत आह - 'वृद्धिः'| एकाग्रस्य हि सतोऽर्थचिन्तयतः सूत्रार्थस्य तत्र सूक्ष्मार्थोन्मीलनाद् वृद्धिरुपजायते । तथा तीर्थकरानुकृतिरेवं कृता भवति । तथाहितीर्थकृतो भगवन्तः किलार्थमेव केवलं भाषन्ते, न तु सूत्रं नापि गणतप्तिं कुर्वन्ति । एवमाचार्या अपि तथावर्त्तमानास्तीर्थकरानुकारिणो भवन्ति । सूत्रवाचनां तु प्रयच्छतामाचार्याणां लाघवमप्युपजायते । तद्वाचनायास्ततोऽधस्तनपदवृत्तिभिः क्रियमाणत्वाद् । एवं च तस्य तथावर्त्तमानस्य लोके राज्ञ इव महती गुरुता प्रादुर्भवति । यद्गुरुतायां च प्रवचनप्रभावना । तथा आज्ञायां स्थैर्यमाज्ञास्थैर्य कृतं भवति । तीर्थकृतामेवमाशा पालिता भवतीत्यर्थः । इयं हि तीर्थकृतामाज्ञा यथोक्तप्रकारेण ममानुकारिणा आचार्येण भवितव्यमिति । इत्यस्माद्धेतुकलापाद् गुरुराचार्यः कृतः ऋणमोक्षो येन स कृतऋणमोक्षः, तेन हि सामान्यावस्थायामनेके साधवः सूत्रमध्यापितास्तत ऋणमोक्षस्य कृतत्वात् सूत्रं न वाचयति । उक्तमाचार्यस्वरूपमिदानीमुपाध्यायस्वरूपमाहसुत्तत्थतदुभयविऊ उज्जुत्ता नाणदसणचरित्ते । निष्फायग सीसाणं एरिसया हुंति उज्झाया । / ( vya0sU0 946 ) Page #24 -------------------------------------------------------------------------- ________________ सड - जीयकप्पो । ...13...] व्याख्या-ये सूत्रार्थतदुभयविदो ज्ञानदर्शनचारित्रेषूद्युक्ता उपयुक्तास्तथा शिष्याणां सूत्रवाचनादिना निष्पादका एतादृशा भवन्त्युपाध्यायाः । उक्तं च - 'सम्मत्तनाणसंजमजुत्तो सुत्तत्थतदुभयविहिन्नू । आयरियठाणजुग्गो सुत्तं वाएइ उव्ज्झाओ||| (saM0pra0 692) अथ कस्मात् सूत्रमुपाध्यायो वाचयति ? उच्यते-अनेकगुणसम्भवात् । tAnevAha'suttatthesu थिरत्तं रिणमुक्खो आयई अपडिबंधो । पाडिच्छा मोहजओ सुत्तं वाएइ उव्ज्झाओ||| (vya0sU0 947) व्याख्या-उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते । तथा अन्येभ्यः सूत्रवाचनाप्रदानेन सूत्रलक्षणस्य ऋणस्य मोक्षः कृतो भवति । तथा आयत्यामागामिनि काले आचार्यपदाध्यासेऽप्रतिबन्धोऽत्यन्ताभ्यस्ततया यथावस्थतया स्वरूपस्य सूत्रस्यानुवर्त्तनं भवति । तथा 'पाद्दिच्छे। त्ति । येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गृहणते ते प्रतीच्छका उच्यन्ते । ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः । तथा मोहजयः कृतो भवति, सूत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविस्रोतसिकाया अभावात् । यत एवं गुणास्तस्मादुपाध्यायः सूत्रं वाचयेत् । / / उक्तमुपाध्यायस्वरूपमधुना प्रवर्तिनः svarUpamAha'tavaniyamaviNayaguNanihipavattayA नाणदंसणचरित्ते । संगहुवग्गहकुसला पवत्ति एआरिसा हुण्ति। / / (vya0sU0 948) व्याख्या-तपो द्वादशप्रभेदम्, नियमा विचित्रा द्रव्याद्यभिग्रहाः, विनयो ज्ञ्यानादिविन्य्ः। ततश्च तपोनियमविनयानां गुणानां निधय इव तपोनियमविनयगुणनिधयस्तेषां प्रवर्तकाः । तथा ज्ञानदर्शनचारित्रेषूद्युक्ताः सततोपयोगवन्त इति वाक्यशेषः । तथा सङ्ग्रहः शिष्याणां स्न्ग्ग्र्ह्न्न्म्। उपग्रहः तेषामेव ज्ञानादिषु सीदतामुपष्टम्भकरणं तयोः सङ्ग्रहोपग्रहयोः कुशलाः एतादृशा एवंरूपाः प्रवर्त्तिनो भवन्ति । यथोचितं प्रशस्तयोगेषु सीदतः साधून प्रवर्तयन्तीत्येवंशीलाः प्रवर्त्तिन इति व्युत्पत्तेः । तथा cAha'saMjamatavaniyamesuM जो जुग्गो तत्थ तं पवत्तेति । असहू अ नियत्तंती गणतत्तील्लो प्व्त्तिओ||| (vya0sU0 949) व्याख्या-तपःसंयमयोगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्तयन्ति । asahA~zcAsamarthAMzca निवर्तयन्ति । एवं गणतप्तिप्रवृत्ताः प्रवर्तिनः । / उक्तं प्रवर्तिस्वरूपम् । सम्प्रति स्थविरस्वरूपमाह - 'संविग्गो मद्दविओ पियधम्मो नाणदंसणचरित्ते । जे अढे परिहायै ते सारंतो हवै थेरो' / / ( vya0sU0 950) Page #25 -------------------------------------------------------------------------- ________________ ...14... सड- जीयकप्पो व्याख्या-यः संविग्नो मोक्षाभिलाषी, माईवितः संजातमार्दवः, प्रियधर्मा एकान्तवल्लभसंयमानुष्ठानो यो ज्ञानदर्शनचारित्रेषु मध्ये यान् अर्थान् उपादेयान् अनुष्ठानविशेषान् परिहापयति हानि नयति तं तान् संस्मारयन् भवति स्थविरः । सीदमानान् साधून ऐहिकामुष्मिकापायप्रदर्शनतो मोक्षमार्गे स्थिरीकरोतीति स्थविर इति व्युत्पत्तेस्तथा चाह - 'थिरकरणा पुण थेरो, पवत्तिवावारिएसु अत्थेसु । जे जत्थ सीयै जै, संतबलो तं पचोएइ' / / (vya0sU0 951) व्याख्या-प्रवर्त्तिव्यापारितेष्वर्येषु यो यत्र यतिः सीदति, (तं) सद्विद्यमानं बलं यस्य स सबलस्तथाभूतः सन् यस्तं प्रचोदयति-प्रकर्षेण शिक्षयति स स्थिरकरणात् स्थविर इति । उक्तं स्थविरस्य खरूपम् । अधुना गीतार्थस्वरूपमाह - 'उद्धावणा-पहावण-खित्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गीयत्था एरिसा हुति' / / (vya0sU0 952) . व्याख्या-उत्-प्राबल्येन धावनमुद्भावनं प्राकृतत्वाच्च स्त्रीत्वनिर्देशः । किमुक्तं भवति-तथाविधे गच्छप्रयोजने समुत्पन्ने आचार्येण सन्दिष्टोऽसन्दिष्टो वा आचार्यान् विज्ञप्य यथैतत्कार्यमहं करिष्यामीति तस्य कार्यस्यात्मानुग्रहबुद्ध्या करणमुद्धावनं, शीघ्रं तस्य कार्यस्य निष्पादनं प्रधावनं, क्षेत्रमार्गणा क्षेत्रप्रत्युपेक्षणा, (उपधिमार्गणा) उपधेरुत्पादनम् एतासु येऽविषादिनो विषादं न गच्छन्ति । तथा सूत्रार्थतदुभयविदः, अन्यथा हेयोपादेयपरिज्ञानायोगात् ते एतादृशा एवंविधा गीतार्था गणावच्छेदिन इत्यर्थः । इत्यलं प्रसङ्गेनेति गाथार्थः । / 12 / / अथ कथमिति चतुर्थं द्वारमभिधित्सुराह जह बालो जपंतो कज्जमकज्जं च उज्जुयं भणइ । तं तह आलोइज्जा मायामयविप्पमुक्को य । / 13 / / (vya0sU0 4279,316, ni0bhA0 3863,6392, ओघ0ni0 802) व्याख्या-यथा येन प्रकारेण बालोऽव्यक्तचैतन्यः शिशुर्मातापित्रोः पुरस्ताज्जल्पन कार्य सभ्यं कथनार्हम्, अकार्यं चासभ्यं कथनानर्हमपि ऋजुकं लज्जाभयादिभिरवक्रीकृतं भणति व्याह्र्ति। ततः किमित्याह - 'तं' ति । तत्कार्यं च स्वकृतं 'तह' त्ति । एवकारस्य गम्यमानत्वात् तथैव बालकप्रकारेणैवालोचयेत् प्रकटयेदालोचक इति गम्यते । किंविशिष्टः सन् ? इत्याहमायामदविप्रमुक्तश्चशब्दाल्लज्जादिरहितश्चेति गाथार्थः । / 13 / / किं कृत्वाऽऽलोचयेद् ? इत्याह - Page #26 -------------------------------------------------------------------------- ________________ सड्ड - जीयकप्पो |...15... गंतूण गुरुसमीवं काऊणं अंजलिं विणयमूलं । जह अप्पणो तह परे जाणाविज्जत्ति उवएसो । / 14 / / (o0ni0 798) व्याख्या-गुरुसमीपं गत्वा कृत्वा च विनयमूलं विनयपूर्वकमञ्जलिं 'जह अप्पणो' त्ति विभक्तिव्यत्ययादात्मना यथा जानाति तथा परान् गुरूनपि ज्ञापयेत् स्वकीयदुष्कृतानीति गम्यते । इत्युपदेशस्तीर्थकरगणधरादीनामिति गाथार्थः । / 14 / / अथ सम्यग् प्रायश्चित्तदानविधिज्ञेनापि परसमक्षमेवालोचनीयमिति दृष्टान्तद्वारेणाह - जह सुकुसलो वि विज्जो अन्नस्स कहेइ अप्पणो वाहिं । एवं जाणंतस्सवि सल्लुद्धरणं परसगासे । / 15 / / (o0ni0 796, गच्छाचार पयन्ना 13) व्याख्या-यथा सुकुशलश्चिकित्सायामतिनिपुणोऽपि वैद्योऽन्यस्य वैद्यस्य कथयत्यात्मनो व्याधिम् । एवं जानतोऽप्यतिचारानुरूपेण सम्यग् प्रायश्चित्तपदान्यवगच्छतोऽपि गीतार्थस्यापीति भाव्ः। अपिशब्दादजानतः किं वाच्यम् । शल्योद्धरणं परसकाश एव कर्तुं युज्यत इति गम्यत इति गाथार्थः । / 15 / / नन्वियमालोचनात्मसाक्षिक्यपि केनापि विधेया उत परसाक्षिक्येव ? उच्यते-परसाक्षिक्येव । एतदेवाह - छत्तीसगुणसमन्ना-गएणवि (गएण तेण वि) अवस्स कायव्वा । परसक्खिया विसोही सुठुवि ववहारकुसलेणं । / 16 / / (o0ni0 795, jI0bhA0 411, ni0bhA0 3862, vya0sU0 4278) व्याख्या-षट्त्रिंशद्गुणैः शास्त्रान्तरप्रसिद्धैः समन्वागतेन संयुक्तेन तेनाऽप्यशेषमहर्षिजनातिशायितया प्रसिद्धेनाप्याचार्येणेति गम्यते । अवश्यमितिपदस्यावधारणार्थत्वाद् भिन्नक्रमत्वाच्च परसाक्षिक्येव विशोधिः अतिचारालोचनेन निःशल्यता कर्त्तव्या । कीदृशेन ? इत्याह- 'सुट्ठवि ववहारकुशलेणं' ति । सुष्ठ्वपि पूर्वोक्तपञ्चव्यवहारनिपुणेनेति गाथाक्षरार्थः । षट्त्रिंशद् गुणास्त्वमीदेस-कुल-जाइ-रूवी संघयणी धीजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को । / 1 / / जियपरिसो जियनिद्दो मज्झत्थो देशकालभावन्नू । आसन्न-लद्ध-पइभो नाणाविहदेसभासन्नू । / 2 / / पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरण-हेउ-कारण-नयनिउणो गाहणाकुसलो । / 3 / / ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं । / 4 / / (saM0pra0 600 तः 603, da0vai0ni0 5-टीका) एतासां गाथानां किञ्चिद् व्याख्या - आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो deshgrhnnm॥1। पैतृकं कुलमिक्ष्वाक्वादिज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति । 2 / मातृकी जातिस्तत्सम्पन्नो विनयादिगुणवान् भवति । 3 / यत्राकृतिस्तत्र गुणा वसन्तीति Page #27 -------------------------------------------------------------------------- ________________ ...16... ड्ड - जयकप्पो रूपग्रहणम् । 4 / संहनन-धृतियुक्तो व्याख्यानादिषु न खेदमेति । 5 - 6 / अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति । 7 / अविकत्थनो हितमितभाषी । 8 / अमायी सर्वत्र विश्वस्यः । 9 / स्थिरपरि-- पाटिः स्थिरपरिचितग्रन्थस्य सूत्रार्थगलनाऽसम्भवात् । 10 / ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः । 11 / जितपर्षद् राजादिसदसि न क्षोभमुपयाति । 12 / जितनिद्रश्चाऽयमप्रमत्तत्वान्निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति । 13 / मध्यस्थः शिष्येषु समचित्तो भवति । 14 / देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति । 15-16-17 / आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थो भवति । 18 / नानादेशभाषाविधिज्ञस्य नानादेशजाः शिष्याः व्याख्यानं सुखमवभोत्स्यन्ते । 19 / ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति । 20 - 21-22-23-24 / सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चं यथावत् ज्ञापयिष्यति । 25 / हेतूदाहरणनिमित्तनयप्रपञ्चज्ञोऽनाकुलो हेत्वादीनाचष्टे । 26-27 - 28 - 29 / ग्राहणाकुशलो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति । 30 / स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनोच्छेदौ करिष्यति । 31 - 32 / गम्भीरः खेदसहः । 33 / दीप्तिमान् पराऽधृष्यः । 34 / शिवहेतुत्वात् शिवस्तदधिष्ठितदेशे मार्याद्युपशमात् । 35 / सौम्यः सर्वजनमनोरमणीयः । 36 / गुणशतकलितः प्रश्रयादिगुणोपेतः एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवतीति गाथाचतुष्टयार्थः । यद्वा संविंग्गो मज्झत्थो संतो मउओ रिऊ सुसंतुट्टो गीयत्थो कडजोगी भावन्नू लद्धिसंपन्नो । / 1 / / देसें आदेओ मैमं वित्राणिओ कवी बाई । मत्ती ओसी उबारी धारणा लिओ । / 2 / / बहुर्दिट्ठो नयनिउणो पियवओ सुरसरो तवे निरओ । सुसरीरो सुप्पइभो चाई आनंदओ दक्खो । / 3 / / 10 / 13 17 29 30 33 34 35 गंभीरो अणुवत्ती पडिवन्नपालओ थिरो धीरो । उचियन्नू सूरीणं छत्तीसगुणा इमे हुंति । / 4 / / एतासां व्याख्या शास्त्रान्तरतो ज्ञेया । यद्वा -- -- 'अट्ठविहा गणिसंपय, चउग्गुणा नवरि हुति बत्तीसं । विणओ य चउब्भेओ, छत्तीस गुणा इमे गुरुणो । ( प्रव0 सारो 0 540 ) इत्यादिनानाप्रकारैरुक्ता अनेकधा सूरीणां षट्त्रिंशद् गुणा भवन्तीत्यलं विस्तरेण । / 16 / / अथ केनेति पञ्चमद्वाराभिधित्सयालोचकस्य दश गुणानाह - जाइकुलविणयौवसम - इंदिअजयनाणदंसणसमग्गा । अणुत्तावि अमाई चरणजुयालोअगा भणिआ । / 17 / / ( आलोचनाग्रहणविधिप्रक0 22, पुष्पमा0 ( upa0) 366 ) Page #28 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो । ...17... व्याख्या-जात्या विप्रादिकया मातृपक्षेण वा । 1 / कुलेनोग्रादिकेन पितृपक्षेण वा । 2 / विनयेन द्विपञ्चाशद्भेदेन । 3 / उपशमेन क्रोधादिपरित्यागरूपेण । 4 / पञ्चेन्द्रियजयेन । 5 / ज्ञानेन श्रुतज्ञानादिरूपेण । 6 / दर्शनेन श्रद्धानलक्षणेन च समग्राः सहिताः । 7 / 'अन्न्न्नुत्तावि। त्ति । आलोचनान्तरं पश्चात्तापरहिताः । 8 / अमायिनो मायारहिताः । 9 / चरणयुताः चारित्र्व्न्त्ः।10। 'आलोअगा भणिअ' त्ति । उत्कर्षतो दशैतद्गुणविशिष्टा आलोचका आलोचनादानयोग्या भणिता आगमे इतिशेषः । यदुक्तमागमे दसहिं ठाणेहिं संपण्णे अणगारे अरहति अत्तदोसं आलोइत्तए । taM0 जातिसंपण्णे1 कुलसंपण्णे2 विणयसंपण्णे3 णाणसंपण्णे4 दंसणसंपण्णे5 चरित्तसंपण्णे खते7 देते8 अमायी9 पच्छाणणुतावी10 इति । तत्राऽऽलोचकानां शिष्याणां किमेतावान् गुणकलापोऽन्विष्यते ? इत्युच्यते-जातिसम्पत्रास्तावत् प्रायोऽकृत्यं न कुर्वन्ति कृतं च सम्यगालोचयन्ति कुलसम्पन्नाः प्रतिपन्नप्रायश्चित्तनिर्वाहका भ्व्न्ति। विनयसम्पन्नाः वन्दनादिकाया आलोचनासामाचार्याः सम्यक् प्रयोक्तारो भवन्ति । उपशमसमग्रा(सम्पन्ना) गुरूपालम्भादितर्जिता अपि न कुप्यन्ति । इन्द्रियजयसमग्रा(सम्पन्ना)स्तपः सम्यक् कुर्वन्ति । ज्ञानसम्पन्नाः श्रुतानुसारेण सम्यगालोचयन्ति अमुकश्रुतेन मे दत्तं प्रायश्चित्तमतः शुद्धोऽहमिति च जानते । दर्शनसमग्रा(सम्पन्ना): प्रायश्चित्ताच्छुद्धिं श्रद्दधते । अननुतापिनो नाम ये पश्चात्परितापं न कुर्वन्ति - हा ! दुष्टं कृतं मया यदालोचितमिदानी प्रायश्चित्ततपः कथं करिष्यामीति । प्रत्युतैवं मन्यन्ते-धन्योऽहं यत् प्रायश्चित्तं प्रतिपन्नवानिति । अमायिनोऽप्रतिकुञ्चितं निर्मायमालोचयन्ति । चरणयुताः पुनरतिचारं प्रायो न कुर्वन्ति अनालोचिते वा चारित्रं मे न शुद्ध्यतीति सम्यगालोचयन्तीति गाथाभावार्थः । / 17 / / उक्तगुणस्यालोचकस्यालोचना निर्जराफला भवति । उक्तगुणरहितस्य त्वालोचनायाः प्रायः प्रयासमात्रफलत्वादित्यत एतदर्जन यतनीयं निर्जरार्थिनेति । अथेह के दोषाः ? इति षष्ठं द्वारं व्याचिख्यासुरालोचकस्य दश दोषानाह - आकम्पैत्ता अणुमाणइत्ता जं दिटुं बायरं व सुहुमं वा । छन्नं सदाउलयं बहुजण अवत्त तस्सेवी । / 18 / / (भगवतीसूत्रम् 799, vya0sU0 523) व्याख्या- 'आक्म्प्ये। ति । अयं गुरुर्वैयावृत्त्यकरणादिभिरावर्जितः सन् मम महत्यप्यपराधे यथा लघीयांसं प्रायश्चित्तं दण्डं ददातीत्यभिप्रायेणाऽऽलोचनाचार्यमावर्ण्य यदालोचयति स प्रथम आलोचनादोषो भवतीतिक्रियासम्बन्धो वाच्यः 1 / Page #29 -------------------------------------------------------------------------- ________________ सड - जीयकप्पो ...18... तथा अनुमान्य अनुमानं कृत्वा लघुतरापराधनिवेदनादिना मृदुदण्डप्रदायकत्वादिस्वरूपमालोचनाचार्यस्याकलय्यालोचयति । अथवा गुरुप्रायश्चित्तार्हमपराधजातं वचनप्रकारेण लघुप्रायश्चित्ताह~ कृत्वाऽऽलोचयति । यद्वा-अमुकेनामुकमालोचितं तस्येदं प्रायश्चित्तमायातमहमपि तदनुसारेणालोचयामि यथा तावतैव प्रायश्चित्तेन मुक्तो भवामि नाऽधिकं कर्तुं क्षमोऽहमित्याभिप्रायेणेति द्वितीय आलोचनादोषः । यद् दृष्टं गुरुभिरन्येन वा साधुना गृहस्थादिना वाऽनाचरणीयमाचर्यमाणं तदेवाऽऽलोचयति न पुनरदृष्टमिति तृतीयः । 'बायरं व'' त्ति । वाशब्दस्य विकल्पार्थत्वाद् बादरं वा बादरमतिचारजातमालोचयति न तु सूक्ष्म तत्रावज्ञापरत्वादिति चतुर्थः । 'सुहुमं व'' त्ति । अत्रापि वाशब्दस्य विकल्पार्थत्वात् सूक्ष्मं वा तृणादिग्रहणरूपमालोचयति न तु बादरं, यः किल सूक्ष्ममप्यालोचयति स कथं बादरं स्वर्णमाणिक्यादिग्रहणरूपं सन्नालोचयेदित्येवंरूपभावसम्पादनायाचार्यस्येति पञ्चमः । छन् मन्दस्वरमालोचयति लज्जालुतामुपदर्य यथा स्वयमेव शृणोति न गुरुस्तथैवाव्यक्तवचनेनालोचयतीत्यर्थ इति षष्ठः । शब्दाकुलं यथा स्यात्तथाऽऽलोचयति यथा गुरुरकृत्यं सम्यग् नावगच्छति, सम्यगनवगतापराधश्च गुरुर्मे स्वल्पं प्रायश्चित्तं दद्यादिति भाववान् । यद्वा शब्दाकुलं बृहच्छब्दं यथा भवत्येवमालोचयति अगीतार्थादीनपि श्रावयतीत्यर्थः इति स्प्त्म्ः। 'बहुजण'' त्ति । बहुजनेभ्यः स्वकृतमपराधं कथयति न तु गुरुपुरत एव । अथवा बहवो जना आलोचनागुरवो यत्र तद् बहुजनमालोचनम् एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थ इत्यष्टमः । 'अवत्त' त्ति । अव्यक्तम् अव्यक्तस्यानवगतछेदग्रन्थरहस्यस्य गुरोः पुरतो यदालोचनं तदप्युपचारादव्यक्तमिति नवमः । 'तस्सेवि' ' त्ति । तदेवापराधपदं स्वकृतापराधसदृशं यो गुरुः सेवते स तत्सेवी, तत्सकाशे शुद्धिं याचते । एष ममातिचारेण तुल्यस्ततो न किमपि प्रायश्चित्तं दास्यति, अल्पं वा दास्यति, न च मां खरण्टयिष्यति-यथा विरूपं कृतं त्वयेत्यादिमनःपरिणामवानिति दशमः । एतेषां दशानामप्यालोचनादोषाणां स्वरूपमवेत्यालोचकेनामी सम्यग् वर्जनीया मोक्षार्थिनेति भावार्थः । / 18 / / अथ सम्यगालोचने के गुणाः ? इति सप्तमद्वारमाह - लहुआ हाईजणणं अप्पपरनिअत्ति अज्जवं सोही । दुक्करकरणं ANA (विणओ) निस्सल्लत्तं च सोहिगुणा । / 19 / / (vya0sU0 317, ni0bhA0 6391) Page #30 -------------------------------------------------------------------------- ________________ सड्ड- जीयकप्पो ...19... - व्याख्या - लघुता यथा भारवाही अपहृतभारो लघुर्भवति तथा आलोचकोऽप्युद्धृतमनः शल्यः पापभारापगमादेकान्तलघुर्भवति । यद्वक्ष्यति - ' कयपावोवि मणूसो' ' ( अस्य ग्रन्थस्य मूलगाथा 28) इत्यादि । तथा 'ह्लाईजणणं'' ति । ह्लादिजननं 'ह्लादैङ सुखे चे'' ति भौवादिको धातुस्ततः ह्लादनं ह्लादिरौणादिक इप्रत्ययः प्रह्नति प्रह्लादिः तस्या जननं ह्लादिजननं प्रमोदोत्पाद इतियावत् । भवति संविग्नानां परममुनीनां पापशल्यापगमतो महान् प्रमोद इति । 'अप्पपरनिअत्ति' ' त्ति । आत्मपरनिवृत्तिर्दोषेभ्य इतिशेषः । आलोचनाप्रदानतः स्वयमात्मनो दोषेभ्यो निवृत्तिः कृता, तं च दृष्ट्वाऽन्येऽप्यालोचनाभिमुखा भवन्ति इत्यन्येषामपि दोषेभ्यो निवर्त्तनमिति । तथा 'अज्जवं ' ' ति । यदतिचारजातं प्रतिसेवितं तत्परस्मै प्रकटयता स्वयमात्मन आर्जवं सम्यग् भावितं भवति । आर्जवं नाम अमायाविता । तथा शोधिः अतिचारपङ्कमलिनस्यात्मनश्चरणस्य वा प्रायश्चित्तजलेनातिचारपङ्कप्रक्षालनतो निर्मलता । तथा दुष्करकरणं दुष्करकारिता तथाहि -- यत् प्रतिसेवनं तन्न दुष्करमनादिभवाभ्यस्तत्वात्, यत् पुनरालोचयति तद्दुष्करं प्रबलमोक्षानुयायिवीर्योल्लासविशेषेणैव तस्य कर्त्तुं शक्यत्वात् तस्य करणं दुष्करकरणं, तत एव मासक्षपणादिभ्योऽपि सम्यगालोचनाङ्गीकारस्याऽभ्यन्तरतपो भेदत्वेन दुष्करत्वं लक्ष्मणार्यादीनां तथाश्रवणात् । तथाचाऽऽज्ञा तीर्थकृतामाराधिता भ्व्ति। 'विणओ' त्ति पाठे तु आलोचयता चारित्रविनयः सम्यगुपपादितो भवति । निःशल्यत्वं च प्रागुक्तशल्याभावश्च प्रतिपद्यत इति । यदुक्तं श्रीमदुत्तराध्ययने - - 'आलोअणयाए णं भते ! जीवे किं जणयै ?, आलोअणयाए णं मायानियाणमिच्छादरिसणसल्लाणं मुक्खमग्गविग्वाणं अणंतसंसारवड्ढणाणं उद्धरणं करेइ । उज्जुभावं च णं जणयै । उज्जुभावपडिवण्णे य णं जीवे अमाई इत्थीवेअं नपुंसगवेअं च न बंधै, पुब्वबद्धं च णं निज्जरेइ' ' त्ति । 'सोहिगुण' ' त्ति । शुद्धेः आलोचनाया अमी उक्तस्वरूपा हापि भवे गुणा अवगन्तव्या इति गाथार्थः । / 19 / / अथागीतार्थस्य पार्श्वे आलोचनाया दाने दोषा भवन्तीत्यष्टमं द्वारमाह - अग्गीओ न वियाणइ सोहिं चरणस्स देइ ऊणहियं । तो अप्पाणं आलोअगं च पाडेइ संसारे । / 20 / / Page #31 -------------------------------------------------------------------------- ________________ सड - जीयकप्पो । ...20...] व्याख्या- 'अग्गीओत्ति पदैकदेशे पदसमुदायोपचारादगीतार्थः छेदश्रुतसूत्रार्थानभिज्ञो न विजानाति शुद्धिं शुद्धिप्रकारं चरणस्य सर्वविरतिरूपस्य देशविरतिरूपस्य वा चारित्रस्यातिचारमलमलिनस्य । इयता प्रायश्चित्तजातेन इयतः सर्वविरतेर्देशविरतेर्वाऽतिचारस्य शुद्धिर्भवतीत्यादिरूपं शोधनप्रकारमगीतार्थो न जानातीत्यर्थः । अत एव सूत्रोक्तादूनमधिकं वा प्रायश्चित्तं ददाति । एवं च को दोषः ? इत्याह- 'तो' त्ति ततो न्यूनाधिकप्रायश्चित्तप्रदानत आत्मानमुत्सूत्राचरणप्रवृत्तत्वादालोचकं च तद्दत्तप्रायश्चित्तेनातिचारकालुष्यानपगमात् पातयति संसारे चतुर्गतिलक्षणे इति गाथार्थः । / 20 / / कुत एवं ? यत आह - जो अमुणंतो सुद्धिं अपच्छित्ते य देइ पच्छित्तं । पच्छित्ते ऐमत्तं आसायण तस्स महई उ । / 21 / / व्याख्या-यः कश्चिदगीतार्थादिः छेदश्रुतानभिज्ञत्वेन 'अमुणंतो' त्ति । अमन्वानोऽजानन् शुद्धिं शुद्धिप्रकारं द्रव्य-क्षेत्र-काल-भाव-पुरुषप्रतिसेवनाद्यौचित्येन प्रायश्चित्तप्रदानलक्षणाम् । किं करोति ? इत्याह-अप्रायश्चित्ते प्रायश्चित्तानुचिते आलोचितेऽतिचारं विनैवेत्यर्थः, ददाति प्रायश्चित्तम् । चशब्दो व्यवहितसम्बन्धत्वात् 'पच्छित्ते' इत्यत्र पुरस्ताद्योजयिष्यते । तथा 'पच्छित्ते' त्ति । प्रायश्चित्तार्हे चालोचितेऽतिमात्रं सूत्रोक्तादतिरिक्तं प्रायश्चित्तं ददाति । तस्य किं स्यादित्याह-आशातना-ज्ञानाद्यायशाटस्वरूपा तस्याऽविधिप्रायश्चित्तप्रदायकस्य तुशब्दस्यावधारणार्थत्वेन महत्येव भवत्यनन्तसंसारवर्द्धकत्वादिति । तथा coktam'apacchitte अ पच्छित्तं पच्छित्ते ऐमत्तया । धम्मस्सासायणा तिव्वा मग्गस्स य विराहणा' इति गाथार्थः । / 21 / / एवं च सति किं स्याद् ? इत्याह - आसायण मिच्छत्तं आसायणवज्जणा उ सम्मत्तं । आसायणानिमित्तं कुबै दीहं च संसारं । / 22 / / (उपदेशमाला - 410, सुमिणसित्तरि 46) व्याख्या-आशातना मिथ्यात्वहेतुत्वान्मिथ्यात्वम् । यद्वा-आशातनैव साक्षान्मिथ्यात्वं, द्वयोरपि ज्ञानादिशाटरूपस्वरूपस्याविशेषात् । आशातनावर्जना तु साक्षात्सम्यक्त्वम् । Page #32 -------------------------------------------------------------------------- ________________ सव- जीयकप्पो तर्जनपरिणामस्य सम्यक्त्वरूपत्वात् । अत एवागीतार्थोऽविधिप्रवृत्तेराशातनानिमित्तम् आशातनाप्रत्ययं आशातनया हेतुभूतयेत्यर्थः । करोति दीर्घ प्रभूतकालानुभवनीयं, चशब्दादसातवेदनीयं बहुलं संसारं भवभ्रमणमिति गाथार्थः । / 22 / / एवं चागीतार्थस्य पुरत आलोचनाप्रदानमपायपरम्पराहेतुर्भवतीत्युक्तम् । अथ गीतार्थोऽपि सारणादिरहितः परिहार्य एव भवतीत्येतदर्थख्यापनार्थमाह - जह सरणमुवगयाणं जीवाणं निकिंतए सिरे जो उ । एवं सारणियाणं आयरिय असारओ गीओ । / 23 / / (ni0bhA0 6615, vya0sU0 570, gu0vi0 3/4) व्याख्या- 'यथे'' त्युपदर्शने । यथा शरणं भयार्त्तत्राणलक्षणमुपगतानां सामीप्येन प्राप्तानां जीवानां शिरांसि निकृन्तति छिनत्ति यः पापीयान् । तुः सम्भावने । सम्भाव्यतैवंविधः कोऽपि क्लिष्टकर्मा विश्वस्तघातकः । एवमनेनैवोपमानेन सारणीयानां सारणायोग्यानां संयमयोगेषु प्रमादच्यावनेन प्रवर्त्तनीयानां स्मारणीयानां वाऽज्ञानप्रमादादिना विस्मृतेषु करणीययोगेषु स्मारणार्हाणां शरणमुपगतानां, साधूनामपीति शेषः । आचार्योऽसारकोऽस्मारको वा भावनीयः । सोऽपि शरणोपगतशिरोनिकर्त्तक इवैकान्तेनाहितकारीति भावः । शरणमुपगतानां संसारापारपारावारे निरनुकम्मं प्रक्षेपणात् । स च तादृश इहपरलोकार्थिना परित्याज्यः । यस्तु खरपरुषभणनेनापि संयमयोगेषु सीदतः सारयति प्रवर्त्तयति स संसारनिस्तारकत्वादेकान्तेन hitkaariityaashrynniiyH| यदुक्तम् - 'जीहाए विलिहतो न भद्दओ जत्थ सारणा नत्थि । दडेणवि ताडितो स भद्दओ सारणा जत्थ'' / / (ni0bhA0 6614, vya0sU0 569) उपलक्षणत्वादविधिप्रवृत्तादीनां वारणाद्यकर्ता । तथाचोक्तं sAraNAdivarUpam'pamhaDhe सारणा वुत्ता अणायारस्स वारणा । चुक्काणं चोयणा भुज्जो निहुरं पडिचोयणा' / / (गाथासहस्री 80, विचारसारः 238) इत्यादि । किंखरूप ? इत्याह- 'गीओ'' त्ति पदैकदेशे पदसमुदायोपचाराद् गीतार्थोऽपीति गाथार्थः । गीतार्थस्याप्याचार्यस्य स्मारणाद्यकर्तु (रालोचना न दातव्येति तात्पर्यार्थः) रालोचनायाश्च दाने दोषाः, एवमगीतार्थस्यास्मारकगीतार्थस्यापि च पुर आलोचनाप्रदाने ये दोषा भवन्ति, तदोषप्रतिपादकमष्टमं द्वारमुक्तम् । अथ गीतार्थादिगुणान्वितगुरोरालोचनाया अदाने दोषा दाने च गुणा भवन्तीत्येवंरूपं नवमं द्वारं व्याचिख्यासुराह Page #33 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो ...22... लज्जाइ गारवेण य बहुस्सुअमएण वावि duccriaN। je na kahati गुरूणं न हु ते आराहगा भणिआ । / 24 / / (सम्बोध प्रकरणम् 1494, गुरुस्थापना शतकम् 48) व्याख्या-लज्जया व्रीडया 'गारवेण य'' त्ति । वचनव्यत्ययस्य प्राकृतत्वाद् गारवैश्च हेतुभूतै रसादिगारवप्रतिबद्धत्वेन तपोऽचिकीर्षुतयेत्यर्थः । बहुश्रुतमदेन वा बहुश्रुतोऽहमित्यभिमानेन, वाशब्दो विकल्पार्थे । अपिशब्दादपमान-प्रायश्चित्तभीरुत्वादिना च दुश्चरितं विरूद्धमासेवितं ये केचन मन्दबुद्धयः सत्त्वा न कथयन्ति नाऽऽलोचयन्ति गुरूणां पुरतः । हुशब्दस्यैवकारार्थत्वान्नैव ते दुश्चरितानालोचका आराधका ज्ञानादिमोक्षमार्गस्य भणितास्तीर्थकरगणधरादिभिरिति गाथार्थः । / 24 / / अथैनमेवार्थं दृष्टान्तपूर्वकं प्रकारान्तरेणाह - अप्पपि भावसल्लं अणुद्धिअंरायवणिअतणएहि । जायं कडुयविवागं किं पुण बहुआई पावाइं । / 25 / / व्याख्या-इह शल्यं द्विधा-द्रव्यतो भावतश्च । तत्र द्रव्यतः शल्यं कण्टक-तोमरादि, परमाण्वादि द्रव्यनिष्पन्नत्वात्तस्य । भावतः शल्यं जीववध-मृषावादाद्यतिचारजातम् । भावोऽन्तरङ्गः परिणामः तमाश्रित्य शल्यमिव शल्यमात्मनोऽनन्तसंसारित्वादिविधायकत्वेन दुरन्तदुःखदायित्वात् । तदप्यल्पबहुत्वभेदतो द्विधा । तत्राल्पमपि पूर्वभवप्रव्रज्यानन्तरं स्वजायासाध्वीसानुरागावलोकनमात्रत्वेन स्तोकमपि भावशल्यं 'अनुवृतं' / गुरुभ्योऽनिवेदितं राजवणिक्तनयाभ्यां यथाक्रममार्द्रकुमारणेलापुत्रेण च जातं कटुकविपाकं दारुणायतिफलम्, तयोरेव सम्यक् संयमासन्नीकृतमोक्षयोरपि धर्मविच्युतिनीचकुलाऽऽगमनादिना दारुणपरिणामं ब्भूवेत्य्र्थ्ः। किं पुनर्बहूनि प्रभूतानि पापान्यतिचारपदान्यनुद्धृतानीतिशेषः । तानि हि भावशुद्ध्याऽनालोचितान्यनन्तात्यन्तदारुणसंसारफलानि जन्तूनां भवन्तीति भावः । / 25 / / एवं सति यद्विधीयते तद् गाथाद्वयेनाह - ता सहसन्नाणेण व भीएण व पिल्लिएण व परेणं । वसणेण पमाएण व मूढेण व रागदोसेणं । / 26 / / जं किंचि कयमकज्जं न हु तं लभा पुणो समायरिउं । तं तह पडिक्कमियव्वं न हु तं हियएण वोढव्वं । / 27 / / (o0ni0 800, 801) Page #34 -------------------------------------------------------------------------- ________________ सड - जीयकप्पो व्याख्या-यतः कारणात् पापान्यनालोचितानि कटुविपाकानि भवन्ति, ततः कारणात् सहसाकारादिभिर्यत् किञ्चित्कृतमकार्यं नैव तत् पुनः समाचरितुं लभ्यमिति क्रियास्म्ब्न्ध्ः। 'सहस' त्ति । सहसाकारोऽविमृश्यकरणं, यथा पूर्वमदृष्ट्वा पदक्षेपे पश्चाज्जीवदर्शन पदस्य निवर्त्तयितुमशक्यता । yaduktam'puvaM अपासिऊणं छूढे पाये कुलिंगि जं पासे । न य तरै निअत्तेउं जोगं सहसाकरणमेअं' / / ति (ni0bhA0 97, vya0sU0 4036, ji0bhA0 135) 'कुलिंगि' त्ति। कुत्सितमनिष्टं लिङ्गमिन्द्रियं यस्य स त्था। यद्वा-कुत्सितान्यसम्पूर्णानि लिङ्गानीन्द्रियाणि यस्य स तथा । उभयत्रापि द्वीन्द्रियादिरिति । अज्ञानेन वा पञ्चधा प्र्माद्विर्हेऽपीर्यादिस्स्व्नुप्योगेन्। तथा coktam'annayarapamAeNaM असंपउत्तस्स नोवउत्तस्स । इरियासु भूयत्थेसु अवट्टओ एव्म्न्नान्न्ण्'||| (ni0bhA0 96, vya0sU0 4037, ji0bhA0 136) निद्राद्यन्यतरप्रमादेनासम्प्रयुक्तस्य 'नोवउत्तस्स इरियासु भूयत्थेसु'' त्ति नो निषेधे । भूतार्थो नाम विचार-विहार-संस्तार-भिक्षादिका संयमसाधिका क्रिया । धावन-वल्गन-डेपनादिकोऽभूतार्थस्तत ईर्यासमित्यादिषु भूतार्थेष्वनुपयुक्तस्य 'अवट्टओ' / त्ति । व्याख्यानतो विशेषार्थप्रतिपत्तिर्भवतीतिन्यायतः प्राणातिपातेऽवर्तमानस्य यद् भवनम् । 'एवमन्त्राण'' त्ति । एवंवरूपमज्ञानं भ्व्तीति। तथा भीतेन अभियोगभयेन पलायमानेन यत्कृतं प्राणव्यपरोपणादि । 'पिल्लिएण व प्रेन्न्ण्'| ति । परेण प्रेरितेन द्वीन्द्रियादयः प्रेरिताः । तथा व्यसनेन द्यूतादिना, प्रमादेन मद्यविषयकषायनिद्राविकथालक्षणपञ्चविधप्रमादेन । 'आयकेण v। त्ति पाठे आतङ्केन ज्वराद्युपसर्गेण, मोहेन मिथ्यात्वभावनारूपेण, रागद्वेषौ प्रतीतौ । yaduktam'jUAi होए वसणं पंचविहो खलु भवे पमाओ अ । मिच्छत्तभावणाओ मोहो तह रागदोसो a' / / (vya0sU04039, ji0bhA0 138) इति प्रथमगाथार्थः । 'जं किंचि' / त्ति । एतैः सहसाकारादिभिरुक्तलक्षणैर्हेतुभिर्यत् किचिन्महत् सूक्ष्म वा कृतमकार्यमकृत्यं प्राणिवधादि भवति, नैव तदकार्यं 'लभ', त्ति लभ्यं योग्यं पुनः समाचरितुम् एकश एवालोचयिष्यामीत्यादिबुद्धया भूयः कर्तुं नैव युक्तमित्यर्थः । 'लब्भा' इति तु आकारः प्राकृतत्वात् । पूर्वकृतस्य तु किम् ? इत्याह- 'तं'' ति । सहसाकारादिहेतुभिः कृतं तदकार्यं तथैव कृतप्रकारेणैव प्रतिक्रमितव्यम् । प्रतिक्रमणालोचनादिप्रायश्चित्तविषयं विधेयमितिभावः । 'न हु'' त्ति । नैव तदकृत्यं लज्जाभयादिभिर्हदयेन वोढव्यम् । किन्तु तत्कालमेवालोचनीयमिति द्वितीयगाथार्थः । / 26-27 / / एवं च को गुणः ? इत्याह - कयपावो वि मणूसो आलोइअनिदिअ गुरुसगासे । होइ ऐरेगलहुओ ओहरियभरुव्व भारवहो । / 28 / / (o0ni0 807) Page #35 -------------------------------------------------------------------------- ________________ सड - जीयकप्पो व्याख्या-कृतपापोऽपि विहितप्राणिवधाद्यकृत्योऽपि मनुष्यः पुरुषः आलोचितानि वाचा गुरोः पुरतः प्रकाशितानि, निन्दितानि हा ! मया दुष्टु कृतं दुष्टु कारितं दुष्टु अनुमोदितं चेत्याद्यात्मगर्हात्मिकया निन्दया गुरोः पुरत एवं जुगुप्सितानि, सूचकत्वात्सूत्रस्य स्वकृतपापानि येन स आलोचितनिन्दितः । आलोचना गुरुं विना न स्यात् निंदा तु गुरुं विनापि स्यादिति तद्व्यवच्छेदार्थमाह-कस्मिन् ? 'गुरुसगासे'' त्ति । गुरुसकाशे गुरोः पुरतः । एवंविधः पुमान् भवत्यतिरेकलघुकोऽतिशयेन लाघववान् भवति पापभारापगमादिति शेषः । क इव ? अपहृतभार इव भारवाहकः । यथा कोऽपि भारवाहकः पुमान् लोहादिभारावतारणानन्तरमात्मानमतिशयेन लघुकं मन्यते । तथाऽऽलोचकोऽप्यालोचितातिचार इति गाथार्थः । / 28 / / अतः सर्वाण्यपि पापानि निर्मायतयाऽऽलोचनीयानि शुद्ध्यर्थिना । यतो मायाविनः कुतोऽपि शुद्धिर्न भवतीत्याह - कहेहि सव् जो वुत्तो जाणमाणो निगूहई । न तस्स दिति पच्छित्तं बिंति अन्नत्थ सोहय । / 29 / / (vya0sU0 4046, jI0bhA0 145) व्याख्या-'कहेहि सव्वं । ति । कथय सर्वमालोच्यजातं 'जो वुत्तो' त्ति । इति यः कश्चिन्मन्दबुद्धिरालोचनाग्राही उक्तः सन् जानन् स्मरन्नपि स्वपापानि निगृहति कानिचिद् गोपयति । तस्य मायाविन आलोचकस्य न ददति प्रायश्चित्तमागमव्यवहारिण इति गम्यते । किन्तु 'बिति', त्ति । बुवन्ति च तं प्रति- 'अन्यत्र शोधय'' इति । अन्येषां पार्थे गत्वाऽऽलोचयेति । मायावितयाऽतिचारान् गोपयन्तं न स्मारयतीति भावः । / 29 / / अथ यः स्मृत्यभावान्नालोचयति तस्य किम् ? इत्याह - न संभरेइ जे दोसे सब्भावा न य मायो। पच्चक्खी साहए ते उ माइणो उ न साहए । / 30 / / (vya0sU0 4047, jI0bhA0 146) व्याख्या- यः कश्चनाप्यालोचनां ददानो न स्मरति यान् दोषान् स्वापराधान् सद्भावाद् अकौत्तिल्य्भावात्। न च मायातः मायातोऽपि हि कश्चित् क्लिष्टकर्माऽऽलोचकः स्मरन्नपि निजाकृत्यान्यस्मरन्तमिवात्मानं दर्शयति, तस्य सद्भावादस्मरणेनाऽनालोचकस्य प्रत्यक्षज्ञानी अतिशयज्ञानी आगमव्यवहारीति यावत् 'साहए'' त्ति । साधयति कथयति 'ते u' त्ति । तांस्तु विस्मृतदोषान् यथा चामी दोषा विस्मृताः सन्ति तानालोचयेति । मायाविनः पुनर्दोषस्मृतावप्यनालोचकस्य न कथयति यदमुकानमुकानपराधानालोचयेति गाथार्थ्ः॥30॥ अथ मायाविनो दोषविशेषमाह - Page #36 -------------------------------------------------------------------------- ________________ . ...25... सड्ड - जीयकप्पो पावं काऊण सयं अप्पाणं सुद्धमेव वाहरै । दगणं करेइ पावं बीअं बालस्स मंदत्तं । / 31 / / व्याख्या-पापं प्राणिवधादिकं स्वयमात्मना कृत्वाऽऽत्मानं 'शुद्धमेव' vyAharati'zuddho'haM मया न पापं कृत्मि। ति वक्ति । तथा च स मायावी द्विगुणं पापं करोति, द्विगुणप्रायश्चित्तशोध्यत्वात् । एकमपराधनिष्पन्नमेकं च मायानिष्पन्नं च प्रायश्चित्तं प्राप्नोतीत्य्र्थ्ः। द्वितीयमेतद् बालस्य मूर्खस्य मन्दत्वम् अपायानभिज्ञत्वम् । एकं पापकरणं द्वितीयं पापापलाप इति गाथार्थः । / 31 / / ततः किं कुर्याद् ? इत्याह - मायाइदोसरहिओ पैसमयं वडढमाणसवेगो । आलोइज्ज अकज्जं न पुणो काहंति निच्छयओ । / 32 / / (saM0pra0 1497) व्याख्या-मायया आदिशब्दाल्लज्जाकम्पनादिभिश्च दोषै रहितः प्रतिसमयं प्रतिक्षणं वर्द्धमानसंवेग आलोचयेदकार्य करणानर्हत्वादकार्यं पापं, न पुनरेतदकृत्यं करिष्यामीति निश्चयादन्यथा तत्प्रदानस्य वैयर्थ्यप्रसङ्गादिति गाथार्थः । / 32 / / यथोक्तप्रकारेणालोचिताऽऽलोच्यपदानामालोचकानां फलमाह - निट्ठवियपावपंका सम्मं आलोइउं गुरुसगासे । पत्ता अणंतसत्ता सासयसुक्खं अणाबाहं । / 33 / / (saM0pra0 1504) व्याख्या-सम्यग् निर्मायतया गुरुसकाशे स्वातिचारानिति गम्यते, आलोच्य 'निट्ठवियपावपंक' त्ति । क्षपितसकलकर्माशमलाः सन्तोऽनन्तकालेनानन्तसङ्ख्याया अपि लभ्यमानत्वादनन्ताः सत्त्वाः प्राणिनः प्राप्ता गताः, किमित्याह-शाश्वतं साधनन्तत्वात् सौख्यं मुक्तावस्थालक्षणमनाबाधं क्षुदादिबाधाऽभावात् । उपलक्षणत्वाद् यास्यन्त्यनन्ता इति गाथार्थः । / 33 / / अनालोचकानां फलव्यतिरेकमाह मरि ससल्लमरणं संसाराडविमहाकडिल्लंमि । सुइरं भर्मति जीवा अणोरपारंमि ओइन्ना । / 34 / / (vya0sU0 1005) व्याख्या-सशल्यमरणं यथा भवति एवं मृत्वा संसार एवाटवीमहाकडिल्लम् अटवीमहागहनम् तत्र, कीदृशे ? इत्याह-अणोरपारंमि ति । अनर्वापारे अवतीर्णाः प्राप्ताः सन्तः सुचिरं प्रभूततरकालं भ्रमन्ति नैरयिकाद्यपरापरपर्यायत्वेनोत्पद्यमाना तिष्ठन्ति जीवा इति गाथार्थः । / 34 / / अथ सशल्यस्य तपसोऽपि व्यर्थतामाह - ससल्लो जैवि कट्ठग्गं घोरं वीरं तवं चरे । दिव्वं वाससहस्सं उ तओवि तं तस्स निष्फलं । / 35 / / अविय - (saM0pra0 1490) Page #37 -------------------------------------------------------------------------- ________________ जीयकप्पो सड्डू - ...26... व्याख्या - सशल्यो मिथ्यादर्शनादिशल्यसंयुक्तः पुमान् यद्यपि कष्टं कष्टकारित्वात् उग्रं मन्दसत्त्वैरनाश्रयणीयत्वात् घोरं दुर्धरत्वात् वीरं वीरजनसाध्यत्वात् तपो बाह्यान्तरभेदं चरेत् कुर्यात् । कियन्मितं कालमित्याह - 'दिव्वं'' ति । लोकप्रसिद्ध्या देवसम्बन्धि वर्षसहस्रम् । तदुक्तम् 'भवेत्पैत्रं त्वहोरात्रं मासेनाब्देन दैवतम् । दैवे युगसहस्रे द्वे ब्राहम्यकल्पौ तु ते नृणाम्' / / 1 / / इत्यादि । ततोऽपि तत्तपस्तस्य निष्फलं विशेषफलासाधकं सशल्यत्वादेवेति गाथार्थः । / 35 / / 'अविय' त्ति । अपिचेति समुच्चयार्थः । शल्यस्य अनुद्धृतस्य सर्वेभ्योऽप्यनर्थकारिवस्तुभ्योऽधिकतां गाथाद्वयेनाह. - नवि तं सत्थं व विसं व दुप्पउत्तो व कुणै वेयालो । जंतं व दुप्पउत्तं सप्पुव्व पमाइणो कुद्धो । / 36 / / (saM0pra0 1499, o0 ni0 804 ) जं कुणै भावसल्लं अणुद्धिअं इत्थ सव्वदुहमूलं । दुल्लहबोही अत्तं अनंतसंसारयत्तं च । / 37 / / व्याख्या (saM0pra0 1500, o0ni0 805, पंचा 0732) नैव तदर्थजातमात्मनः करोतीति सम्बन्धः । शस्त्रं खड्गादि, विषं द्विधा - स्थावरं कालकूटादि, जङ्गमं सर्पादि, दुष्प्रयुक्तो वा द्रव्यक्षेत्रकालाद्यनौचित्येन व्यापारितो मन्त्रपूजोपहारादिना विराधितो वैतालो दुष्टव्यन्तरः, यन्त्रं शतघ्न्यादि दुष्प्रयुक्तं विरुद्धप्रकारव्यापारितं सर्पो वा प्रमादिनः कुतूहलादिना कलिञ्चादिघट्टनप्रमादवतः क्रुद्धः सन् 'जं कुणै' त्ति । यदनर्थजातं करोति भावशल्यं मिथ्यादर्शनादि अनुद्धृतमनिष्काशितम् (निष्कासितम् वा ) ' इत्थ' इह संसारे सर्वदुःखानां शारीरमानसाद्यशेषकष्टानां मूलं मूलहेतुः । किंरूपं तदनर्थजातं ? इत्याहदुर्लभबोधिकत्वम् । 'बोहीयत्तमि' त्यत्रार्षत्वादिकारस्य ईकारः । तत एवानन्तसंसारिकत्वं चेति गाथाद्वयार्थः । / 36-37 / / अतस्तत्त्वज्ञा यत् कुर्वन्ति, तदाह तो उद्धरंति गारवरहिआ मूलं पुणन्भवलयाणं । मिच्छादंसणसल्लं मायासल्लं नियाणं च । / 38 / / ( o0 ni0 806 ) व्याख्या-तत् तस्माद्धेतोरुद्धरन्ति हृदयान्निष्काशयन्ति गारवरहिता ऋद्ध्यादिगारववियुक्ता विवेकिन इति गम्यते । मूलं कन्दभूतं पुनर्भवलतानां - पुनर्भवः संसारः स एव लता वल्लयः तासां बहुवचनमुपमेयस्य गुपिलत्वख्यापनार्थम्, किं तदित्याह - मिथ्यादर्शनमेव शल्यं तीव्रतरदुःखहेतुत्वात् मिथ्यादर्शनशल्यम् । तथा मायाशल्यं माययाऽनुद्धृतमतिचारजातमुपचारान्मायोच्यते, ततो मायैव शल्यं मायाशल्यमतिचाराणां गुरोः पुरतोऽप्रकाशनरूपं भावशल्यमित्यर्थः । तथा 'निदानमि' ति । निदानशल्यं विषयाभिष्वङ्गादिना प्रार्थनारूपम् । तच्च नवधा तथाच - निव 1 सिट्टि 2 इत्थि 3 पुरिसे 4 परपविआरे सुरे 5 सपविआरे 6 / अप्परयसुर 7 दरिद्दे 8 सड्ढे 9 हुज्जा नव निआणा । / (saM0pra0 789, 1259 ) इति गाथार्थः । / 38 / Page #38 -------------------------------------------------------------------------- ________________ सड्ड - जीयकप्पो । ...27... शल्योद्धारश्च गीतार्थादिगुणान्वितस्य गुरोरन्तिके विधेयः । स च गुरुश्चेदासन्नो नाऽवाप्यते तदा तन्निमित्तं सप्त योजनशतान्यपि यावद् गन्तव्यमिति पूर्वमुक्तम् । तथा गच्छतश्चेदायुःपरिसमाप्तिर्भवेत्तदा किमित्याह - आलोअणापरिणओ सम्मं संपट्टिओ गुरुसगासे । जै अंतरावि कालं करिज्ज आराहगो तहवि । / 39 / / (ni0bhA0 6312, vya0sU0 232, सवेगरंगशाला0 2135) व्याख्या-आलोचनापरिणत एकान्तेनालोचनाप्रदानपरिणामः सम्यग् मनःशुद्धया, न पुनर्बहिर्वृत्तिमात्रेण गुरुसकाशे गीतार्थगुरुसमीपे गन्तुकामः सम्प्रस्थितः प्रचलितः सन् यदि कदाचिदन्तरापि मार्गेऽपि गुरुष्वमीलितेष्वपीति भावः । कालं कुर्यान्मरणमासादयेत् तथाप्यनालोचितातिचारोऽप्याराधक एव ज्ञानादिमोक्षमार्गस्य, न विराधकः शुद्धचित्तत्वेन विधिप्रवृत्तत्वादिति गाथार्थः । / 39 / / अथ किमालोचनीयम् ? इति दशमद्वारमभिधातुकाम आह - नाणाइसु मूलुत्तरगुणेसु कोहाइपावठाणाई । दवाइ य सहसाईहिं सेविअंजं तमालोए । / 4 / / व्याख्या-ज्ञानादिषु ज्ञानदर्शनचारित्रेषु तथा मूलगुणेषु - 'वय-समणधम्म संजम वेयावच्चं च बंभगुत्तीओ । नाणाइतियं त कोहनिग्गहाई चरणमेअं' / / (o0ni0bhA0gA0 2) इति गाथोक्तेषु प्राणातिपातविरमणादिषु, उत्तरगुणेषु - 'पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु॥ (o0ni0bhA0gA03) इति गाथोक्तेषु पिण्डविशुद्ध्यादिषु, ज्ञानादीनां मूलगुणान्तर्गतत्वेऽपि पृथगुपादानं प्राधान्यख्यापनार्थम् । यद्वा-प्रायः प्रथमं ज्ञानादिविषया अतिचारा आलोचनीया iti jnyaapnaarthm| 'seviaNj| ti / सेवितं यत् कालविनयादिहीनश्रुताध्ययनादि प्राणातिपातादि च 'तमालोए' त्ति । तदालोचयेदितिसम्बन्धः । तथा 'कोहाइपावठाणाइ' त्ति । प्राणातिपातादीनां पञ्च पापस्थानानां मूलगुणविषयप्रतिसेवितेऽन्तर्भावाच्छेषमिति पदस्य गम्यत्वाच्छेषं यत्क्रोधादि पापस्थानम्, आदिशब्दात् कृत्याकरणादि 'दबाई । त्ति । तथाविधद्रव्य-क्षेत्र-काल-भावानासाद्येति शेषः । सहसाकारादिभिर्वक्ष्यमाणलक्षणैर्यदासेवितं तत् सर्वमप्यालोचयेदिति गाथार्थः । / 40 / / अथ के ते सहसाकारादयः ? इत्याह - सहसाऽणाभोगाउर-आवय-संकिअ-पओस-वीमंसा । भय-दप्प-पमायतिअं पडिसेवा दसह अहवेसा । / 41 / / व्याख्या-इह सर्वत्र प्रत्येकं तृतीयायोगः कार्यः ततः 'सहस' त्ति । सहसाकारेण, सहसाकारोऽविमृश्यकरणमाकस्मिकक्रियेत्यर्थः । तथा- अनाभोगेन अत्यन्तविस्मृत्या अज्ञानेनेतियावत् । तथा 'आउर'' त्ति । भावप्रधानत्वानिर्देशस्य, आतुरत्वेन आतुरत्वं नाम क्षुत्पिपासाद्यैः पीद्दित्त्व्म्। तथा आपद्भिस्तत्र आपच्चतुष्प्रकारा-द्रव्य-क्षेत्र-काल-भावभेदात् । तत्र द्रव्यापत् कल्पनीयाशनपानादिद्रव्यदुर्लभता 1 / क्षेत्राऽऽपत् कान्तारादिषु प्रत्यासन्नग्रामादिरहितत्वं क्षेत्रमल्पं वा 2 / कालापद् दुर्भिक्षादिः कालः 3 / Page #39 -------------------------------------------------------------------------- ________________ सड्ड - जीयकप्पो । ...28...] भावापद् ग्लानत्वादिः 4 / तथा शङ्कितत्वेन सन्देहेन यदतिचारजातं कृतमकृतं वेति nishcetumshkytaadiruupenn| यद्वा-शङ्कितेन आधाकर्मादिदोषत्वेन shngkitbhktpaanaadivissyen| अत्र निशीथपाठे 'तिंतिणे' त्ति पठ्यते । तत्र तिन्तिणत्वं नाम आहाराद्यलाभे सखेदं वचनम् । तथा प्रद्वेषेण-क्रोधादिकषायरूपेण । तथा विमर्शेन शेक्षकादिपरिणामपरिज्ञानार्थं परीक्षया । तथा 'bhy-dpp-प्माय्तिअण्। ति । भयदर्पप्रमादत्रिकेन च । तत्र भयं सप्तविधम् ihprlokaadaanaaksmaadaajiivmrnnaashlokruupm| दर्पो धावनवल्गनादिः । प्रमादः कषायविषयविकथादिस्तेषां त्रिकं भयदर्पप्रमादत्रिकं तेन । 'पडिसेवा दसह' / त्ति । एवं सहसाकारादिभिः सप्तभिर्भयदर्पप्रमादत्रिकेन च प्रतिसेवा । अतिचारापत्तिर्दशप्रकारा भवतीति योगः । 'अहवेस'' त्ति । अथवेति प्रकारान्तरेण एषा वक्ष्यमाणरूपा प्रकारान्तरतो दशधा प्रतिसेवा भवतीतिशेष इति गाथार्थः । / 41 / / तामेवाह दप्प अकप्प निरालंब-चिअत्ते अप्पसत्थ-वीसत्थे । अपरिच्छि अकडजोगी निरणुत्तावी अ निस्संको । / 42 / / ___ (ni0bhA0 463, vya0sU0 4442, gu0vi0 2-19) व्याख्या-दर्पः धावनडेपनादिः । तत्र धावनं निष्कारणमतित्वरितमविश्रामं गमनम्, डेपनं गर्त्तवरण्डादीनां रयेणोल्लङ्घनम् । आदिशब्दात् मल्लवद् बाहुयुद्धकरण - लकुटादिभ्रमण - वल्गनादिग्रहः 1 / अकल्पः अपरिणतपृथ्वीकायादिग्रहणानन्तकाय-बहुबीज-प्रतिषिद्धसचित्तफलाद्यभ्यवहारादिः अनधीतपिण्डैषणाध्ययनसाध्वानीतोपधिशय्याधुपभोगादिर्वा 2 / निरालम्बो ज्ञानाद्यालम्बनं विनापि निष्कारणमकल्पिकासेवनकारी । यद्वा-अमुकेनामुकमाचरितमतोऽहमप्याचरामीति 3 / 'चिय्त्ते'| त्ति । त्यक्तकत्यः त्यक्तचारित्रः, अपवादेनासंस्तरे ग्लानादिकारणे वा यदकल्प्यमासेवितं पनस्तदेव संस्तरेऽपि निवृत्तरोगोऽप्यासेवते 4 / अप्रशस्तः अप्रशस्तेन भावेन कामादिवृद्ध्याद्यर्थं कल्प्यमपि भुआनः किं पुनरकल्प्यम् 5 / विश्वस्तः प्राणातिपाताद्यकृत्यं सेवमानः स्वपक्षतः साधुश्रावकादेः परपक्षतो मिथ्यादृष्ट्यादेन बिभेति । यद्वा-अकृत्यं सेवमानः संसारादभीरुर्वा विश्वस्तः 6 / 'अपरिच्छि' / त्ति । अपरीक्षी युक्तायुक्तविवेकविकलः, यद्वा-उत्सर्गापवादयोरायव्ययावनालोच्य प्रतिसेवनाकारी 7 / अकृतयोगी अगीतार्थो ग्लानादिकार्ये त्रीन्वारान् कल्प्यमेषणीयं वाऽपरिभाव्य प्रथमवेलायामेव यथा तथाऽकल्प्यानेषणीयग्राही 8 / 'निरणुत्तावी a'' त्ति । निरनुतापी अपश्चात्तापी योऽपवादेनाप्यकृत्यं कृत्वा नानुतप्यते, यथा मया दुष्कृतं कृतमिति, यस्तु दर्पणासेव्य नानुतप्यते किं तस्योच्यते ? 9 / निःशङ्को निरपेक्षः अकार्यं कुर्वन् कस्याप्याचार्यादेर्न शङ्कते, नेहलोकस्यापि बिभेतीत्यर्थः । यद्वा-निश्शङ्को निर्दय इहपरलोकापायशङ्कारहितः 10 / एवं दर्पाकल्पयोः सप्तमीयोगाद्दपेऽकल्पे च सति, निरालम्बादिषु त्वाधारे आधेयोपचाराच्च । अयमर्थः Page #40 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो ...29... आधारे - प्रतिसेवावति पुरुषे आधेयोपचाराच्चैषापि दशधा प्रतिसेवा भवतीति गाथार्थः । / 42 / / अथ प्रतिसेवनापदेषु प्रभूतेष्वेकमप्यनालोचितं महतेऽनर्थाय भवतीति । तथा च श्रीभगवद्वचः-- पायच्छित्तस्स ठाणाइं संखाइयाई गोयमा ! / अणालोइअं तु इक्कंपि ससल्लं मरणं मरै । / 43 / / (आलोचनाग्रहण विधि प्रकरणम् 42 ) व्याख्या-प्रायश्चित्तमतिचारविशुद्ध्यर्थं गुरुदत्तं तपः, तस्य स्थानानि अतिचारा येषु प्रायश्चित्तं दीयत इत्यर्थः । सङ्ख्यातीतानि सन्तीति भगवान् वीरः श्रीगौतमं प्रति प्राहेतिसम्बन्धः । 'अणालोइयं तु इक्कंपि' ' त्ति । इहाऽग्रतश्च विभक्तिव्यत्ययः प्राकृतत्वात् । तुशब्दः पुनरर्थे । ततस्तु - पुनरनालोचितेनैकेनापि प्रायश्चित्तस्थानेन सशल्येन मरणेन म्रियते सशल्य एव म्रियते इत्यर्थः । / 43 / / अतः सम्यगालोच्य यत् कार्यं तदाह - ता तस्स पायच्छित्तं जं मग्गविऊ गुरू उवैसंति । तं तह आयरियव्वं अणवत्थपसंग भीएणं । / 44 / / ( o0ni0 803 ) व्याख्या- 'ta''tti, यत एवं ततस्तस्यापराधस्य प्रायश्चित्तं तपः 'जं' ' त्ति । यत् यावन्मात्रं 'मग्गविऊ' ' त्ति, मार्गविदः । तत्र मार्गो द्विधा द्रव्यतो भावतश्च । द्रव्यतो नगरग्रामादिपन्थाः भावतस्तु मोक्षमार्गः । स च द्विधा - श्रुतरूपश्चारित्ररूपश्च । अत्र तु भावमार्गेणाधिकारस्तस्य विदः - श्रुतवन्तः क्रियावन्तश्चेत्यर्थः । 'गुरू'' त्ति, गुरव उपदिशन्ति कथयन्ति तत् प्रायश्चित्तं तथा गुरुदत्तप्रकारेणाचरितव्यं कर्त्तव्यं साध्वादिनाऽऽलोचकेनेति गम्यते, न तु प्रमादावहीलने कार्ये इत्यर्थः । कीदृशेन ? इत्याह- 'अनवस्थाप्रसङ्गभीतेन'' तं दृष्ट्वाऽन्योऽपि तथा करोतीत्यनवस्थाप्रसङ्गः । यद्वा-- अवस्थानमवस्था न अवस्था अनवस्था अवस्थानाभाव इति यावत् । अयमर्थः - प्रथमं परिणामस्य तथाविधदारुणत्वाभावेनालोचनार्हमपराधमासेव्य पश्चाल्लज्जादिना गुरोः पुरतोऽनालोचकत्वेन परिणामदारुणत्ववृद्ध्या प्रतिक्रमणाद्यं प्राप्नोति प्रायश्चित्तं तावद्वाच्यं यावत् पाराञ्चिकमपि प्राप्नोति । एवं प्रायश्चित्तेष्वनवस्थितिरुपेति तस्याः प्रसङ्ग इति गाथार्थ: / / 44 / / लघुप्रायश्चित्तशोध्यं स्थानं भावविशेषाद् गुरुप्रायश्चित्तशोध्यं स्यात्तथा गुरुप्रायश्चित्त शोध्यं भावविशेषाल्लघुप्रायश्चित्तशोध्यं भवतीति भावस्यैव प्रायश्चित्तापत्त्यविकलहेतुत्वज्ञापनार्थं प्रायश्चित्तापत्तिवैचित्र्यमाह - -- , Page #41 -------------------------------------------------------------------------- ________________ सड - जीयकप्पो ...30... जह मन्ने पढम सेविऊण निग्गच्छई उ चरिमेणं । तह मन्ने चरिमं सेविऊण निग्गच्छई पढमे । / 45 / / व्याख्या-मन्ये सम्भावये, यथा येन पूर्वोक्तप्रकारेण प्रथमं प्रथमालोचनाप्रायश्चित्तशोध्यं पदमासेव्यातिसक्लिष्टाध्यवसायत्वाच्चरिमेण निर्गच्छति पाराधिकप्रायश्चित्तेन शुद्ध्यतीत्यर्थः । तुशब्दादनवस्थाप्यादिभिरपि । तथा मन्ये, चरिमं पाराञ्चिकोचितं पदमासेव्य ज्ञानाद्यालम्बनमपेक्ष्य सम्यग् यतनया प्रवृत्तत्वेन 'निग्गच्छइ पढमे'' त्ति । प्रथमालोचनाप्रायश्चित्तेनैव शुद्भयतीति भावः । यस्मादेवं तस्माद्यद् गुरव उपदिशन्ति प्रायश्चित्तं तत्तथैव समाचरितव्यमनवस्थाप्रसङ्गादिदोषभीतेन जन्तुनेति पूर्वगाथया सह सम्बन्धः । / अथ प्रायश्चित्तभेदानाह - तं दसविहमालोयण-पडिकमणोभय-विवेगमुस्सग्गे । तव-छेय-मूल-अणवट्ठया य पारंचिए चेव । / 46 / / व्याख्या- 'तं'' ति । तत् प्रस्तुतं प्रायश्चित्तं दशविधं दशप्रकारं भ्व्तीतिक्रियास्म्ब्न्ध्ः। के ते दश प्रकारा ? इत्याह- 'आलोयण'' त्ति । आलोचनम् A-मर्यादया 'जह बालो जपंतो' (अत्रग्रन्थेमूलगाथा 13) इत्यादिरूपया लोचनं-गुरोः पुरतः प्रकाशनमालोचनं, वचसा प्रकटीकरणमिति भाव्ः। तावन्मात्रेणैव यस्य पापस्य शुद्धिस्तदालोचनाह~, तद्विशोधक प्रायश्चित्तमुपचारादालोचनार्हम् । एवं सर्वेष्वपि उपचारो द्रष्टव्यः । 1 / प्रतिक्रमणं सहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्तं भवति, न च हिंसादिकं दोषमापन्न इत्यादिकमन्यदपि यद् मिथ्यादुष्कृतमात्रेणैव शुद्ध्यति, न गुरोः पुरत आलोच्यते तत् प्रतिक्रमणार्हम् । 2 / उभयम् आलोचनाप्रतिक्रमणरूपम् । यच्च प्रतिसेव्य गुरोः पुरत आलोच्यते गुरूपदेशेन च विशुद्ध्यर्थं मिथ्यादुष्कृतं दीयते तत् तदुभयाहम् । 3 / विवेकः त्यागः, यस्य चानेषणीयादे : गृहीतभक्तपानादेर्विधिना परित्यागेनैव शुद्धिस्तद्विवेकार्हम् । 4 / व्युत्सर्गः कायोत्सर्गः, यत्र कायचेष्टानिरोधरूपकायोत्सर्गोपयोगमात्रेणैव दुःस्वप्नादिकमिव शुद्ध्यति तद् व्युत्सर्गार्हम् । 5 / तपः यत्र प्रतिसेविते निर्विकृत्यादि षण्मासिकान्तं तपो दीयते तत् तपोऽहम् । 6 / छेदः यथा शेषाङ्गरक्षार्थं व्याधिदूषितमङ्गं छिद्यते , एवं व्रतशेषपर्यायरक्षार्थमतिचारानुमानेन दूषितः पर्यायो यत्र छिद्यते तच्छेदार्हम् । 7 / मूलं यस्यां चासेवनायां सर्वपर्यायमपनीय पुनर्महाव्रतारोपणं क्रियते तन्मूलाहम् । 8 / अनवस्थाप्यः यत्र प्रतिसेविते उपस्थापनाया अप्ययोग्यत्वेन यावदनाचीर्णविशिष्टतपास्तावदनवस्थाप्यः क्रियते, पश्चादाचीर्णतपाः पुनर्महाव्रतेषु स्थाप्यते तदनवस्थाप्यमेतदुपाध्यायादेर्भवति । 9 / Page #42 -------------------------------------------------------------------------- ________________ सड्ढ-जीयकप्पो ...31... पाराश्चिकः लिङ्गक्षेत्रकालतपोभिर्बहिष्कृतस्तपसाऽपराधस्य पारं तीरमञ्चतीत्येवं साधुकारी ततो दीक्ष्यते यः स पाराञ्ची, पाराञ्च्येव पाराञ्चिकः । येन कर्मणा पाराञ्चिकः क्रियते, तत्पाराञ्चिकार्हम् । एतदाचार्यस्यैव भवति । 10 / इत्थं तत्प्रायश्चित्तं दशधा भवतीति योग इति गाथार्थः । / 46 / / नन्विदानीं प्रायश्चित्तं तद्दातारश्च न सन्त्येव, तत् कः कस्यालोचनां दास्यतीत्यादि ये केचनाविदितागमरहस्याः प्रतिपादयन्ति, तन्निराकरणार्थमाह - जो भणइ नत्थि इण्हिं पछित्तं तस्स दायगा वावि । सो कुबै संसारं जम्हा सुत्ते विणिदिलं । / 47 / / व्याख्या-यः कश्चित् क्लिष्टकमैवं ब्रवीति, यदुत-इदानीं प्रायश्चित्तं दोषशोधकतपोविशेषलक्षणं नास्ति, तत्प्रतिपादकग्रन्थाभावादिति । तथा 'तस्स दायगा वावि'' त्ति, तस्य वा प्रायश्चित्तस्य दायका गीतार्थाश्चारित्रिणो गुरवोऽपि न सन्तीति । स उन्मार्गदेशकत्वादात्मनो दीर्घ संसारमेव करोति । यस्मात् सूत्रे छेदग्रन्थलक्षणे निर्दिष्टं भणितमिति गाथार्थः । / 47 / / किं तद् ? इत्याह - सबंपि अ पच्छित्तं नवमे पुर्वमि तैयवत्थुमि । तत्तोच्चिअ (विय) निज्जूढं थेरेहिं सुविहिअहिअट्ठा । / 48 / / व्याख्या-सर्वमपि सकलसूक्ष्मबादरातिचारौचित्येनालोचनादिपाराश्चिकपर्यन्तं प्रायश्चित्तं तावन्नवमे प्रत्याख्याननामनि पूर्व तत्रापि तृतीयवस्तुन्याप्तैरुक्तमभूदिति शेषः । ततोऽपि च प्रायश्चित्तप्रतिपादकनवमपूर्वान्तर्गततृतीयवस्तुमध्यान् 'नियूढं'' ति कल्पव्यवहारादिग्रन्थरूपतया समुद्धृतं स्थविरैः श्रीभद्रबाहुस्वाम्यादिभिः । सुविहितहितार्थाय शोभनं विहितं येषां ते सुविहिताः संविग्नाः साधवस्तेषां कालवैषम्यादीयमानप्रज्ञाबलत्वेन पूर्वश्रुतस्य चैकोनविंशतिवर्षपर्यायलभ्यत्वेन च नवमपूर्वोक्तप्रायश्चित्तावगमदूरस्थानां हितमल्पग्रन्थनिबद्धत्वेनाल्पपर्यायलभ्यत्वेन च तदर्थायेति । तदुक्तम् - 'तिवरिसपरियागस्स उ आयारपकप्पनाम अज्झयणं । चउवरिसस्स उ सम्मं सूअगडं नाम aNgti॥1॥ दसकप्पववहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ वि अ अंगेए अट्ठवासस्स । / 2 / / दसवासस्स विवाहो इक्कारसवासयस्स इमे उ । खुड्डिअविमाणमाई अज्झयणा पंच नायव्वा । / 3 / / बारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उट्ठाणसआइया चौरो । / 4 / / चौदसवासस्स तहा आसीविसभावणं जिणा बिति । पन्नरसवासगस्स य दिट्ठिविसभावणं तह y॥5॥ सोलसवासाईसु अ एगुत्तरवुडिएसु जहसंखं । चारणभावण-महसुविणभावणा तेअगनिसग्गा । / 6 / / एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुन्नवीसवरिसो अणुवाई सव्वसुत्तस्स । / 7 / / जं केवलिणा भणियं केवलनाणेण तत्तओ नाउं । तस्सन्नहाविहाणे आणाभंगो महापावो'' / / 8 / / (पंचवस्तुकः 582 तः 588 तथा 590) इति गाथार्थः । / 48 / / Page #43 -------------------------------------------------------------------------- ________________ ...32... सड- जीयकप्पो अत्रोदाहरणमाह - बालाईणणुकंपा संखडिकरणंमि होअगारीणं । ओमे अ बीअभत्तं रन्ना दिन्नं जणवयस्स । / 49 / / (o0ni0 भाष्य गाथा 13) व्याख्या-यथेत्यस्योदाहरणोपन्यासार्थस्य गम्यत्वाद् यथा बालादीनां बालकर्मकरादीनामुपरि अनुकम्पा दया 'होइ'' त्ति । भवति, कस्मिन् ? सङ्घडिकरणे, सङ्खडी उत्सवविशेषस्तस्याः करणमुप चारात्तद्दिनमपि सङ्खडीकरणमुच्यते तस्मिन् । केषाम् ? अगारीणां गृहस्थानामिति । अयमों- यथा सङ्खडीदिने भोजनस्य प्रहरत्रयोद्देशे सद्भावान्मते बुभुक्षया विषीदन्त्वित्यनुकम्पया बालकर्मकरादीनामसौ गृहस्थः प्रथमालिकादि प्रयच्छति । पुनदृष्टान्तान्तरमाह- 'ओमे'' त्ति, अवमे दुर्भिक्ष बहुवार्षिक बीजानि च भक्तं च बीजभक्तमेकवद्भावः । राज्ञा सर्वमेव राज्यं मम जनपदायत्तमिति विचिन्त्य दापितं (दत्तं ?) जनपदस्य लोकस्य, 'तात्स्थ्यात् तद्व्यपदेश' इति न्यायात् । ततो लोकः सुस्थः सातः, पुनस्तेन राज्ञो द्विगुणत्रिगुणाद्यर्पितमिति । एवं पूर्वश्रुतयोग्यतामप्राप्तवतां शिष्याणां सुखावबोधाय स्थविरैः कल्पादयः समुद्धृता इति गाथार्थः । / 49 / / ततः किमित्याह - तमि धरते अज्जवि तद्दायारे अ कह तुम भणसि ? / वुच्छिन्नं पच्छित्तं तद्दाया वा अवि अ वुत्तं । / 50 / / व्याख्या-तस्मिन् प्रायश्चित्तप्रतिपादके कल्पादौ शास्त्रे अद्यापि धरति अवतिष्ठमाने तथा तद्दातरि च प्रायश्चित्तदातरि गीतार्थे चारित्रिणि गुरौ चावतिष्ठमाने कथं त्वं भणसि ? अत्यन्तासम्बद्धत्वान्नेदं वक्तुमपि उचितमितिभावः । अत्र त्वमित्येकवचनमर्हदाज्ञाविराधकत्वेन तस्यानन्तसंसारिकत्वेन निन्द्यत्वमावेदयति । किं भणसि ? इत्याह-व्यवच्छिन्नं प्रायश्चित्तं तदाता च गीतार्थादिगुणान्वितगुरूळवच्छिन्न इति । अस्यैवार्थस्य ग्रन्थान्तरानुवादप्रदर्शनार्थमाह अपिचेत्युपन्यासे, उक्तं प्रतिपादितं शास्त्रान्तर इति गम्य इति गाथार्थः । / 5 / / तदेवाह अणवठ्ठप्पो तवसा तवपारंची अदुण्णि वुच्छिण्णा । चौदसपुवधरंमि धरति सेसा उ जा तित्थं । / 51 / / (जइजीयकप्पो 298) व्याख्या-तपसा कृत्वाऽनवस्थाप्यस्तपोऽनवस्थाप्यस्तथा तपःपाराधिकश्च एतौ द्वावपि प्रायश्चित्तभेदौ व्यवच्छिन्नौ । कस्मिन् पुरुष ? इत्याह-चतुर्दशपूर्वधरे श्रीभद्रबाहुस्वामिनि । शेषास्तु लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिका यावत्तीर्थं धरन्ति अनुव्रजन्ति भवन्तीत्यर्थः । यदि लिङ्गक्षेत्र Page #44 -------------------------------------------------------------------------- ________________ सड्डू - जीयकप्पो ...33... कालानवस्थाप्यपाराञ्चिका यावत्तीर्थं भवन्ति, तदालोचनादिप्रायश्चित्तानां यावत्तीर्थं भवने किं वाच्यमितिभावः । अथ किञ्चिदनवस्थाप्य - पाराञ्चिकयोः स्वरूपं यतिजीतकल्पगाथाभिरेवोच्यते ऽकीरै अणवट्टप्पो सो लिंगा खित्तकालओ तवओ । लिंगेण दव्वभावे भणिओ पव्वावणाणरिहो' ' / / ( जइजीयकप्पो 285 ) व्याख्या-क्रियते तथाविधापराधकारित्वान्महाव्रतेषु लिङ्गे वा नावस्थाप्यत इत्यनवस्थाप्यः । स चतुर्द्धालिङ्गतः क्षेत्रतः कालतस्तपोविशेषतश्च । लिङ्गं द्विधा - द्रव्ये भावे च । तत्र द्रव्यलिङ्गं रजोहरणादि, भावलिङ्गं महाव्रतादि । अत्र चतुर्भङ्गी - द्रव्यलिङ्गेन भावलिङ्गेन चानवस्थाप्य इत्येको भङ्गः । द्रव्यलिङ्गेनानवस्थाप्यो न भावलिङ्गेनेति द्वितीयः । भावलिङ्गेनानवस्थाप्यो न द्रव्यलिङ्गेनेति तृतीयः । उभाभ्यामपि नानवस्थाप्य इति चतुर्थः । इह द्रव्यलिङ्गेन भावलिङ्गेन चानवस्थाप्यः प्रव्राजनानर्हो भणितः । -- लिङ्गानवस्थाप्यादि चातुर्विध्यमेव विवृण्वन्नाह - 'अप्पडिविर ओसन्नो न भावलिंगारिहोणवटुप्पो । जो जत्थ जेण दूसइ पडिसिद्धो तत्थ सो खित्ते ' ' ॥ ( जइजीयकप्पो 286 ) व्याख्या - अप्रतिविरतः साधर्मिकान्यधार्मिकस्तैन्यात् प्रदुष्टचित्तत्वेनानिवृत्तः स्वपक्षपरपक्षप्रहरणोद्यतो निरपेक्षोऽनुपशान्तवैरो यः स द्रव्यभावलिङ्गाभ्यामनवस्थाप्यः प्रथमभङ्गवर्त्ती क्रिय्ते। अष्टाङ्गनिमित्ताद्यर्थ- दानप्रयोक्ताऽवसन्नादिकस्तत्तद्दोषानिवृत्तो न भावलिङ्गार्हः अयं भावः - स द्रव्यलिङ्गी भवति, न भावलिङ्गमर्हति । भावलिङ्गमपेक्ष्यानवस्थाप्यः तृतीयभङ्गवर्त्ती भवतीत्यर्थः । द्वितीय - चतुर्थभङ्ग पुनर्न सम्भवत इति । क्षेत्रतोऽनवस्थाप्यो यो यत्र क्षेत्रे येन कर्मणा दूष्यते स तद्दोषकरणनिवृत्तोऽपि तत्र क्षेत्रे प्रतिषिद्धः महाव्रतेषु स्थापने निराकृतः - यथार्थादानकारी तत्रैव क्षेत्रे महाव्रतेषु न स्थाप्यते । यतः पूर्वाभ्यासात्तं लोको निमित्तं पृच्छेत् स च वा तं निमित्तज्ञानजमृद्धिगौरवं सोढुमक्षमः कदाचित् कथयेत्, ततोऽन्यत्र नीत्वोपस्थाप्यः । उत्तमार्थप्रतिपन्नस्य पुनस्तत्रापि - स्वस्थानेऽपि स्थितस्य महाव्रतारोपः कार्य एव । उक्तौ लिङ्गक्षेत्रानवस्थाप्यौ । kAlatapo'navasthApyAvAha'jattiyamittaM कालं तवसा उ जहण्णएण छम्मासा । संवच्छरमुक्कोसं आसायै जो जिणाईणं' ( जइजीयकप्पो 287 ) व्याख्या - यो यावन्तं कालं दोषान्नोपरमते स तावन्तं कालमनवस्थाप्यः क्रियते । तपसा त्वनवस्थाप्यो द्विधा-आशातनाऽनवस्थाप्यः प्रतिसेवनाऽनवस्थाप्यश्च । तत्र जिनादीनां तीर्थकर - सङ्घ - श्रुताऽऽचार्य--महर्द्धिक--गणधराणामाशातनां यः कुर्यात्, यथा - तीर्थकरैः सर्वोपायकुशलैरपि गृहवासत्यागादिकाऽतिकर्कशा देशना कृता, यदि च गृहवासो न श्रेयान् ततः किमिति स्वयं " ॥ - Page #45 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो ...34... गृहवासे वसन्ति स्म bhogA~zca भुक्तवन्तः ? इत्येवं तीर्थकृतोऽधिक्षिपेत्, सङ्घ च दृष्ट्वाऽवज्ञया वदेत्-हुं हुंदृष्टा मयाऽरण्येऽपि सङ्घाः श्रृगाल-श्वान-वृक-चित्रकादीनामिति । श्रुतं चैवमधिक्षिपति यथा - 'काया वया य तेच्चिय पुणोवि ते च्चिय पमाय-अपमाया । मोक्खस्स देसणाए जोइसजोणीहि किं kjjN?'॥ ___ (ni0bhA03308, bR0ka0 4979) आचार्यं जात्यादिभिरधिक्षिपति । महर्द्धिकाश्च, गणभृतो गौतमादयः । ये वा यस्मिन् युगे प्रधानभूतास्तान् ऋद्धि-रस-सातगौरवप्रसक्ताः कथका इव लोकावर्जनोद्यता एते इत्यादिवाक्यैरधिक्षिपति । स आशातनाकारित्वादाशातनातपोऽनवस्थाप्यः । स जघन्येन षण्मासानुत्कर्षतः संवत्सरं यावत्तपः कुर्वन् कर्त्तव्यः । तावता च तपसा क्षपिताशातनाजनितकर्मत्वात्तदूर्ध्वं महाव्रतेषु स्थाप्यते । pratisevanAnavasthApyamAha'vAsaM बारस वासा पडिसेवी कारणाउ सम्बोवि । थोवं थोवयरं वा वहिज्ज मुंचिज्ज वा स्व्व्ण्'| / / ___ (जइजीयकप्पो 288) व्याख्या-प्रतिसेवी प्रतिसेवनानवस्थाप्यः साधर्मिकाऽन्यधार्मिकस्तैन्याभ्यां परमरणभयनिरपेक्षयष्टिमुष्टिलकुडादिप्रहारप्रदानलक्षणहस्ततालादिभिश्च भवति । स च जघन्यतो वर्षमुत्कर्षतो द्वादशवर्षाणि तदनन्तरं व्रतेषु स्थाप्यते । स चानवस्थाप्यः संहननादिगुणयुक्त एव क्रियते, अन्यस्य तु मूलमेव दीय्ते। तथा चोक्तम् - 'संघयणवीरिय आगम सुत्तत्थविहीइ जो समग्गो य । तवसी निग्गहजुत्तो पवयणसारे अ गहिअत्थो' / / (bR0ka0 5029, gu0vi0 2/313) 'तिलतुसतिभागमित्तो वि जस्स असुहो न विजई भावो । निज्जूहणारिहो सो सेसे निज्जूहणा नत्थि' / / (bR0ka0 5030, gu0vi0 2/314) 'एय गुणसंपउत्तो पावै अणवट्ठमुत्तमगुणोहो । एअ गुणविप्पहीणे तारिसगंमी भवे मूलं' / / (bR0ka0 5031) तवसी तपश्चरणवान् निग्गहजुत्तो जितेन्द्रियः निज्जूहणारिहो गच्छात् पृथक्करणार्हः । अपवादतस्त्वनन्यसाध्यकुलगणसङ्घकार्यकारीत्यतः कारणात् सर्वोऽपि-द्विप्रकारोऽपि आशातनानवस्थाप्य-प्रतिसेवनानवस्थाप्यलक्षणस्तत्तपो न कारयेदित्यर्थः । यस्त्वनवस्थाप्यतपः प्रतिपद्यते tadvidhimAha'vaMdai न य वंदिज्जइ परिहारतवं सुदुच्चरं चरै । संवासो से कप्पइ नालवणाईणि सेसाणि' / / (जइजीयकप्पो 289) व्याख्या-अनवस्थाप्यतपश्चरणकरणकालं यावत् स्वगणं गीतार्थे निक्षिप्याचार्य उपाध्याये वा प्रशस्तेषु द्रव्यक्षेत्रकालभावेषु स्वातिचारं प्रकाशयति, तदनन्तरं तस्मिन् जघन्येन मासमुत्कर्षतः षण्मासादिकमनवस्थाप्यतपः प्रतिपद्यमाने आलोचनादायकः कार्योत्सर्गं करोति । Page #46 -------------------------------------------------------------------------- ________________ - जीयकप्पो -- सड - ...35... 'अस्स आयरिअस्स अणवट्टप्पतवस्स निरुवसग्गनिमित्तं ठामि काउस्सग्गं अन्नत्थ उससीएण' मित्यादि 'वोसिरामी'' ति यावत् । चतुर्विंशतिस्तवमनुचिन्त्य पारयित्वा चतुर्विंशतिस्तवमुच्चार्याऽऽचार्यो वक्त 'एस तवं पडिवज्जइ न किंचि आलवै मा य आलवहा । अत्तट्ठचिंतगस्स उ वाघाओ भे न कायव्वो' ' / / ( vya0sU0 549, ni0 bhA0 6595 ) एष युष्मान्नालापयिष्यति, युष्माभिरप्येष नालाप्यः । सूत्रार्थी शरीरवार्तां वा न प्रक्ष्यति, युष्माभिरपि न प्रष्टव्यः । खेलमल्लकमात्रादिकं वा नाऽस्य ग्राह्यमर्पणीयं वा । उपकरणं परस्परं न प्रतिलेख्यम् । भक्तपानं परस्परं न ग्राह्यम् । सङ्घाटकेऽस्य न मिलनीयम् । अनेन सहैकमण्डल्यां न भोक्तव्यम् । किमप्यनेन सार्धं न कार्यं कार्यमिति । अधुना गाथाक्षरार्थ : - प्रतिपन्नानवस्थाप्यतपाः शैक्षादीनपि वन्दते, न चासौ वन्द्यते । परिहारतपश्च परिहारिकसाधूनां तपः ग्रीष्मे चतुर्थषष्ठाष्टमानि, शिशिरे षष्ठाष्टमदशमानि, वर्षास्वष्टमदशमद्वादशानि जघन्यमध्यमोत्कृष्टानि । पारणके च निर्लेपभक्तमित्येवंस्वरूपं सुदुश्चरं तपश्चरति । संवासो सह वासो गच्छेनास्यैकक्षेत्रे एकोपाश्रये एकस्मिन् पार्श्वे शेषसाध्वपरिभोग्यप्रदेशे कल्पते, नाऽऽलपनादीनि शेषाणीत्येष सङ्क्षेपतोऽनवस्थाप्यविधिः । उक्तमनवस्थाप्यार्हम्, साम्प्रतं pArAJcikamAha'titthayara - पवयण - सुअं आयरिअं गणहरं महड्ढीयं । आसायंतो बहुसो अभिनिवेसेण पारंची' / / (इजीको 290, gu0vi0 3/12) व्याख्या - तीर्थकरादीनाशातयन् हीलयन्नाशातनापाराञ्चिको भवति । प्रतिसेवनापारञ्चिकमाह 'जो उसलिंगे दुट्टो कसायविसएहिं रायवहगो य । रायग्गमहिसिपडिसेवओ य बहुसो पगासो u' / / ( जइजीयकप्पो 291 ) इह प्रतिसेवनापाराञ्चिकस्त्रिधा - दुष्टो मूढोऽन्योऽन्यं कुर्वाणश्च । तत्र दुष्टो द्विधा - कषायतो विषयतश्च । पुनरेकैको द्विधा - स्वपक्षे - श्रमण श्रमणीरूपे परपक्षे - गृहस्थेऽन्यतीर्थे वा । अत्र च स्वपक्षपरपक्षाभ्यां कषायविषयदुष्टयोश्चत्वारश्चत्वारो भङ्गाः पूर्ववदवसेयाः । स्वपक्षकषायविषयदुष्टयोरुदाहरणानि शास्त्रान्तरतोऽवसेयानि । परपक्षयोस्त्वाह 'रायवहगो a' ' त्ति । परपक्षकषायदुष्टस्तु राजवधक उदायिनृपमारकवत् । परपक्षविषयदुष्टस्तु बहुशः पौनःपुन्येन प्रकाशो लोकतः विदितः राजाग्रमहिषी प्रतिसेवकः, अग्रमहिषीग्रहणादन्यापि राज्ञो या काचिदिष्टा तत्सेवकश्च, चशब्दाद् युवराजसेनापत्याद्यग्रमहिषीसेवकश्च द्वावप्येतौ लिङ्गपाराञ्चिकौ । उक्तो दुष्टपाराञ्चिकः । मूढः - प्रमत्तः, स तु पञ्चधा - कषाय - विकथाविषय - मद्ये - न्द्रिय - निद्राख्यैः प्रमादभेदैर्विस्तरेणाऽऽख्येयः । अन्योऽन्यं - पुरुषः पुरुषान्तरेण मैथुना'' सेवायां प्रसक्तोऽन्योऽन्यं कुर्वाणः । एवं प्रकारः पाराञ्चिकः क्रियत इत्य्र्थ्ः। Page #47 -------------------------------------------------------------------------- ________________ सड्ड - जीयकप्पो ...36... | एतदेवाहसो कीरै पारंचिय लिंगाओ खित्तकालओ तवओ । संपागडपडिसेवी लिंगाओ थीणगिद्धी अ । / (जइजीयकप्पो 293) पाराञ्चिकश्चतुर्द्धा-लिङ्गतः क्षेत्रतः कालतस्तपोविशेषतश्च । अत्रापि द्रव्यभावलिङ्गाभ्यां चतुर्भङ्गी पूर्ववत् ज्ञेया । तत्र सम्प्रकटप्रतिसेवी राजाग्रमहिष्यादिसेवकः styAnarddhimA~zca, चशब्दादन्योऽन्यासेवनाप्रसक्तो राजवधकश्च लिङ्गतः पाराञ्चिको-द्रव्यभावलिङ्गाभ्यां पाराञ्चिकः क्रियत इत्यर्थः । क्षेत्रपाराञ्चिकं गाथाद्वयेनाहवसहिनिवेसणपाडगसाहिनिओगपुरदेसरज्जाओ । खित्ताओ पारंची कुलगणसंघालयाओ वा । / (जइजीयकप्पो 294) जत्थुप्पन्नो दोसो उप्पज्जिस्सइ य जत्थ नाऊणं । तत्तो तत्तो कीरै खित्ताओ खित्तपारंची । / (जइजीयकप्पो 295) वसतिः प्रस्तावाद् ग्रामः, निवेशनम् एकनिर्गमप्रवेशद्वारो ग्रामयोरन्तराले व्यादिगृहाणां संनिवेशः, एवंविधस्वरूप एव ग्रामान्तर्गतः पाटकः, साही शाखास्वरूपेण श्रेणिक्रमेण स्थिता गृहाणामेकतः परिपाटिः, नियोगपुरं निश्चिता योगा दिनकृत्यव्यापारा यस्य स नियोगो राजा तस्य पुरं राजधानी, देशो जनपदः, राज्यं राष्ट्र यावत्सु देशेष्वेकभूपतेराज्ञा तावद्देशप्रमाणम् । एषां द्वन्द्वस्तस्मात्क्षेत्रात् पाराञ्चिकः कुलगणसङ्घालयादा कुलगणसङ्घाः प्रतीतास्तेषामा सामस्त्येन यत्र क्षेत्रे लयनं मिलनं तस्माद्वा । यत्र क्षेत्रे वसतिनिवेशनादिके उत्पन्नो दोषः पाराञ्चिककारी, उत्पत्स्यते वा यत्र तिष्ठतो दोषस्तज्ज्ञात्वा ततस्ततः क्षेत्रात् क्षेत्रपाराञ्चिकः क्रियते । कालतपःपाराञ्चिकावाह - 'जत्तिअमित्तं कालं तवसा पारंचिअस्स वि स एव । कालो दुविगप्पस्स वि अणवठ्ठप्पस्स जो भणिओ' / / (जइजीयकप्पो 296) 'सूचकत्वात् सूत्रस्य' यो यावन्तं कालमनुपशान्तदोषोऽनुपरतपाराञ्चिकापत्तिहेत्वतिचारः स तावन्तं कालं कालपाराञ्चिकः । तपसा पाराञ्चिको द्विविधः-आशातनापाराञ्चिकः प्रतिसेवनापाराञ्चिकश्च । आद्यः प्रागुक्तरूपः । प्रतिसेवनापाराञ्चिकस्त्रिधा-दुष्टः प्रमत्तोऽन्योऽन्यं कुर्वाणश्च । तपःपाराञ्चिकस्य द्विविकल्पस्यापि स एव कालस्तावत्प्रमाणः समयो यः पूर्वमनवस्थाप्यस्याभिहितः । तस्य चेयं योजना-आशातनातपःपाराञ्चिकस्य जघन्येन षण्मासा उत्कर्षेण वर्षम्, प्रतिसेवनापाराञ्चिकस्य तु जघन्येन वर्षमुत्कर्षतो द्वादश वर्षाणि । तथा पाराञ्चिकमप्यनवस्थाप्यमिव संहननादिगुणवत एव दीयते । तपोऽपि परिहारिकाऽऽख्यमनवस्थाप्यस्येव पाराञ्चिकस्यापि भवतीत्यलं प्रसङ्गेनेति । नोदकः प्राह-यद्यस्ति प्रायश्चित्तं ततः कस्मात् केचित् कुर्वन्तो न दृश्यन्ते ? सूरिराह-उपायेन कुर्वन्ति, ततो न दृश्यन्ते । तथाचात्र धनिकेन सद्विभवाऽसद्विभवाभ्यां धारकाभ्यामधमर्णाभ्यां च दृष्टान्तः । एतदेव व्यवहारभाष्यगाथाभिः स्पष्टतरमुच्यते - Page #48 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो |...37... 'संतविभवो उ जाहे मग्गिओ ताहे देइ तं सव्वं । जो पुण असंतविभवो तत्थ विसेसो इमो होइ' / / (jI0bhA0 293, vya0sU0 4175) धनिकस्य द्वौ धारको सम्भवतस्तद्यथा-सद्विभवोऽसद्विभवश्च । तत्र यः सद्विभवः स यदैव याच्यते तदैव तत्सर्वं दातव्यं ददाति । यः पुनरसद्विभवस्तत्रायं वक्ष्यमाणो विशेषो भवति । तमेवाह - 'निरविक्खो तिण्णि चयै अप्पाण धणागमं च धारणगं । साविक्खो पुण रक्खइ अप्पाण धणं च धारणगं' / / (jI0bhA0 294, vya0sU0 4176) धनिको द्विधा-(सापेक्षः 1, निरपेक्षश्च 2 / तत्र) सापेक्षो नाम यो धारकादसद्विभवाद् धनमुपायेन गृह्णाति, निरपेक्षः कर्कशग्रहेण धनग्राही । तत्र निरपेक्षस्त्रीणि त्यजति । तद्यथा-आत्मानं धनागमं धारकं च । सापेक्षः पुनस्त्रीण्यपि रक्षति । कथमित्याह - 'जो उ असंते विभवे पाए घित्तूण पडै पाडेणं । सो अप्पाण धणेपि अ धारणगं चेव नासेइ' / / (jI0bhA0 295, vya0sU0 4177) यो धनिको निरपेक्षोऽसद्विभवस्य पादौ गृहीत्वाऽऽत्मीयपदेन सह बद्ध्वा पातेन पतति, स आत्मानं धनं धारकं च नाशयति । यतः स तथा क्लिश्यमानो धनिकं जीविताद् व्यपरोपयेत् । यदिवाऽऽत्मानं विनाशयेत् । यद्वोभयमपि ततस्त्रयस्यापि विनाशः । 'जो पुण सहई कालं सो अत्थं लभै रक्खए तं च । न किलिस्सई सयंपि अ एव उवाओ उ सब्वत्थ' / / _(jI0bhA0 296, vya0sU0 4178) यः पुनर्धनिको धारकमसद्विभवं ज्ञात्वोपायेनास्माद्धनमुपादेयमिति विचिन्त्य वक्ष्यमाणप्रकारेण कालं सहते, सोऽथ लभते, तं च धारकं रक्षति, न च स्वयमपि क्लिश्यति । एवमुपायः पुरुषेण सर्वत्र कर्त्तव्यः । 'जो उ धारिज वढतं असंतविभवो सयं । कुणमाणो उ कम्मं तु निबिसे करिसावणं । / (jI0bhA0 297, vya0sU0 4179) अणमप्पेण कालेणं सो तगं तु विमोयए । दिटुंतो सो भणिओ अत्थोवणओ इमो तस्स । / __ (jI0bhA0 298, vya0sU0 4180) यो धारको रूपकशतं दातव्यं धनिकानुमत्या प्रतिमासं चैकैककाकिनीवृद्ध्या वर्धमानं धारयति द्दातीतियाव्त्। स्वयं वाऽसद्विभवो धनिकस्य गृहे कर्म कुर्वन् कार्षापणं निवेशयति धनिकस्य प्रवेशयति । सोऽल्पेन कालेन तकत् ऋणं मोचयति । एष दृष्टान्तः, ayamarthopanayastasya'saMta-विभवेहिं तुल्ला धीसंघयणेहिं जे उ संपन्ना । ते आवण्णं सव्वं वहंति निरणुग्गहं धीरा' / / (jI0bhA0 299, vya0sU0 4181) Page #49 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो ...38...] ये धृतिसंहननाभ्यां सम्पन्नाः युक्ताः सद्विभवैस्तुल्यास्ते धीराः सर्वमापन्नप्रायश्चित्तमनुग्रहरहितं वहन्ति । 'संघयणधिईहीणा असंतविभवेहिं हुति तुल्लाओ । निरविक्खो जै तेसिं देइ तओ ते विणस्संति' (jI0bhA0 300, vya0sU0 4182) ये पुनर्वृतिसंहननाभ्यां हीनास्ते असद्विभवैस्तुल्यास्तेषां यदि निरपेक्षः सन् निरवशेष प्रायश्चित्तं ददाति, ततस्ते विनश्यन्ति । तत् प्रायश्चित्तं निरवशेषं वोढुमशक्नुवन्तस्तपसा कृशीकृता जीवितादपगच्छेयुः । 'ते तेण परिचत्ता लिंगविवेगं तु काउं वच्चंति । तित्थुच्छेओ अप्पा एगाणिअ (गिअ) तेण चत्तो य । ' (jI0bhA0 301, vya0sU0 4183) यदि वा ते प्रायश्चित्तभग्ना लिङ्गविवेकं कृत्वा व्रजन्ति । ततस्तेन निरवशेषप्रायश्चित्तदात्रा प्रित्य्क्ताः। यथैवमेके एवमन्येप्येवमपरेऽपि ततः सर्वसाधुव्यपगमतस्तीर्थस्योच्छेदः तथा तेनाऽऽचार्येण निरवशेषं प्रायश्चित्तं साधूनां ददता प्रायश्चित्तभग्नभयात् साधूनामपगमत आत्मा एकाकीकृतः, एकाकीतया च त्यक्तः चशब्दाद्गच्छोऽपि त्यक्तस्तथाहि-साधूनामपगमे बालवृद्धग्लानादीनामुपग्रहेऽपि न कोऽपि वर्तते, ततस्तेन तत्त्वतस्तेऽपि परित्यक्ताः । यथा धनिकेनोपायवता शनैः शनैरसद्विभवाद्धारकाद्धनं गृहीतं नैकोऽपि क्लेशमापन्न एवमालोचका अपि धृतिसंहननादिहीना महत्यामपि प्रायश्चित्तापत्तौ सान्तरदानाद्यनुग्रहवता तपसि प्रवर्त्तिता न क्लेशमनुभवन्तीत्यलं विस्तरेणेति गाथार्थः । / 51 / / उक्तं किमालोचनीयमिति दशमं द्वारम् । अथ क्रमप्राप्तमपि प्रायश्चित्तद्वारं बहुवक्तव्यत्वादुल्लङ्ग्याल्पवक्तव्यत्वात् पूर्वं फलद्वारमाह - आयरिअपायमूले इअ जो पयडेइ अत्तणो दोसे । सो जै न जाइ मुक्खं अवस्स वेमाणिओ होइ । / 52 / / जओव्याख्या-आचार्याणां पूर्वव्यावर्णितगुणानां पादमूले चरणान्तिके यः कश्चिद् जातिकुलविनयोपशमादिगुणालङ्कृतः सन् । इति पूर्वोक्तप्रकारेण गुरुगुणानालोचनाविधिं चावबुध्य प्रकटयति निर्मायतया सम्यक् प्रकाशयति आत्मनः स्वस्य दोषानपराधान्, न पुनः परस्य, अपरापराधप्रकाशनस्य हि नूतनकर्मबन्धनिबन्धनत्वेन स्वस्य प्रचुरतरसंसाराभिवृद्धेरितिभावः । स किं प्राप्नोति ? इत्याह-स पूर्वोदितगुण आलोचको यदि कथञ्चित्कालादिवैषम्यान्न याति न गच्छति मोक्षमपवर्गम्, तथापीत्यध्याह्रियते, अवश्यं निश्चितं वैमानिको विमानवासी सुरो भवति । भवनपत्यादिषु तस्य गमनप्रतिषेधादिति गाथार्थः । / 52 / / Page #50 -------------------------------------------------------------------------- ________________ सड्ड- जीयकप्पो एतदेवार्हदुक्तत्वज्ञापनपूर्वं दृढयति । 'जओ' त्ति । यत इति पूर्वोक्तार्थहत्वर्थे, तमेवाह - अविराहिअसामण्णस्स साहुणो सावगस्स य जहण्णो । सोहम्मे उववाओ भणिओ तेलुक्कदंसीहिं । / 53 / / व्याख्या-अविराधितश्रामण्यस्य प्रकरणादालोचितातिचारत्वादिना न विराधितं सम्यगनुपालितं श्रामण्यं देशविरति-सर्वविरतिरूपं चारित्रं येन तस्य, सम्यगनालोचकस्यानाराधकतायाः प्राग् बहुशः प्रतिपादितत्वात् । एवम्भूतस्य साधोः श्रावकस्य च जघन्यः सौधर्मे प्रथमदेवलोके उपपात उत्पत्तिर्भणितः प्रतिपादितस्त्रैलोक्यदर्शिभिर्निजामलकेवलालोकावलोकिताशेषपदार्थेस्तीर्थकृद्भिरिति गाथार्थः । / 53 / / फलमेव प्रकारान्तरेणाह - उद्धरियसव्वसल्लो भत्तपरिण्णाइ धणियमाउत्तो । मरणाराहणजुत्तो चंदगविझं समाणेइ । / 54 / / व्याख्या-उद्धृतसर्वशल्यो भक्तपरिज्ञायां भक्तप्रत्याख्याने धनितम् अत्यर्थमायुक्तः प्रयत्नपरः मरणाराधनयुक्त आलोचितातिचारादिवत्त्वेन कृतपण्डितमरणः, स एवंविधो महासाहसोपायाभिज्ञत्वादिगुणवान् चन्द्रकवेध्यं राधावेधं समानयति करोतीत्यर्थः । अत्र च राधावेधकथानकमावश्यकान्तर्गताभ्यां गाथाभ्यां ज्ञेयं यथा - 'इंदपुर इंददत्ते बावीस सुआ सुरिंददत्ते य । महुराए जिअसत्तू सयंवरो निबुईए उ । / 1 / / अग्गियए पव्वयए बहुली तह सागरे अ बोद्धब्बे । एगदिवसेण जाया तत्थेव सुरिंददत्ते य' / / 2 / / इति योगसङ्ग्रहगाथाभ्यां समवसेयम् । सक्षेपतस्तच्चेदम्-इन्द्रपुर नगरं तत्रेन्द्रदत्तो नाम राजा । तस्येष्टदेवीनां द्वाविंशतिः पुत्राः । तथा तेन राजैकाऽमात्यसुता परिणीता । सा च कर्मवशतः परिणयनसमय एव दृष्टा, न परतः । एकदा पुरान्तर्गच्छता दृष्टा साऽमात्यगेहस्था । पृष्टं च केयमिति परिजनेनोक्तं युष्मद्देवीति । ततस्तं वासकं राजा तद्गृहेऽवतस्थौ । तदा च सा ऋतुमतीत्वेन गर्भं दधौ । स वृत्तान्तोऽमात्यस्याग्रे कथितो तया । तस्यां रात्रौ राज्ञा यदुक्तं यत्कृतं च तत्सर्वममात्येनाभिज्ञानपूरणाय पत्रे लिखितम् । कालेन पुत्रो जातः सुरेन्द्रदत्तो नाम । चत्वारश्च दासीपुत्राः सहजाता अग्निक-पर्वतक-बाहुलिकसागरास्तस्य मित्राणि । द्वाविंशतिस्ते पुत्राः सुरेन्द्रदत्तश्च मित्रपरिवृतः कलाचार्यसमीपे कलाः पठन्ति । स्खलने क्लाचार्य्स्ताद्द्य्ति। द्वाविंशतिरपि स्वस्वमातुरग्रे कथयन्ति । ताः कलाचार्यस्योपालम्भं ददति । सुरेन्द्रदत्तकथने त्वमात्यसुता प्रत्युत प्रेरयति । ततस्त्रयोविंशत्यापि राधावेधः शिक्षितः । इतश्च Page #51 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो मथुरानगर्यां जितशत्रुराज्ञो 'यः कश्चिद् राधावेधं साधयिष्यति तं परिणेष्यामी' ति निश्चयवत्या निवृतिकन्यायाः स्वयंवरमण्डपे त्रयोविंशतिपुत्रयुत इन्द्रदत्तः प्राप । अन्येऽपि भूयांसो राजानः स्वस्वपरिवारपरिवृता आजग्मुः । तत्र स्वस्वोचितस्थानेषूपाविशन् । एकतश्च निर्वृतिकन्या । ततश्चेन्द्रदत्तेनाऽऽद्यपुत्रः श्रीमालीनामा राधावेधाय भणितः । राधावेधो नाम एकस्मिन् भूभागे eko bRhttrstmbhH| तत्राष्टौ चक्राणि चत्वारि सृष्ट्या चत्वारि संहारेण च भ्रमन्ति । चक्रे चक्रे चाष्टौ अस्स्त्ताव्क्स्साः। तदुपरि चैका पुत्रिका । ततश्च भूमिस्थतलभृतभाजनाभिमुखदृष्टिना पुरुषेण चक्राष्टकाक्षमध्येन भूत्वा पुत्रिकावामाक्षितारिकावेधः क्रियते स राधावेधः । ततश्च तेन तथाविधाकृताभ्यासत्वेन वेपमानहस्तेन कथमपि गृहीतं धनुः मुक्तश्च शरो यद्भवति तद् भवत्विति विचिन्त्य प्रथमचक्र एव स्खलितः । एवं शेषैकविंशत्यापि न कृतो राधावेधः । ततश्च लज्जया राजोपहतमनास्तिष्ठति । ततश्चामात्येनोक्तं यद्-एष त्रयोविंशो युष्मदङ्गजो जयपताकां ग्रहीष्यति । कथं मदङ्गजः ? इति राज्ञोक्ते तान्यभिज्ञानानि दर्शयति । ततश्च सुरेन्द्रदत्तेन मित्रचतुष्टये विघ्नं कुर्वति द्वाविंशतौ कुमारेषु हसत्सु सुभटद्वयेऽसिव्यग्रहस्ते पार्श्वद्वयेऽवस्थिते कलाचार्ये बहुतरं निर्भर्त्सयति च तथाविधकृताभ्यासत्वेनान्यत्र कुत्रापि मनो अकुर्वता भूमिस्थतैलभृतभाजने प्रतिबिम्बिताष्टचक्राक्षाणि सुनिपुणं विलोक्य पुत्रिकावामाक्षि विद्धं hrsskolaahlshcaajni| अयमत्रोपनयः-यथा कुमारस्तथा साध्वादिः । यथा ते चत्वारि मित्राणि तथा कषायाः । यथा ते द्वाविंशतिः कुमारास्तथा परीषहाः । यथा तौ द्वौ सुभटौ तथा रागद्वेषौ । यथा पुत्रिकाक्षिवेध्यं तथाऽराधना । यथा निर्वृतिः कन्या तथा सिद्धिरिति गाथार्थः । / 54 / / उक्तं द्वादशं प्रायश्चित्तफलद्वारम् । अथ पूर्वमुक्तमेकादशं प्रायश्चित्तद्वारम् । तत्र ज्ञानाद्याचारपञ्चकातिचारक्रमेण प्रायश्चित्तं प्रतिपादयिष्यते । तत्रादौ ज्ञानाशातनायामोघप्रायश्चित्तसाम्याद्दर्शनाचारातिचारान्तर्गतमुत्पाद्याशातनासु चौघप्रायश्चित्तमाह तणुमझुक्कोसासायणाइ मुणि-नाण-देव-गुरु-बिंबे । लहु-गुरु-चौलहू सुत्ते अत्थे गुरु-चौलहु-गुरुगा । / 55 / / व्याख्या-वचनव्यत्ययात्तनुमध्योत्कृष्टाशातनाभिः जघन्यमध्यमोत्कृष्टाभिराशातनाभिर्मुनिज्ञान-देव-गुरु-बिम्बविषयाभिः 'लहु गुरु चौलहु'' त्ति । लघु-गुरु-चतुर्लघूनि क्रमेण लघुमासगुरुमास-चतुर्लघूनि प्रायश्चित्तानि भवन्ति । तत्र मुनिः प्रवर्तकादिपदविवर्जितः संयतः, ज्ञानं श्रुतम्, देवो ऽर्हन, गुरुः आचार्यादिः, बिम्बमर्हत्प्रतिमा । तेषु जघन्याशातनायां लघुमासः, मध्यमाशातनायां गुरुमासः, उत्कृष्टाशातनायां चतुर्लघु प्रायश्चित्तं भवतीति भावार्थः । ज्ञानं च सूत्रार्थभेदाद् द्वेधा । तत्र 'सुत्ते' त्ति । अपिशब्दस्य गम्यमानत्वात् सूत्रेऽपि सूत्रविषयायां जघन्यमध्यमोत्कृष्टरूपा Page #52 -------------------------------------------------------------------------- ________________ सङ्घ- जीयकप्पो ...41... यामाशातनायामपि 'लहु गुरु चौलहु ' त्तिपदस्य डमरुकमणिन्यायादत्रापि योगात् क्रमेण लघुमासगुरुमास-चतुर्लधूनि प्रायश्चित्तानि भवन्ति । 'अत्थे। त्ति । अर्थे तु अर्थविषयायां जघन्यमध्यमोत्कृष्टरूपायामाशातनायां 'गुरु चौलहु गुरुग' त्ति । क्रमेण गुरुमास चतुर्लघु चतुर्गुरूणि प्रायश्चित्तानि भवन्तीति गाथाक्षरार्थः । / 55 / / अथ विभागतो ज्ञानाचारातिचारविषयं प्रायश्चित्तमुच्यते-स चाष्टविधस्तद्यथा-अकाले-अस्वाध्यायिकेऽनध्यायदिनेषु वा स्वाध्यायकरणं कालातिचारः 1 / श्रुतमधिजिगांसोर्जात्यादिमदावलेपेन गुरुषु विनयो-वन्दनादिरुपचारस्तस्याऽप्रयोजनं हीलनं वा विनयातिचारः 2 / श्रुते गुरौ वा बहुमानो-हार्दः प्रतिबन्धविशेषस्तस्याऽकरणं बहुमानातिचारः 3 / उपधानम्-आचाम्लादितपसा योगविधानं तस्याकरणमुपधानातिचारः 4 / यत्सार्श्वे श्रुतमधीतं तं निझुते-अपलपति,अन्यं वा युगप्रधानमात्मनोऽध्यापकं निर्दिशति, स्वयं वाऽधीतमित्याचष्टे । एष निह्मवनाभिधानोऽतिचारः 5 / व्यज्यतेऽर्थोऽनेनेति व्यञ्जनम्-आगमसूत्रं तन्मात्राक्षरबिन्दुभिरूनमधिकं वा करोति, संस्कृतं वा विधत्ते, पर्यायैर्वाऽभिधत्ते । यथा- 'धम्मो मंगलमुक्किट्ठ' मित्यादिस्थाने ऽपुन्नं कल्लाणमुक्कोसं दया स्ण्व्र्निज्ज्रे। ति व्यञ्जनातिचारः 6 / आगमपदार्थस्यान्यथापरिकल्पनमातिचारः । यथा आचारसूत्रेऽवन्त्यध्ययनमध्ये 'आवंती केयावंती लोगंमि विप्परामुसंती' त्यत्राचाराङ्गसूत्रे ऽयावन्तः केचन लोकेऽस्मिन् पाखण्डिलोके विपरामृशन्ती' ति प्रस्तुतेऽर्थेऽन्योऽर्थः परिकल्प्यते । यथा-'अवन्ती जनपदे केया-रज्जुर्वातात् कूपे पतिता तां लोकः स्पृशती' ति 7 / यत्र च सूत्रार्थों द्वावपि विनाश्यते स तदुभयातिचारः । यथा- 'धम्मो मंगलमुक्कट्ठो अहिंसा गिरिमत्थए । देवावि तस्स नस्संति जस्स धमे सया मसी' 8 / अयं च महीयानतिचारो, यतः सूत्रार्थोभयनाशे चारित्रनाशस्तन्नाशे मोक्षाभावस्तदभावे दीक्षावैयर्थ्यमिति । एष चाष्टविधो ज्ञानातिचारः । तत्र यथार्हं प्रायश्चित्तमाह - हीणक्खराइ लहु पुत्थियाइपाडण-पयाइथुक्काई । चौलहु गुरु अकालाइ निंदपडिणीययाईसु । / 56 / / व्याख्या-उच्चारस्याध्याहारात् हीनाक्षरोच्चारे, आदिशब्दादधिकाक्षरोच्चारे संस्कृतकरणे पर्यायैर्वाऽभिधाने व्यञ्जनातिचारे इतिभावः । लघुमासः प्रायश्चित्तं भवतीति सर्वत्र योज्यम् । तथा पुस्तिकादिपातने, आदिशब्दात् पट्टिका-पत्रटिप्पनीका-नमस्कारावल्यादिग्रहः 'सूचकत्वात् सूत्रस्य' तत्र पादादिना स्पर्शने, निष्ठ्यूतादिनाऽक्षरमार्जने च चतुर्लघु । तथा गुरुमासः प्रायश्चित्तं भवति । केषु ? इत्याह- 'अकालाइ' इत्यादि । अकालपठनादौ, आदिशब्दादध्यापकगुरुं प्रति विनयबहुमानाकरणे यथार्हमुपधानमन्तरेणैव सूत्राध्ययनेऽर्थस्यान्यथाकल्पने च ज्ञानस्य ज्ञानिनां वा निन्दायां Page #53 -------------------------------------------------------------------------- ________________ सड्ड- जीयकप्पो । ...42...] प्रत्यनीकतायां चादिशब्दादुपघातकरणादिषु चेति । इदं च मध्यमापराधानाश्रित्य ज्ञेयम् । जघन्योत्कृष्टापराधेषु पुनर्लघुचतुर्लघुके भवत इति गाथार्थः । / 56 / / अथ इह दर्शनाचारातिचारानुद्दिश्य प्रायश्चित्तमाह संकाइ मूढदिट्ठी पासत्थाईकुदिट्ठिवच्छल्ले । संथव पसंस मिच्छप्पहावणा संजमथिरत्ते । / 57 / / तह संघाणुववूहाइसु देसे चौलहु-गुरुग सब्वे । गुरुग अ ममत्ताइसु लहु गुरु-चौलहु तिविहमिच्छे । / 58 / / व्याख्या-दर्शनाचारातिचारोऽष्टधा । तद्यथा-शङ्का काङ्क्षा विचिकित्सा मूढदृष्टिरुपबृंहणा स्थिरीकरणं वात्सल्यं प्रभावना चेति । तत्र संशयकरणं शङ्का । सा द्विधा-देशतः सर्वतश्च । तत्र देशतस्तुल्येऽपि जीवत्वे कथमेके भव्या अपरे त्वभव्या ? इत्यादि । सर्वतस्तु प्राकृतभाषानिबद्धमिदं श्रुतं न ज्ञायते किं सर्वज्ञेन प्रणीतमाहोश्वित् कुशलमतिना केनापि परिकल्पितमिति । न पुनरेतद्विचारयति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च । तत्र हेतुग्राह्या जीवास्तित्वादयः अहेतुग्राह्या अस्मदाद्यपेक्षया भव्यत्वादयः, प्रकृष्टज्ञानगोचरत्वात्तद्धेतूनामिति । प्राकृतनिबन्धोऽपि बालादिसाधार्न्न्त्वात्। उक्तं च - 'बालस्त्रीमन्दमूर्खाणां नृणां चारित्रकाक्षिणाम् । अनुग्रहार्थं सर्वज्ञैः सिद्धान्तः प्राकृतः कृत्ः। (गाथासहस्री 805) इतश्च न परिकल्पितो, दृष्टेष्टाविरुद्धत्वात् 1 / अन्यान्यदर्शनग्रहणमाकाङ्क्षा । साऽपि देशतः एकं किञ्चित् कुतीर्थिकमतमाकाङ्क्षति । यथा-अस्मिन्नपि खल्वहिंसैव धर्मो, मोक्षश्च फलमुच्यते । सर्वतः सर्वाणि शाक्या-'ऽजीवक-कपिल-बोटिको-लूक-वेद-तापसादिकुमतान्याकाङ्क्षति, कृषीवल इव सर्वधान्यवपनानि कदाचित् किञ्चित् फलतीतिधिया 2 / विचिकित्सा आत्मनः फलं prtynaashvaasH। यथा-आसीत्तादृशानुष्ठायिनां पुरातनानां महासत्त्वानां मोक्षः, अस्मादृशां त्वस्नानकेशलुञ्चनादिकं कष्टमेव मन्दसत्त्वत्वात् क्व मोक्षसम्भव ? इति देशतः stoko'naashvaasH| सर्वतस्तु srvthaa'naashvaasH| यद्वा-विदक् ज्ञाने' विदन्तीति क्विप् तल्लोपे विदः-साधवस्तेषां जुगुप्सा विज्जुगुप्सा । देशतोऽहो! मलदुर्गन्धा इमे मुनयो यद्युष्णोदकेन स्नायुस्तदा को दोषः स्याद् ? इत्यादि । सर्वतस्तु मण्डल्यां नन्दिपात्रे मिथः संसृष्टभोजिनोऽमी । गुप्तिगृहवासिन इव मलीमसाङ्गवाससः प्रागदत्तदानत्वेनाऽऽजन्म भिक्षाचरा इत्यादि 3 / मूढदृष्टिः परतीर्थिकानां बालतपस्वितपोविद्यामन्त्राद्यतिशयान् राजादिकृतां पूजां वा दृष्ट्वा तदागमाद्वा श्रुत्वा देशतः स्तोकान्मतिव्यामोहात्, सर्वतस्तु-सर्वथा मूढा स्वभावाच्चलिता दृष्टिः सम्यग्दर्शनरूपा यस्यासौ मूढदृष्टिः । उक्तं च Page #54 -------------------------------------------------------------------------- ________________ ...43... सड-जीयकप्पो ऽणेगविहा इड्ढीओ पूयं परवाइणं च दट्टणं । जस्स न मुज्झइ दिट्ठी अमूढदिट्टि तयं बिंति' 4 / (श्रावकधर्मविधि प्रकरणम् 58-60) उपबृंहा प्रशंसा । सा ज्ञानदर्शनतपःसंयमवैयावृत्त्याद्युद्यतानां समानधार्मिकाणां साध्वादीनां तत्तद्गुणप्रशंसनेन तदुत्साहवृद्धिहेतुः प्रशस्ता । यदुक्तम् - 'खमणे वेयावच्चे विणए सज्झायमाइसु अ जुत्तं । जो तं पसंसए एस होइ उववूहणाविणओ' / / __ (श्रावकधर्मविधिः 61) मिथ्यादृशां शाक्यचरकादीनां त्वप्रशस्ता 5 / स्थिरीकरणं ज्ञानदर्शनसंयमतपोवैयावृत्त्यादिषु सीदतां समानधार्मिकसाध्वादीनां यथा.पष्टम्भदानेन स्थैर्यहतुः प्रशस्तम् । यदुक्तम् - 'एएसु च्चिअ खमणाइएसु सीयंत चोयणा जा उ । बहुदोसे माणुस्से मा सीय थिरीकरणमेयं'' / / (श्रावकधर्मविधिः 62) 'खमणाइएसु' त्ति । आदिशब्दाद्वैयावृत्त्यविनयस्वाध्यायादिषु । असंयमविषये पुनस्तदप्रशस्तम् 6 / वात्सल्यं नाम आचार्य-ग्लान-प्राघुर्णक-तपस्वि-सेहा-'सह-बाल-वृद्धादीनामाहारोपध्यादिना समाधिसम्पादनं प्रशस्तम् । उक्तं च - 'साहम्मिवच्छल्लं आहाराइसु होइ सबत्थ । आएस-गुरु-गिलाणे तवस्सि-बालाइसु विसेसो''॥ __ (श्रावकधर्मविधिः 63) गृहि-पार्श्वस्थाद्युपष्टम्भरूपं तु तदप्रशस्तम् 7 / प्रभावना नाम प्रभाव्यते-विशेषतः प्रकाश्यते इति प्रभावना 'णिवेत्त्यासश्रत्थे । (सिद्धहेम0 5 / 3 / 111) त्यादिना भावे अनप्रत्ययः । सा चार्थात् प्रवचनस्य सा प्रशस्ता । तत्र यद्यपि प्रवचनं शाश्वतत्वात्तीर्थकरभाषितत्वाद्वा सुरासुरनमस्कृतत्वात् स्वयमेव दीप्यते तथापि दर्शनशुद्धिमात्मनोऽभीप्सुर्यो येन गुणेनाधिकः स तेन तत्प्रवचनं प्रभावयति यथाभगवदार्यवज्रस्वामिप्रभृतिकः । उक्तं ca'kAma सभावसिद्धं तु पवयणं दिप्पए सयं चेव । तहवि य जो जेणहिओ सो तेण पभावए तं तु । / (श्रावकधर्मविधिः 64) ते प्रवचनप्रभावका अतिशय्यादयः । उक्तं च - 'ऐसेसि-इडि-धम्मकहि-वाइ-आयरिअ-खवग-नेमित्ती । विज्जा रायगणसंमया य तित्थं पभाविति'' / / (ni0bhA0 33, श्रावकधर्मविधिः 67) अस्या अक्षरगमनिका-अतिशयी अवधिमनःपर्यायज्ञानयुक्तोऽतिशाय्यध्ययनो वा 1 / ऋद्धिग्रहाद् राजाऽमात्यादिः ऋद्धिमान् दीक्षाग्राहकः आमर्पोषध्यादिऋद्धिप्राप्तो वा 2 / धर्मकथी आक्षेपणीविक्षेपणीनिर्वेदनीसवेदनीकथाभिर्यो धर्ममाख्याति 3 / वादी वादलब्धिसम्पन्नः 4 / आचार्यः स्वपरसिद्धान्तप्ररूपकः 5 / क्षपकः तपस्वी 6 / नैमित्तिकः अष्टाङ्गनिमित्तवेत्ता 7 / विद्याग्रहणाद्विद्यासिद्धः Page #55 -------------------------------------------------------------------------- ________________ सङ्घ- जीयकप्पो आर्यखपुटाचार्यवत् 8 / राजगणसम्मताश्च । तत्र राजसम्मता मन्त्र्यादयः, गणसम्मता महत्तरादयः चशब्दाद्दानश्राद्धादिपरिग्रहः । एते तीर्थं प्रवचनं प्रभावयन्ति । स्वतः प्रकाशकस्वभावमेव सहकारितया प्रकाशयन्तीति । कुतीर्थिकविषया त्वप्रशस्ता 8 / इह चोपबृंहादीनां प्रशस्तानां यथाशक्त्यकरणे अप्रशस्तानां तु करणे अतिचारता । देशसर्वभेदश्चोपळहादीनामपि शङ्कादीनामिव ज्ञ्येय्ः। अथ गाथाव्याख्याशङ्कादिषु शङ्काकाङ्क्षाविचिकित्सासु 'देशे चौलहु'' इत्येतस्य द्वितीयगाथास्थस्य सर्वत्र योगाद्देशतश्चतुर्लघु तथा 'मूढदिट्ठी य'' त्ति । मूढदृष्टित्वे 'पासत्थाई'' त्ति । पार्श्वस्थावसन्नादयो द्रव्यलिङ्गिनो मुनयः, कुदृष्टयो मिथ्यादृष्टयः परतीर्थिकाः तेषां वात्सल्ये । तथा तैः सह स्ण्स्त्वेऽतिप्रिच्ये। प्रशंसायां मिथ्यादृष्ट्यादीनामुपबृंहणायां च देशतश्चतुर्लघु । इह किल मिथ्यादर्शनिनोऽपरिमितास्तदुक्तं सम्मतिसूत्रे zrIsiddhasenadivAkaraNa'jAvaiyA वयणपहा तावैया चेव हुंति नयवाया । जावैया नयवाया तावैया चेव परसमया' / / / (संमतिसूत्रम् 144) यावन्तो नयवादा एकैकांशावधारणवाचकशब्दप्रकारास्तावन्त एव परसमयाः परदर्शनानि भवन्ति, स्वेच्छाप्रकल्पितविकल्पनिबन्धनत्वात् परसमयानाम् । अयं भावः-यावन्तो जने तत्तदपरापरवस्त्वेकदेशानामवधारणप्रतिपादकाः शब्दप्रकारा भवेयुस्तावन्त एव परसमया भवन्ति । ततस्तेषामपरिमितत्वमेव । स्वकल्पनाशिल्पिघटितविकल्पानामनियतत्वात् तदुत्थप्रवादानामपि तत्सङ्ख्यापरिमाणत्वादिति । तदेवं गणनातिगा मिथ्यादर्शनिनो भवन्ति । यद्वा-सूत्रकृताख्ये द्वितीयेऽङ्गे परप्रावादुकानांपरदर्शनिनां त्रीणि शतानि त्रिषष्ट्यधिकानि परिसङ्ख्यायन्ते । तदर्थसङ्ग्रहगाथेयम् - 'असीइसयं किरिआणं अकिरिअवाईण होइ चुलसीई । अन्नाणिय सत्तट्ठी वेणइयाणं च बत्तीसा'' / / (गाथासहस्री 116) अस्या लेशतोऽक्षरगमनिका- 'असीइसयं किरियाणं'' त्ति । अशीत्युत्तरं शतं क्रियावादिनाम् । तत्र क्रियां-जीवाद्यस्तित्वं वदन्तीत्येवंशीलाः क्रियावादिनो मरीचि-कुमार-माठरोलूकप्रभृतयः । ते पुनरमुनोपायेनाशीत्यधिकशतसङ्ख्या विज्ञेयाः । जीवाजीवाश्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षाख्यान्नवपदार्थान् परिपाट्या पट्टकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ । तयोरधो नित्यानित्यभेदौ । तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः । ततश्चैवं विकल्पाः karttavyAH'asti जीवः स्वतो नित्यः कालत'' इत्येको विकल्पो, विकल्पार्थश्चायं खलु-अयमात्मा खेन रूपेण नित्यश्च कालवादिनां मत इति । उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकः । तृतीयो विकल्प आत्मवादिनः 'पुरूष एव इदं सर्वम्'' इत्यादि । चतुर्थो विकल्पो नियतिवादिनः । पञ्चमो Page #56 -------------------------------------------------------------------------- ________________ सड्डू - ...45... * जीयकप्पो विकल्पः स्वभाववादिनः । एवं स्वत इत्यनेन लब्धाः पञ्च विकल्पाः । एवं परत इत्यनेनापि पञ्चैव लभ्यन्ते । एते च नित्यत्वापरित्यागेन दश विकल्पाः । एवमनित्यत्वेनापि दशैव । एकत्र मिलिता विंशतिर्जीवपदार्थेन लब्धाः । एवमेवाजीवादिष्वष्टस्वपि प्रतिपदं विंशतिविकल्पानां भावाद्विंशतिर्नवगुणिता जातमशीत्युत्तरं शतं क्रियावादिनामिति । 'अकिरियवाईण होइ चुलसीई ' ' त्ति । अक्रियावादिनां चतुरशीतिः । तत्र न कस्यचित् प्रतिक्षणमनवस्थितस्य पदार्थस्य क्रिया सम्भवति, उत्पत्त्यनन्तरमेव विनाशादिति ये वदन्ति, ते अक्रियावादिन आत्मादिनास्तित्ववादिन इत्यर्थः । कोकुलकांठेविद्धि रोमक - सुगत - प्रमुखाः । तथा चाहुरेके - 'क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारणं सैव चोच्यत' / / इत्यादि । तेषां चतुरशीतिर्भवति । सा चामुनोपायेन द्रष्टव्या । पुण्यापुण्यवर्जितशेषजीवादिपदार्थसप्तकन्यासः । तस्य चाधः प्रत्येकं स्वपरभेदौ असत्त्वादात्मनो नित्यानित्यविकल्पौ न स्तः । कालादीनां च पञ्चानामधस्तात् षष्ठी यदृच्छा न्यस्यते । इह यदृच्छावादिनः सर्वेऽप्यक्रियावादिनः, ततः प्राक् यदृच्छा नोपन्यस्ता । तत एव विकल्पाभिलापः - 'नास्ति जीवः स्वतः कालत' ' इत्येको विकल्पः । एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे च षट् विकल्पाः । तथा 'नास्ति जीवः परतः कालत इति षडेव विकल्पाः ' ' एकत्र मिलिता द्वादश । एवमजीवादिष्वपि षट्सु प्रतिपदं द्वादश विकल्पाः । ततः सप्त द्वादशगुणाश्चतुरशीतिविकल्पाश्चाक्रियावादिनां नास्तिकानामिति । 'अन्नाणि य सत्तट्ठी' ' त्ति । अज्ञानिकानां सप्तषष्टिर्भेदाः । तत्र कुत्सितं ज्ञानमज्ञानं तदेषामस्तीत्यज्ञानिकाः 'अतोऽनेकस्वरादि ' ति मत्वर्थीय इकप्रत्ययः । अथवा - अज्ञानेन चरन्तीत्यज्ञानिका: / असञ्चिन्त्य कृतकर्मबन्धवैफल्यादिप्रतिपत्तिलक्षणाः सप्तषष्टिः । ते चामुनोपायेन ज्ञातव्याः । तत्र जीवादिनवपदार्थान् पूर्ववद् व्यवस्थाप्य पर्यन्ते चोत्पत्तिमुपन्यस्याधः सप्त सदादय उप्न्य्स्नीयाः। ते चामी-- सत्त्वम् असत्त्वं सदसत्त्वम् अवाच्यत्वं सदवाच्यत्वम् असदवाच्यत्वं सदसदवाच्यत्वं चेति । तत्र सत्त्वं स्वरूपेण विद्यमानत्वम् । असत्त्वं पररूपेणाविद्यमानत्वम् । सदसत्त्वं स्वरूपपररूपाभ्यां विद्यमानाविद्य-- मानत्वम् । तथा तदेव सत्त्वमसत्त्वं च यदा युगपदेकशब्देन वक्तुमिष्यते तदा तद्वाचकः शब्दः कोऽपि न विद्यते इत्यवाच्यत्वम् । यदा त्वेको भागः सन्नपरश्चावाच्यो युगपद् विवक्ष्यते तदा सदवाच्यत्वम् । यदा त्वेको भागोऽसन् परश्चावाच्यस्तदाऽसदवाच्यत्वम् । यदा त्वेको भागः सन्नपरश्चासन्नपरतरश्चावाच्यस्तदा सदसदवाच्यत्वमिति । ततः सप्त नवभिर्गुणितास्त्रिषष्टिः । उत्पत्तेस्तु चत्वार एव विकल्पाः । ते चामी -सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं चेति । शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेक्ष - Page #57 -------------------------------------------------------------------------- ________________ सट्ट- जीयकप्पो । ...46... मित्यतोऽत्राऽसम्भवीति नोक्तम् । एते चत्वारो विकल्पास्त्रिषष्टिमध्ये क्षिप्यन्ते जाताः सप्तषष्टिः । विकल्पार्थश्चैवम्-को जानाति जीवः सन्नित्येको विकल्पः, ज्ञातेन वा किं तेन ? / एवमसदादयोऽपि वाच्याः। उत्पत्तिरपि किं सतोऽसतः सदसतोऽवाच्यस्येति ? / को जानातीत्येतन्न कश्चिदपीत्यभिप्रायः । 'वेणइयाणंच बत्तीस 'त्ति । वैनयिकानां द्वात्रिंशद् भेदाः । तत्र विनयेन चरन्ति विनयो वा प्रयोजनमेषामिति वैनयिकाः । एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशदमुनोपायेनावगन्तव्याः । सुर-नृपति-ज्ञाति-यति-स्थविर-अधम-मातृ-पितण-प्रत्येकं कायेन मनसा वाचा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टसु स्थानेषु भवन्ति । अष्ट चतुर्भिर्गुणिता द्वात्रिंशदिति । सर्वसङ्ख्या पुनरेतेषां मिलने त्रीणि शतानि त्रिषष्ट्यधिकानीतिरूपा परदर्शनिनां भवतीत्यलं प्रसङ्गेन । अथ प्रकृतं प्रस्तूयते- 'मिच्छप्पभावण'' त्ति । मिथ्यात्वसम्बन्धिदेवकुलादौ प्रभावनायाम् । तथाऽअसंजमथिरत्ते' 'त्ति । असंयमेऽसंयमवतां पार्श्वस्थादीनां कुलिङ्गिनां चाधानुष्ठानविषये स्थिरीकरणे च देशतश्चतुर्लघु प्रायश्चित्तं भवति 'saMyama'thiratte' त्ति पाठे तु संयमे संयमवतां साध्वादीनां धर्मानुष्ठानास्थिरीकरणे च देशतश्चतुर्लघु भवतीति प्रथमगाथार्थः । 'तह संघाणुववूहाइसु ' त्ति। तथेत्युपन्यासे । सङ्घानुपबृंहायां सङ्घस्योपबृंहणाद्यकरणे, आदिशब्दात् स्थिरीकरण-वात्सल्य-प्रभावनानामकरणे च 'देसे चौलहु ' त्ति । देशतश्चतुर्लघु । 'गुरुग सव्वे' त्ति । सर्वत एतेषु शङ्कादिषु कृतेषु च्तुर्गुरु। 'गुरुगो अ ममत्ताइसु ' त्ति । तथा पार्श्वस्थादिषु ममत्वं प्रतिबन्धरूपं कुर्वतो गुरुमासः आदिशब्दात् परिपालन-संवास-सूत्रार्थदानादानादिष्वपि गुरुमासः निष्कारणमिति गम्यते । कारणे तु ममत्वादिकरणेऽपि न दोस्स्ः। 'लहु-गुरु-चौलहु तिविहमिच्छे । त्ति। त्रिविधेऽपि- जघन्यमध्यमोत्कृष्टभेदभिन्नेऽपि मिथ्यात्वे यथाक्रम लघुगुरुचतुर्लघूनि प्रायश्चित्तानि भवन्तीति गाथार्थः । / 57-58 / / अथ आधाकर्मादिदोषदुष्टमन्नपानादि ददानस्य श्राद्धस्य प्रायश्चित्तप्रतिपादनावसरस्तत्र पूर्वं किञ्चिदाधाकर्मादिस्वरूपं ग्रन्थान्तरतो लिख्यते-इह किल सप्तचत्वारिंशद् भिक्षादोषास्तद्यथाषोडशोद्गमदोषाः षोडशोत्पादनादोषाः दशैषणादोषाः पञ्च ग्रासैषणादोषाः । तत्र उद्गमदोषा गृहस्थप्रभवाः षोडश । तद्यथा Page #58 -------------------------------------------------------------------------- ________________ सङ्घ- जीयकप्पो ...47... 'आहाकम्मुद्देसिय पूईकम्मे अ मीसजाए a। ठवणा पाहुडियाए पाओयर कीय पामिच्चे' / / (piM0ni0 107) 'परियट्टिए अभिहडुन्भिन्ने मालोहडे य अच्छिज्जे । अणिसिट्टझोअरए सोलस पिंडुग्गमे दोसा' / / (piM0ni0 108) अनयोर्लेशतो व्याख्या-आधाकर्म नाम यत् साध्वर्थमेव सचित्तमन्नपानाधचित्तीक्रियते 1 / औदेशिकं नाम यदुद्देशेन निष्पन्नम् , तच्च द्विधा-ओघतो विभागतश्च । तत्र स्खकुटुम्बार्थं पच्यमाने भक्तादौ पाखण्डिनां गृहिणां वा मध्ये यः कोऽपि समेष्यति, तस्य भिक्षादानार्थं कतिपयानधिकतरान् तन्दुलादीनोघेनसामान्येनैतावत् स्वार्थमेतावच्च भिक्षादानार्थमित्येवं विभागरहितेन गृहनायिका यत्क्षिपति तदौघोदेशिकम् । विभागतस्तु विवाहप्रकरणादिषु यदुद्धरितं भक्तादि तत् पृथक् कृत्वा दानाय कल्पितमेतद्विभागेनस्वसत्तातः पृथक्करणेनउद्देशिकं विभागउद्देशिकम् । तच्च प्रथमतस्त्रिधा । उद्दिष्टं कृतं कर्म च । तत्र स्वार्थमेव निष्पन्नमशनादिकं भिक्षाचराणां दानाय यत् पृथक्कल्पितं तदुद्दिष्टम् । यत् पुनरुद्धरितं सत् शाल्यौदनादिभिक्षादानाय करम्बादिरूपतया कतं न पनः काचिदपि जीवविराधना जाता तत्कतम । यत् पुनरुद्धरितं मोदकचूर्णादि तद् भूयोऽपि भिक्षादानाय गुडपाकदानादिना मोदकादिरूपतया कृतं कर्म । यदुक्तम् - 'संखडिभत्तुवरियं चउण्हमुद्दिसइ जं तमुद्दिढ । वंजणमीसाइ कडं तमग्गितवियाइ पुण कम्म' / / (piM0vi0 31) एकैकं पुनश्चतुर्धा-उद्देशसमुद्देशाऽऽदेशसमादेशभेदेन । तत्र यदुद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः पाखण्डिनो गृहस्था वा समेष्यन्ति, तेभ्यः सर्वेभ्योऽपि दातव्यमिति सङ्कल्पेन कृतं तदुद्देशम् । यत्तु पाखण्डिनामेव देयत्वेन कल्पितं तत्समुद्देशम् । यत् पुनः श्रमणानामेव देयत्वेन कल्पितं तदादेशम् । यच्च निर्ग्रन्थानामेव देयत्वेन कल्पितं तत्समादेशम् । यदुक्तम् - 'जावंतियमुद्देसं पासंडीणं भवे समुद्देसं । समणाणं आएसं निग्गंथाणं समाएसं' / / (piM0ni0 253) ततश्चैवं भेदाभिधानम्-उद्दिष्टोदेशम् उद्दिष्टसमुद्देशम् उद्दिष्टादेशम् उद्दिष्टसमादेशम् । एवं कृतकर्मणोरपि भेदचतुष्टयं वाच्यम् । एवं विभागतो द्वादशधौद्देशिकम् । यदुक्तम् - 'बारसविहं विभागे चउहुद्दिळं 'कडं च कम्मं च । उद्देस-समुद्देसा-'ऽएस-समाएसभेएणं' / / (piM0vi0 29) 2 / पूतिकर्म द्विविधं-सूक्ष्मं बादरं च । तत्राद्यमाधाकर्मिकधूमाग्निगन्धादिभिः स्यात्, परं तददुष्टमाचीर्णत्वादशक्यपरिहारत्वाच्च । बादरं पुनधा-उपकरणे भक्तपाने च । तत्रोपकरणंचूल्लीस्थालीदादिरूपम् । या च चुल्ली कियता शुद्धेन कियता चाधाकर्मिकेण कर्दमेन निष्पादिता सा इत्थम्भूता उपकरणपूतिः । अनया दिशाऽन्यस्याप्युपकरणस्य पूतित्वं भाव्नीय्म्। Page #59 -------------------------------------------------------------------------- ________________ ड्ड - जयकप्पो ... 48... आधाकर्मिकचुल्लीस्थाल्यादिषु राद्धं स्थापितं वा आधाकर्मादिखरण्टितस्थाल्यादौ स्थापितं वा । आधाकर्मिकभक्तादिलवेनापि मिश्रं वा भक्तं वा पानं वा स्वरूपतः शुद्धमपि पूतिः - अपवित्रः स्याद्यथा--अशुचिलवेनाशनादि । एतद्भक्तपानपूतिकर्म । यदुक्तम्- 'उग्गमकोडिकणेणवि असुइलवेणं व जुत्तमसणाई । सुद्धं पि होइ पूई तं सुहुमं बायरंति दुहा' / / (piM0vi0 32 ) 3 / मिश्रजातं त्रिधा - यावदर्थिकमिश्रं पाखण्डिमिश्रं यतिमिश्रं च । यत् स्वस्य योग्यं यावदर्थिकानां पाखण्डिनां यतीनां च योग्यं प्रथमतोऽप्यग्निज्वालनाधिश्रयणदानाद्यैरशनादि मिश्रितमेव राद्धुमारभ्यते तन्मिश्रजातम् 4 / स्थापना द्वेधा - चिरेत्वरभेदात् । यत् साध्वर्थं भक्तादि स्थापयित्वा मुञ्चति सा चिरस्थापना । गृहपङ्क्त्यामेकः साधुरेकत्र गृहे सम्यगुपयोगेन भिक्षां परिभावयन् गृह्णाति द्वितीयस्तु द्वयोः पार्श्वस्थयोर्दातृहस्तगते द्वे भिक्षां परिभावयति । ततो गृहत्रयात्परतो गृहान्तरे साधुनिमित्तं या दातृहस्तगता भिक्षा सा इत्वरस्थापना । तत्रोपयोगाभावात् 5 / प्राभृतिकाऽपि सूक्ष्मबादरभेदात् द्विधा । तत्र गुर्वागमनं ज्ञात्वा कोऽपि श्रावको विवाहादेरुपसर्पणमपसर्पणं वा यत्करोति सा बादरप्राभृतिका । यत्तु पुत्रादौ भोजनमर्थयमाने सति साध्वर्थमुत्थिता सती तवापि दास्यामीति यद्दात्री ब्रूते सा सूक्ष्मप्राभृतिका 6 / प्रादुष्करणमपि द्वेधा - प्रकटकरणं प्रकाशकरणं च । तत्र प्रथममन्धकारादपसार्य बहिः सप्रकाशप्रदेशे साध्वर्थमन्नादिस्थापनं प्रकटकरणम् । सान्धकारस्थानस्थितस्यैवान्नादेर्मणि - प्रदीप - गवाक्षकुड्य - छिद्राद्यैरुद्योतकरणं प्रकाशकरणम् 7 / क्रीतं चतुर्द्धा - आत्मद्रव्यक्रीतम्, आत्मभावक्रीतम्, परद्रव्यक्रीतम्, परभावक्रीतं चेति । तत्रात्मना स्वयमेव द्रव्येण - उज्जयन्तादितीर्थ भगवत्प्रतिमाशेषादिरूपेण प्रदानतः परमावर्ज्य यद्भक्तादि गृह्यते तदात्मद्रव्यक्रीतम् । यत्पुनरात्मना स्वयमेव भक्ताद्यर्थं धर्मकथादिना परमावर्ज्य भक्तादि गृह्यते तदात्मभावक्रीतम् । तथा परेण यत्साधुनिमित्तं द्रव्येण क्रीतं तत्परद्रव्यक्रीतम् । यत् पुनः परेण साध्वर्थं निजविज्ञानप्रदर्शनेन धर्मकथाकथनादिना परमावर्ज्य भक्तादि गृह्यते तत्परभावक्रीतम् 8 / प्रामित्यं द्विधा - लौकिक लोकोत्तरभेदात् । तत्र यदुद्धारकेण वस्त्राद्यानीय साधुभ्यो गृहस्थो ददाति तल्लौकिकम् । साधुरेव वस्त्राभावे साध्वन्तरपार्श्वाद्यदुद्धारकेण गृह्णाति तल्लोकोत्तरम् 9 / एवं परावर्त्तितमपि द्विधा - लौकिकं लोकोत्तरं च । नवरमत्र परावर्त्य ददाति गृह्णाति वेति वाच्यम् 10 / अभ्याहृतं नाम अभि-सम्मुखं स्वस्थानात् साधुसमीपे दानायाऽऽहृतमानीतमभ्याहृतम् । तद् द्विविधम् स्वग्रामाभ्याहृतं परग्रामाभ्याहृतं च । तत्र पुनः पाश्चात्यं द्वेधा - सप्रत्यपायपरग्रामाभ्याहतमप्रत्यपायपरग्रामाभ्याहृतं वा 11 / उद्भिन्नं त्रिधा - लिप्तोद्भिन्नं दर्दरोद्भिन्नं कपाटोद्भिन्नं च । तत्र जतुछगणादिलेपेन विलिप्तं घृतघटादिमुखं साधूनां दानायोद्भिद्य यद् घृतादि दीयते तल्लिप्तोद्भिन्नम् । दर्दरं - कुतपादेर्मुखबन्धनं वस्त्र - चर्मादिखण्डं तमुद्भिद्य यद्दीयते तद्दर्दरोद्भिन्नम् । तथा यत्पिहितं कपाटमुद्भिद्य यद्दीयते तत्कपाटोद्भिन्नम् 12 / मालापहृतं जघन्यमध्यमोत्कृष्टभेदात् त्रेधा । तत्र भून्यस्तपादाग्राभ्यामुत्पाटित Page #60 -------------------------------------------------------------------------- ________________ ...49... सड्डू - जीयकप्पो पार्ष्णिभ्यां च पादाभ्यामूर्ध्वविलगितसिक्किकादिस्थं दात्र्या दृष्टेरगोचरं यद्दीयते तज्जघन्यम् । मञ्चकादिकमारुह्य यद्दीयते तन्मध्यमम् । निःश्रेण्यादिकमारुह्य यद्दीयते तदुत्कृष्टम् 13 / आच्छेद्यं त्रिधा-स्वामिप्रभुस्तेनभेदात् । तत्र स्वामी - गृहादिनायकः, प्रभु - गृहपतिस्तौ स्वायत्तमानुषेभ्यः, स्तेना-श्चौरास्ते सार्थिकादिभ्यो बलादाच्छिद्योद्दाल्य यद्ददाति तदाच्छेद्यम् 14 / अनिसृष्टमपि त्रिविधं-- साधारणचोल्लकजड्डभेदतः । तत्र साधारणराद्धं भक्तं सर्वेषामननुज्ञातमेवैकादेर्ददतः साधारणानिसृष्टम् । चोल्लको--भोजनं यत्कौटुम्बिकप्रेषितहालिकयोग्यचोल्लकमध्यात् कौटुम्बिकस्याननुज्ञयैव चोल्लकवाही यत् साधवे ददाति तच्चोल्लकानिसृष्टम् । जड्डो - हस्ती तत्सत्कं पिण्डादिकं राज्ञा गजेन वाऽननुज्ञातमेव यद्ददाति तज्जड्डानिसृष्टम् 15 / अध्यवपूरको नाम यत्राग्निसन्धुक्षणस्थालीजलप्रक्षेपाद्यारम्भे यावदर्थिकाद्यागमनात् पूर्वमेवात्मार्थं निष्पाद्यते पश्चाद् यथासम्भवं त्रयाणां यावदर्थिकादीनामर्थायाधिकतरास्तन्दुलाः सह राद्धुं स्थाल्यां प्रक्षिप्यन्ते सोऽध्यवपूरकः । अत एव चास्य मिश्रजाताद् भेदः । यतो मिश्रजातं तदुच्यते यत् प्रथमत एव यावदर्थिकाद्यर्थमात्मार्थं च मिश्रं निष्पाद्यते । यत् पुनः प्रथमतः स्वार्थमारभ्यते पश्चात् प्रभूतान् यावदर्थिकादीनागतानवगम्य तदर्थाय यदधिकतरजलतन्दुलादिप्रक्षेपः सोऽध्यवपूरकः । स च यावदर्थिकमिश्रः पाखण्डिमिश्रो यतिमिश्रश्चेति 16 / एते षोडशोद्गमदोषा भवन्ति । एतेषु च आधाकर्म औद्देशिकभेदत्रयम् भक्तपानपूतिः मिश्रजातान्त्यभेदद्वयं बादरप्राभृतिका अध्यवपूरकान्त्यभेदद्वयं चाविशुद्धिकोटिः । यदुक्तम्- 'इअ कम्मं उद्देसिअतिअ मीसज्झोयरंतिमदुगं च । आहारपूइ बायरपाहुडि अविसोहिकोडित्ति' / / ( piM0vi0 53 ) तदवयवेनापि स्पृष्टं सर्वमन्नपानाद्यशुचिलवेनेवाभोज्यं भवति । यदुक्तम् - 'उग्गमकोडिकणेणवि असुइलवेणं व जुत्तमसणाई । सुद्धपि होइ पूई तं सुहुमं बायरंति दुहा' / / ( piM0vi0 32 ) शेषास्तु विशुद्धिकोटयः । तत्सम्पृक्तं चान्नपानादि पुनः संस्तरे साधवः सर्वमेव त्यजन्ति । असंस्तरे तु विविच्य तदेव त्यजन्ति । तक्रादिरसमध्ये क्षेपे तावन्मात्रमेव वा तद्वस्तु त्यजन्ति । यदुक्तम् - 'तं चेव असंथरणे संथरणे सव्वमवि विगिंचंति । दुल्लहदव्वे असढा तत्तियमित्तं - चिय चयन्ति ' ' ॥ ( piM0vi0 56 ) उक्ताः षोडशोद्गमदोषाः । अथ षोडशोत्पादनादोषानाह 'धाई दूई निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए' / / ( piM0ni0 438) Page #61 -------------------------------------------------------------------------- ________________ ...50... सड्ड- जीयकप्पो ऽपुबिंपच्छासंथव विज्जा मंते य चुन्न जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य । / (piM0ni0 439) अनयोर्व्याख्या-धात्र्यः बालकपरिपालिकाः । ताः पञ्च क्षीर-मज्जन-मण्डन-क्रीडना-धात्र्यः । तासां कर्म धात्रीत्वं तेन लब्धः पिण्डो धात्रीपिण्डः 1 / दूती परसन्दिष्टार्थकथिका । तस्याः कर्म दौत्यं तेन स्वग्रामे परग्रामे वा सन्दिष्टार्थकथनरूपेण प्राप्तः पिण्डो दूतीपिण्डः 2 / कालत्रयसंसूचकलाभालाभशुभाशुभादिसंसूचक निमित्तकथनेन प्राप्तः पिण्डो निमित्तपिण्डः 3 / आजीवनापिण्डो जातिकुलगणशिल्पकर्मभेदतः पञ्चधा । तत्र जातिकुले पूर्वोदितस्वरूपे । गणो-मल्लादिवृन्दम् । शिल्पं-तूर्णनसीवनादि, कर्म-कृष्यादि, अथवाऽप्रीत्युत्पादकं कर्म प्रीत्युत्पादकं तु शिल्पम् । अन्ये त्वाहुरनाचार्योपदिष्टं कर्म आचार्योपदिष्टं तु शिल्पमिति । एतैरात्मनो गृहस्थस्य च तुल्यरूपताख्यापनेन लब्धः पिण्ड आजीवनापिण्डः 4 / वनीपको भिक्षाचरस्तद्वत् पिण्डार्थं श्रमणातिथिब्राह्मणकृपणश्वानादिभक्तानां दायकानामात्मानं तत्तद्भक्तं दर्शयन् यल्लभते स वनीपकपिण्डः 5 / चिकित्सापिण्डो द्वेधा-सूक्ष्म-बादरभेदात् । तत्र वैद्यवत् स्वयं वमनविरेचनादिरोगप्रतीकारविधापनं बादरचिकित्सा तयाऽवाप्तः पिण्डो बादरचिकित्सापिण्डः । वैद्यौषधादिसंसूचनेन सूक्ष्मचिकित्सा तयाऽवाप्तः पिण्डः सूक्ष्मचिकित्सापिण्डः 6 / साधोर्विद्यानभावम्- उच्चाटनमारणादिकं तपःप्रभावं-शापदानादिकम् राजकुले वल्लभत्वं क्रोधफलं वा ज्ञात्वा गृहस्थेन यः पिण्डो दीयते स क्रोधपिण्डः 7 / अभिमानेन हठादपि यः पिण्डो गृह्यते स मानपिण्डः 8 / नानाविधविप्रतारणप्रकारैर्यः पिण्डो लभ्यते स मायापिण्डः 9 / वल्लचणकादिकमसारं लभ्यमानं प्रतिषिध्य यन्मोदकादिसारमेव प्रतिगृह्णाति अथवा प्रचुरं मधुरस्निग्धादि वस्तु लभ्यमानं दृष्ट्वा यबहु गृह्णाति स लोभपिण्डः 10 / संस्तवो द्विधा-श्लाघारूपः परिचयरूपश्च । तत्र श्लाघारूपो वचनसंस्तवः, परिचयरूपः-सम्बन्धिसंस्तवः । एकैको द्विधा-पूर्वसंस्तवः पश्चात्संस्तवश्च । तत्र पूर्वं यद्दातारं स्तुत्वा, याचते, लब्धे वा पश्चात् स्तौति स पूर्वसंस्तवः पश्चात्संस्तवश्च श्लाघारूपः । सम्बन्धिसंस्तवो मात्रादिनात्रकयोजनं पूर्वसंस्तवः श्वश्वादिसम्बन्धयोजनं तु पश्चात्संस्तवः 11 / स्त्रीदेवताऽधिष्ठिता ससाधना वा विद्या तत्प्रयोगेण लब्धः पिण्डो विद्यापिण्डः 12 / पुरूपदेवताधिष्ठितोऽसाधनो वा मन्त्रः तत्प्रयोगेणाप्तः पिण्डो मन्त्रपिण्डः 13 / चूर्णमञ्जनादि तदर्पणादिना प्राप्तः पिण्डञ्चूर्णपिण्डः 14 / योगः पादप्रलेपादिः तत्करणार्पणादिना लब्धः पिण्डो योगपिण्डः 15 / मङ्गलमूलिका-स्नपनकगर्भाधान-गर्भस्तम्भ- प्रसव-पातनमूलरक्षाबन्धनादिभिर्लब्धः पिण्डो मूलकर्मपिण्डः । एष च महापातकः । यदुक्तम् - 'मंगलमूलीण्हवणाइ गभवीवाहकरणघायाई । भववणमूलकम्मं ति मूलकम्मं महापावं ' / / (piM0vi0 75) 16 / उक्ताः षोडशोत्पादना दोषाः । अथ दश ग्रहणेषणादोषानाह - Page #62 -------------------------------------------------------------------------- ________________ सङ्घ-जीयकप्पो ...51... 'संकिअ मक्खिअ निक्खित्त पिहिअ साहरिअ दायगुम्मीसे । अपरिणय लित्त छड्डीय एसणदोसा दस हवंति' / / (piM0ni0 557) एतस्या व्याख्या-शङ्कितं नाम आधाकर्मादीनां षोडशोद्गमदोषाणां म्रक्षितादीनां च नवैषणादोषाणां मध्ये भक्तादेर्ग्रहणे भोजने वा यं यं दोषं शङ्कते तद् भक्तपानादि तत्तदोषशङ्कितं भवति, तद्ग्राही तत्तद्दोषसमानदोषवान् भवतीत्यर्थः । अत्र च चत्वारो भङ्गाः । शङ्कितग्राही शङ्कितभोजी 1 शङ्कितग्राही निःशङ्कितभोजी 2 निःशङ्कितग्राही शङ्कितभोजी 3 निःशङ्कितग्राही निःशङ्कितभोजी 4 च । अत्र द्वितीयचतुर्थभङ्गो शुद्धौ, द्वयोरपि भोजनस्य निःशङ्कितत्वेन निर्दोषत्वात् । द्वितीयभङ्गभाविनः शङ्कितग्रहणदोषमात्रस्योत्तरशुभपरिणामेन शुद्धिसम्भवात् । शेषभङ्गद्धये पुनः शङ्कितदोषसमानं दोषमापद्यत इति 1 / म्रक्षितं द्विधा-सचित्ताचित्तभेदेन । तत्राद्यं पृथिवी-जल-वनस्पतिभेदेन त्रेधा । तत्र पृथिवीम्रक्षितं चतुर्द्धा-सरजस्कं-सचित्तपृथिवीरजोवगुण्ठितं देय-हस्त-मात्रकादि तच्च तन्मक्षितं ca srjskmrkssitm| तथा सेटिकोषादिम्रक्षितमूषमृत्तिकाहरितालहिङ्गलकमनःशिलाजनलवणगैरिकसेटिकादिप्रथिवीकायमक्षितमित्यर्थः । निर्मिश्रोऽपरिणतः सचेतनः, मिश्रः सचित्ताऽचित्तरूप एवंविधो यः कर्दमस्तेन म्रक्षितं निर्मिश्रकर्दमम्रक्षितं मिश्रकर्दमम्रक्षितं चेत्यर्थः । अपकायमक्षितमपि चतुर्द्धा-पुरःकर्म पश्चात्कर्म सस्निग्धं उदकाच । तत्र दानात् पूर्वं हस्तमात्रकयोः क्षालने पुरःकर्म, दानानन्तरं क्षालने पश्चात्कर्म, सस्निग्धमीषल्लक्ष्यमाणजलखरण्टितं हस्तादि, उदकार्द्र स्पष्टोपलभ्यमानजलसंसर्गम् । वनस्पितिकायम्रक्षितं तु द्वेधा-प्रत्येकानन्तभेदेन । पृथिवीम्रक्षितं वनस्पतिम्रक्षितं चानन्तरपरम्परभेदेन प्रत्येकं द्विविधम् । अचित्तम्रक्षितं पुनर्बेधा-मांसवसाशोणित - सुरामूत्रोच्चारादिगर्हितैक्षितं गर्हिताचित्तम्रक्षितम् । तथा संसजन्ति-विलगन्ति सलेपत्वात् कीटिकामक्षिकादि जन्तवो येषु तानि संसक्तानि तैरगर्हितैरचितैर्मक्षितमगर्हितसंसक्ताचित्तम्रक्षितम् 2 / निक्षिप्तं पृथिव्यादिषु स्थापितं तद्विधा-अनन्तरं परम्परं चेति । देयं वस्तु पृथिव्यादिषु निरन्तरं सान्तरं वा स्थापितं भवतीति द्विधा निक्षिप्तमित्यर्थः 3 / पिहितं नाम यद् देयमशनादि वस्तु केनाऽप्यपरेण वस्तुना स्थगितं । तत्त्रेधा-गुर्वचित्तपिहितं, सचित्तपिहितं, मिश्रपिहितं चेति 4 / संहृतं नाम येन हस्तेन मात्रकेण वा कृत्वा दात्री साधोरशनादिकं दातुमिच्छति । तत्राऽन्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति । ततस्तदन्यत्र भूम्यादौ सचित्तेऽचित्ते मिश्रे वा क्षिप्त्वा तेन हस्तेन मात्रकेण वा य्द्द्दाति। अत्र सचित्ताचितमिश्रभेदैश्च तिस्रश्चतुर्भङ्ग्यो भवन्ति । तथाहि- एका चतुर्भङ्गी सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां । तृतीया मिश्राचित्तपदाभ्याम् । तत्र सचित्ते सचित्तं संहृतं, मिश्रे सचित्तं, सचित्ते मिश्र, मिश्रे मिश्रं चेति प्रथमा । सचित्ते सचित्तम्, अचित्ते सचित्तम्, सचित्तेऽचित्तम्, अचित्तेऽचित्तम् इति द्वितीया । तथा मिश्रे मिश्रम, अचित्ते मिश्रम, मिश्रेऽचित्तम्, अचित्तेऽचित्तमिति तृतीया । अत्र प्रथमायाः सर्वेष्वपि भङ्गेषु न कल्पते, द्वयोस्त्वाद्येषु त्रिषु त्रिषु प्रतिषेधश्चरमे पुनर्भजना । अत्र सचित्तः पृथिवीकायः सचित्ते पृथ्वीकाये संहृतः, सचित्ताप्काये वा संहृत इत्यादि Page #63 -------------------------------------------------------------------------- ________________ सड - जीयकप्पो षड्जीवनिकायचारणिकया स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभङ्गेष्वेकैकस्मिन् भङ्गे षट्त्रिंशद् षट्त्रिंशद् भङ्गा भवन्ति । ते च सर्वसङ्ख्यया चत्वारि शतानि द्वात्रिंशदधिकानि भङ्गानां भवन्ति । एते च सर्वेऽपि भङ्गा नैरन्तर्येण च भवन्ति । तत्र चैतेषु सर्वेष्वपि निरन्तर-परम्परसंहृतभङ्गेषु यत्र यत्र सचित्तसङ्घट्टनादिर्दोषस्तत्र तत्र न कल्पते । अन्यत्र तु कल्पते । एतत्सर्वं निक्षिप्तपिहितयोरप्यवगन्तव्यमिति । दायकः स्थविरादिरित्येवंविधो दोषः । स्थविरादिभिर्दीयमाने दायकदोषो भवतीत्यर्थः । तदुक्तम् - 'thera'pahu-पंड वेविर-जरि-aMdha'vvatta-मत्त-उम्मत्ते । छिन्नकरचरण -gumvinni-niylNdduabddh-baalvcchaae|| खंडइ पीसइ भुंजइ जिमै विरोलै दलै सजिअं । ठवै बलिं उवउत्तइ पिढराइ तिहा सपच्चवाया जा । / साहारण-चोरियगं देइ परक्कं परटुं वा । कत्तै लोढइ पिंजइ विक्खिणइ पगलंतपाउयारूढे' / / 3 / / (piM0vi0 85 तः 88) एतासां लेशतो व्याख्या-स्थविरो वृद्धः । सप्ततिवर्षाणां मतान्तरे षष्टिवर्षाणां वोपरिवर्ती । स्थविरस्य च हस्तेन भिक्षाग्रहणे निपतनषड्जीवनिकायविराधनादिदोषा भवेयुः । अतस्तद्धस्तेनोत्सर्गतो न ग्राह्यम् 1 / तथा अप्रभुर्दीयमानभक्तादेरस्वामी भृतकादिः । तेन दीयमाने प्रभोरप्रीतिः स्यात् 2 / पण्डको नपुंसकस्तस्मिन् दायके लोकापवादशङ्कादिदोषाः 3 / वेपमानः कम्पमानशरीरः । तद्दाने परिशटन-भाजनभङ्गादिदोषाः 4 / ज्वरितो ज्वररोगपीडितः । ततो भिक्षाग्रहणे ज्वरसङ्क्रमणजनापवादादयो दोषाः 5 / अन्धः चक्षुर्विकलः । तस्य हि भिक्षां ददतः कायवधस्खलनपतनभाजनबहिर्भक्तक्षेपणजनवचनीयतादयो दोषाः 6 / अव्यक्तो बालो जन्मतो वर्षाष्टकाभ्यन्तरवर्ती । तेन दीयमाने तज्जनन्यादेः प्रद्वेषः 7 / मत्तः पीतमदिरादिः । स चाशुचित्वालिङ्गनहननभाजनभङ्गकरणादिदोषदुष्टत्वात्साधुभिक्षादानाऽयोग्यः 8 / उन्मत्तो दृप्तो ग्रहगृहीतो वा सोऽपि म्त्त्व्द्दुस्स्त्त्ः9| छिन्नकरः कर्त्तितहस्तः छिन्नचरणो लून्पाद्ः। एताभ्यां च सकाशाद्भिक्षा न ग्राह्या, दानासमर्थत्वाल्लोकापवादादिदोषसम्भवाच्च 10-11 / गुर्विणी आपन्नसत्त्वा । तत्सकाशाद् गच्छनिर्गता जिनकल्पिकादयः प्रथमदिनादारभ्य भिक्षां न गृह्णन्त्येव । स्थविरकल्पिकास्त्वष्टौ मासान् यावद् गृह्णन्ति, नवमे मासे तु न गृह्णन्ति, निषीदनोत्थानाभ्यां गर्भपीडासम्भवात् 12 / निगडेन लोहमयपादबन्धनेन बद्धः, अण्डुकेन काष्ठमयकरबन्धनेन बद्धः एताभ्यां सकाशात् परितापनादिदोषसम्भवाद्भिक्षा न ग्राह्या 13-14 / बालवत्सा स्तन्योपजीविशिशुका तया दीयमानं न कल्पते, निक्षिप्तबालस्य मार्जारादिभ्यो विनाशसम्भवात् निक्षिप्यमाणस्योत्क्षिप्यमाणस्य चातिसुकुमारत्वेन परितापनासम्भवात् 15 / गाथापर्यन्तवर्ती याशब्दोऽत्र प्रत्येकमभिसम्बध्यते । ततश्च या काचिन्महिला खण्डयति उदूखलक्षिप्तानि शाल्यादिबीजानि Page #64 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो ...53... मुसलघातैः श्लक्ष्णीकरोतीत्यर्थः । तया दीयमाना भिक्षा न ग्राह्या, बीजसचट्टाद्यारम्भसम्भवात् 16 / तथा पिनष्टि शिलायां तिलामलककुस्तुम्बरुलवणजीरकादीनि मृद्नातीति भावः । अनयापि दीयमानं न कल्पते तिलादिसङ्घट्टसद्भावात् 17 / तथा भृज्जति चनकयवगोधूमादीन् अग्निप्रतप्तकडिल्लकादौ स्फोटयतीत्यर्थः । तया दीयमानं न कल्पते कडिल्लकादौ प्रक्षिप्तस्य तस्य चनकादेर्दाहसम्भवात् 18 / तथा जेमति भुङ्क्तेऽभ्यवहरतीत्यर्थः । भुआना ह्याचमनं विधाय साधुभ्यो यदि द्द्यात्त्दाऽप्काय्विराध्ना। अथैतदोषभ भयात तदकत्वैव वितरेत तदोच्छिष्टमप्यते न त्यजन्तीत्यादिजनापवादः । तत्र च महान दोषः । yadAha'chakkAyadayAvaMto वि संजओ दुल्लहं कुणै बोहिं । आहारे नीहारे दुगुछिए पिंडगहणे a'॥ (o0ni0 443) इत्यतो न कल्पते 19 / तथा विरोलयति करमन्थनादिना दध्यादिकं मथ्नाति । सा हि संसक्तदध्यादिलिप्तकरा भिक्षां ददती सत्त्ववधं विदध्यादिति न गृह्यते 20 / तथा दलति सजीवं सचित्तं गोधूमादिधान्यं घरट्टेन पिनष्टि । इयं भिक्षादानायोत्तिष्ठन्ती बीजादि सङ्घट्टयति दत्त्वा च करौ प्रक्षालयतीति न गृह्यते 21 / तथा या काचिन्नारी साधुदानायोद्यता सती मूलस्थालीतः समाकृष्य स्थगनिकादौ बलिमुपहारमग्रकूरमित्यर्थः स्थापयति, तया दीयमाना भिक्षा न कल्पते प्रवर्तनादिदोषसम्भवात् 22 / तथोद्वर्त्तयति साधुदानबुद्ध्या परावर्त्तयति पिठरादि स्थाल्यादि नामयतीत्यर्थः । अत्र च कीटिकादिसत्त्वोपघातः स्यात् 23 / तथा त्रिधोधिस्तिर्यग्लक्षणैस्त्रिभिस्त्रिभिः प्रकारैः सप्रत्यपायकाष्ठकण्टकगवादिभ्यः सकाशात्सम्भाव्यमानाभिघाताद्यनर्था या काचिद्वनिता स्यात् । 'तहा सपच्चवाया जा'' इति पाठे तु तथा सप्रत्यपाया या दात्री कूलवालकमुनिव्रतत्याजयित्री मागधिकावेश्येव शाकिन्यादिर्वा तया दीयमानं ते 24 / तथा साधारणं बह्वायत्तं तद्ददातीति योगः । तत्र साधारणानिसृष्टवद्दोषा वाच्याः 25 / तथा चोरितकं चौरिकया गृहीतं साधुभ्यो ददाति । तत्र च दोषाः प्रतीता एव 26 / तथा पराक्यं परसत्कं परकीयमिदमित्युक्त्वा ददाति । अथवा परार्थं परनिमित्तं कार्पटिकादिदानाय कल्पितमित्यर्थस्तद्ददाति । अत्र च परसत्के तत्स्वामिनाऽननुज्ञाते परदानाय कल्पिते च दीयमाने अदत्तादानाऽन्तरायादयो दोषाः 27 / तथा या कर्त्तयति रूतं चक्रेण सूत्रं करोति 28 / तथा लोढयति कर्पासं लोढिन्यां कनकेन निरस्थिकं करोतीत्यर्थः 29 / तथा पिञ्जयति रूतं पिञ्जनेन मृदूकरोति 30 / तथा 'विक्खिणइ' त्ति । विकीर्णयति रूतं कराभ्यां पौनःपुन्येन श्लक्ष्णयति 31 / एताभिश्चतसृभिरपि दीयमानं न कल्पते, कर्पासास्थिकसङ्घट्टन-देयवस्तुखरण्टितहस्तधावनदोषसम्भवात् । तथा प्रगलन् गलत्कुष्ठस्ततो भिक्षाग्रहणे हि साधोरपि कुष्ठरोगसङ्क्रातिः स्यात्तदीयोच्छ्वासत्वक्संस्पर्शस्वेदमलमूत्रोच्चाराहारलालादिभिः शरीरान्तरे तत्सङ्क्रमणस्याभिहितत्वात्ततो न ग्राह्या 32 / Page #65 -------------------------------------------------------------------------- ________________ सड्ड - जीयकप्पो तथा पादुकारूढः काष्ठादिमयोपानत्समारूढः । स हि भिक्षां प्रयच्छन् दुर्व्यवस्थितत्वात् कदाचित् पतति कीटिकादिसत्त्वविराधनां च करोतीत्यतोऽसावपि परिहियते 33 / तथा - 'छक्कायवग्गहत्था समणट्ठा निक्खिवित्तु ते चेव । घटुंती गाहंती आरंभंती अ पडिसिद्धा'' / / (piM0ni0 611) एतस्या व्याख्या-षट्कायव्यग्रहस्ता षट्काययुक्तहस्ता । इह षट्कायव्यग्रहस्ता सोच्यते यस्या हस्ते सजीवलवणमुदकमग्निर्वायुपूरितो दृतिकः फलादिकं बीजपूरादि मत्स्यादयो वा विद्यन्ते । ततः सा श्रमणार्थं श्रमणभिक्षादानार्थमुत्थाय षट्कायान् भूम्यादौ निक्षिप्य पुनः तानेव घट्टयन्ती तत्सङ्घट्ट कुर्वाणा तानेव गाहमाना विलोडनेनेतस्ततो विक्षेपणेनाऽगाढं गाढं वा परितापयन्ती । तानेवारभमाणा च षट्कायोपद्रवकरमारम्भं कुर्वाणा । खननमर्दनादिना पृथिवीकायम्, मज्जनवस्वधावनादिनाऽप्कायम्, उल्मुकघट्टनादिनाऽग्निम्, अग्न्यादेः फूत्करणादिना मारुतम्, फलादेः कर्त्तनादिना वनस्पतिम्, स्फुरन्मत्स्यादिछेदनादिना त्रसकायं विराध्य्न्तीत्य्र्थ्ः। एवंविधा दात्री प्रतिषिद्धा । एतस्याः पार्थात् साधुभिर्भिक्षा न ग्राह्येत्यर्थः । एवंप्रकारः षष्ठः एषणादोषः 6 / उन्मित्रं नाम साधूनां दानयोग्यमोदनादि, अयोग्यं तु सचित्तं फलादि, मिश्रमामपक्वपृथुकादि, अचित्तं च तुषादि । एतानि ढ्यादीनि वस्तून्यनाभोगादिना मिश्रयित्वा गृहस्थो यद्ददाति । तत्र सचित्तेन मिश्रेण वा वस्तुना मिश्रीकृत्य यद्देयद्रव्यं ददाति तन्न कल्पते, अन्यत्र तु भजना 7 / अपरिणतं द्विधाद्रव्यापरिणतं भावापरिणतं च । तत्र द्रव्यापरिणतं यद्दातव्यद्रव्यमेवापरिणतमप्रासुकं भवति । भावो-'ध्यवसायः । स च द्वयोः स्वामिनोर्मध्यादेकस्याऽपरिणतो दाने अनभिमुखोऽथवा भिक्षागतसाधुसङ्घाटकमध्यादेकतरस्य साधोर्मनसि एतल्लभ्यमानमशनादि निर्दोषमित्यध्यवसायः द्वितीयस्य तु न तथा । ततो भावेन दातृसत्केन ग्रहीतृसाधुसत्केन वाऽपरिणतं भावापरिणतम् 8 / लिप्तं नाम दधिक्षीरघृततैलतीमनप्रभृतिद्रव्यस्य लेपः करभाजनादौ लगति, तच्च कारणं विना न गृह्यते । यदाह - "घित्तव्बमलेवकडं लेवकडमाहु पच्छकम्माई । न य रसगेहिपसंगो न य भुत्ते बंभपीडा य' / / (piM0ni0 649) ननु यद्येवं लेपकृद्ग्रहणे पश्चात्कर्मादयो दोषा भवन्ति ततस्तन्न गृह्यते, तर्हि मा कदाचनापि साधुर्भुङ्क्ताम् ? एवं हि सर्वेषां दोषाणां मूलत एवोत्थानं निषिद्धं भवति । गुरुराह-सर्वकालं क्षपणमेव कुर्वतः साधोश्चिरकालभावितपोनियमसंयमानां हानिर्भवति, तस्माद्यावज्जीवं क्षपणं न कार्यम् । पुनः प्राह यदि सर्वकालं क्षपणं कर्तुमशक्तस्तर्हि षण्मासक्षपणं कृत्वा पारणकमलेपकृता विधत्ताम् ? गुरुराह-यद्येवं तपःकुर्वन् संयमयोगान् कर्तुं शक्नोति तर्हि करोतु, न कोऽपि तस्य निषेद्धा । पुनरप्याह-यदि षण्मासक्षपणं कर्तुं न शक्नोति तर्हि एकदिनोनं षण्मासक्षपणं कृत्वा आचाम्लेन पारयतु । एवमेकैकदिनहान्या Page #66 -------------------------------------------------------------------------- ________________ सड्ढ- जीयकप्पो । ...55... तावदात्मानं तोलयेद् यावच्चतुर्थं कृत्वा आचाम्लेन पारणकं करोतु । एवमप्यसामार्थ्ये दिवसे दिवसे गृह्णात्वाचाम्लं निर्लेपम् ? गुरुराह-करोत्वेवं तपो, यदि प्रत्युपेक्षणादिसंयमयोगभ्रंशो न भवति । केवलं सम्प्रति सेवार्त्तसंहननानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधीयते । पुनः परः प्राह-ननु महाराष्ट्राः कोशलदेशोद्भवाः सदैव सौवीरकूरमात्रभोजिनः तेऽपि च सेवार्त्तसंहननाः, ततो यदि तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा सौवीरकूरमात्रभोजनेन किं न यतयो मोक्षगमनैकबद्धकक्षा यापयन्ति ? तैः सुतरामेवं यापनीयं प्रभूतगुणसम्भवात् । गुरुराहतिअ सीअं समणाणं तिअमुण्ह गिहीण teNa'NunnAyaM । तक्काईणं गहणं कट्टरमाईसु भइयत्वं । / __(piM0ni0 656) व्याख्या-आहार उपधिः शय्या एतानि त्रीण्यपि गृहिणां शीतकालेऽप्युष्णानि भवन्ति । तेन तेषां तक्रादिग्रहणमन्तरेणापि बाह्याभ्यन्तरोष्णतापेनाहारो जीर्यते । तत्राऽभ्यन्तरो भोजनवशात् । बाह्यः शय्योपधिवशात् । एतान्येवाहारोपधिशय्यारूपाणि त्रीणि वस्तूनि यतीनां ग्रीष्मकालेऽपि शीतानि भवन्ति । तत्राहारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुषु गृहेषु स्तोकस्तोकलाभेन बृहढेलालगनात्, उपधेरैकवारमेव वर्षाकालादर्वाक् प्रक्षालनेन मलिनत्वात्, शय्यायास्तु प्र्त्यास्न्नाग्निक्र्न्नाभावेन्। तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते जाठरोऽग्निः । तस्माच्चाग्न्युपघातादजीर्णबुभुक्षामान्द्यादयो दोषा जायन्ते । ततस्तक्रादिग्रहणं साधूनामनुज्ञातम् । तक्रादिनाऽपि हि जाठरोऽग्निरुद्दीप्यते । तेषामपि तथास्वभावत्वात् । कट्टरादिषु घृतवटिकोन्मिश्रतीमनादीनां ग्रहणं भाज्यम् । ग्लानत्वादिप्रयोजनोत्पत्तौ कार्यम्, न शेषकालमिति भावः । तेषां बहुलेपत्वात् गृद्धिज्ञ्क्त्वाच्च्। एतत्सर्वं प्रासङ्गिकम् । प्रस्तुतं तु लिप्तम् । तत्र च दातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति । येन च कृत्वा भिक्षां ददाति तदपि मात्रकं संसृष्टमसंसृष्टं वा । द्रव्यमपि सावशेषं निखशेषं वा । एतेषां च त्रयाणां पदानां परस्सरं संयोगतोऽष्टौ भङ्गाः । संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यम् 1 / संसृष्टो हस्तः संसृष्टं मात्रं निरवशेष द्रव्यम् 2 / संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यम् 3 / संसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेष द्रव्यम् 4 / असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यम् 5 / असंसृष्टो हस्तः संसृष्टं मात्रं निरवशेष द्रव्यम् 6 / असंसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेष द्रव्यम् 7 / असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यम् 8 / एतेषु चाष्टसु भङ्गेषु विषमेषु प्रथम-तृतीय-पञ्चम-सप्तमेषु कल्पते, सावशेषद्रव्ये सति pshcaatkrmaasmbhvaat| समेषु पुनर्न कल्पते, निरवशेषे द्रव्ये सत्यवश्यं पश्चात्कर्मसम्भवात् 9 / छर्दितं नाम उज्झितं त्यक्तमिति यावत् । तच्च द्विधा-अनन्तरं परम्परं च । यदशनादौ दीयमाने पृथिव्यादिषु षड्जीवनिकायेषु परिशाटिर्निरन्तरं पतति तदनन्तरं छर्दितं, यत्र तु सान्तरं पतति तत्परम्परं छर्दितम् । Page #67 -------------------------------------------------------------------------- ________________ जीयकप्पो सड्डू - ...56... छर्दितग्रहणे च षड्जीवनिकायविराधनादयो दोषाः सम्भवन्ति । तत्र च मधुबिन्दूदाहरणम् । तच्चेदं-- चम्पानगर्यां धर्मघोषो मन्त्री । तस्य प्रियङ्गुनाम्नी भार्या । एकदोत्पन्नवैराग्यः स प्रवब्राज । कालेनाधीतैकाद-- शाङ्गादिश्रुत एकाकिविहारप्रतिमाप्रतिपन्नो वारत्तयपुरेऽभयसेनराजाऽमात्यवारत्तयगृहे भिक्षार्थं गतः । भूमौ स घृतक्षीरबिन्दुनिपातादगृहीतभिक्ष एव गतः । क्षीरबिन्दौ मक्षिकाः समागताः । ता दृष्ट्वा तत्र गृहकोलिकः । तदुपरि दुष्टमार्जारः । तं प्रति कुतश्चिदासन्नग्रामागतराजपुत्रश्वा, तं प्रति वास्तव्यराजपुत्रश्वा । ततश्च शुनोः परस्परं युद्धे जायमाने तत् स्वामिनोर्युद्धमजनि । एतत्सर्वं गवाक्षस्थेन मन्त्रिणा दृष्टम् । ततश्च मन्त्रिणोत्तीर्य वारितौ श्वप्रभू । मन्त्री चिन्तयति-अत एव मुनिना भिक्षा न गृहीता । सञ्जातजातिस्मृतिर्दीक्षां लात्वा वारत्तयमुनिः सुंसुमारपुरे गत्वा देवकुले प्रतिमया स्थितः । इतश्च तत्र धुन्धुमारराजपुत्रीमङ्गारवतीं चण्डप्रद्योतो याचते । राजा न दत्ते । चण्डप्रद्योतेन पुरं वेष्टितम् । नैमित्तिकश्च श्रुतिं विलोकयन् रात्रौ बालकानि भापयति । तानि तं दृष्टवा यत्र देवकुले वारत्तकमुनिः प्रतिमया स्थितः तत्र गच्छन्ति । सहसा ' मा भैष्ट' इति साधुनोक्ते नैमित्तिको पृष्टः सन् राज्ञे वक्ति तव जयोऽस्ति । राज्ञा युद्धं कृतं । चण्डप्रद्योतो बद्धः पुनः सत्कार्य सन्मान्य पुत्री दत्ता । चण्डप्रद्योतः कियन्ति दिनानि स्वपुरे स्थापितः । ततश्चण्डप्रद्योतेन बलाल्पं दृष्ट्वा सा पृष्टा कथमहं बद्धः ? तयोक्तं मुनिप्रोक्तशकुनबलेन । ततश्चण्डप्रद्योतेन 'हे नैमित्तिक साधो ! तुभ्यं नम' इत्युपहासे कृते वारत्तकमुनिराप्रव्रज्यादिनादतीचारमपश्यन् बालव्यतिकरं स्मृत्वा प्रतिक्रम्य मुक्तिं गत इति 10 / एते दश ग्रहणैषणा दोषा भवन्ति । अथ ग्रासैषणादोषास्ते च पञ्च । यदुक्तम् - 'संजोअणा पमाणे इंगाले dhUma'kAraNe पढम' ' त्ति । गाथापूर्वार्द्धम् । तत्र पूर्वं संयोजना सा च द्विधा - बाह्या अभ्यन्तरा च । तत्र वसतेर्बहिरेव भिक्षामटन् साधू रसगृद्ध्या दुग्धदध्योदनादीनां द्रव्याणामनुकूलद्रव्यैः सह संयोजनं रसविशेषोत्पादनाय यत्करोति सा बाह्या संयोजना । अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयति । सा च त्रेधा - पात्रे कवले वदने च । तत्र यद् द्रव्यं यस्य रसविशेषाधायि तत्तेन सह पात्रे रसगृद्ध्या संयोजयति । यथा सुकुमारिकादिकं खण्डादिना सह । एषा पात्रेऽभ्यन्तरा संयोजना । यदा तु हस्तगतमेव कवलतयोत्पाटितं सुकुमारिकादिचूर्णं खण्डादिना सह संयोजयति तदा कवले । यदा पुनर्वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति यद्वा मण्डकादिकं पूर्वं प्रक्षिप्य पश्चात् गुडादिकं प्रक्षिपति तदा मुखे । रसगृद्ध्या च बाह्यद्रव्याणां संयोजनां कुर्वन्नात्मनो ज्ञानावरणीयादिकर्मपुद्गलसमूहैः सह संयोजनां करोतीति निषिद्धा संयोजना । वर्द्धिष्णुघृतादिनिगमनार्थं संयोगोऽनुज्ञातस्तीर्थकृदादिभिः । तत्परिष्ठापने पश्चादपि कीटिकादिबहुसत्त्वोपघातसम्भवेन बृहत्तरप्रायश्चित्तसम्भवात् । एवं ग्लानाद्यर्थमपि संयोजना न दुष्टा । यदुक्तम् - - Page #68 -------------------------------------------------------------------------- ________________ सङ्घ-जीयकप्पो |...57... 'रसहेउं संजोगो पडिसिद्धो कप्पए गिलाणट्ठा । जस्स व अभत्तछंदो सुहोचिओऽभाविओ जो य । / (piM0ni0 677) पिण्डाधिकाराच्च पिण्डविषयैवैषा संयोजनाऽभिहिता । एवमुपकरणविषयाऽपि साऽवगन्तव्या 1 / अथातिप्रमाणदोषः । तत्र साधोर्यावन्मात्रेण द्वात्रिंशत्कवलादिप्रमाणेनाहारेण भुक्तेन धृतिबलसंयमयोगा न हीयन्ते तावन्मात्रमाहारप्रमाणं भोजने विज्ञेयम् । कुकुड्यण्डकप्रमाणकवलापेक्षं पुनरेवमाहारमानमभिधीयतेऽबत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला' / / (piM0ni0 678) उदरभागापेक्षं त्वेवम् - 'अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वायपविआरणट्ठा छन्भागं ऊणगं कुज्जा' / / (piM0ni0 686) प्रकामनिकामप्रणीतभक्तपानातिबह्वाहारातिबहुवारभोजनादौ च प्रमाणातिक्रमदोषः स्यात् । यदुक्तम् - 'पगामं च निगामं च पणीअं भत्तपाणमाहरे । ऐबहुअं ऐबहुसो पमाणदोसो मुणेयब्बो' / / (piM0ni0 680) तत्र द्वात्रिंशदादिकवलेभ्यः परतो भुआनस्य प्रकामभोजनम् । तदेव च प्रत्यहं क्रियमाणं निकामभोजनम् । गलत्स्नेहं भोजनं प्रणीतम् । अतिशयेन निजप्रमाणातिरेकेण बहु अतिबहु । त्रिभ्यो वारेभ्यः परतो भोजनमतिबहुशः । अतिप्रमाणे च भोजने वमनातिसारमरणादयो दोषा भवन्ति । अतः प्रमाणातिक्रमो न कर्त्तव्यः प्रमाणयुक्तमेव च भोक्तव्यम् । तस्यैव गुणावहत्वात् । यदाह - 'अप्पाहारस्स न इंदियाई विसएसु संपवटुंति । नेव किलिस्सइ तवसा रसिएसु न मुज्झए आवि॥ तथा (पंचवस्तुक0 1392) 'हिआहारा मिआहारा अप्पाहारा य जे नरा । न ते विजा तिगिच्छंति अप्पाणं ते तिगिच्छिगा' / / (piM0ni0 684) 2 / अङ्गारं नाम यन्निर्दोषमप्याहारं भुआनः तद्गतविशिष्टगन्धरसास्वादवशतो जाततद्विषयमूर्छः सन्नहो ! मृष्टमहो ! सुसम्भृतं सुस्निग्धं सुपक्वं सुरसमित्येवं प्रशंसति तद्भोजनमङ्गारम्, चरणेन्धनस्य प्रदीप्तरागाग्निना अङ्गारसन्निभत्वापादनात् । यदुक्तं - 'तं होइ सइंगालं आहारेइ मुच्छिओ संतो' / (piM0ni0 655 पूर्वार्द्ध) 3 / धूमं नाम यन्निर्दोषमप्याहारं भुआनः तद्गतविरूपरसगन्धास्वादतो जाततद्विषयद्वेषः सन्नहो ! विरूपं Page #69 -------------------------------------------------------------------------- ________________ सङ्क-जीयकप्पो । ...58... कुथितमपक्वमसंस्कृतमलवणं चेति निन्दति तद्भोजनं धूमम् । द्वेषाग्निना चरणेन्धनस्य स धूमोप्म्त्व्क्र्न्नात्। आह च- 'तं पुण होइ सधूमं जं आहारेइ निंदतो' / / (piM0ni0 655 उत्तरार्द्ध) 4 / अकारणं नाम कारणाभावेऽप्याहारग्रहणम् । इह साधूनामाहारग्रहणकारणानि षट् भवन्ति । तानि cAmUni'veaNaveyAvacce इरिअट्ठाए अ संजमट्ठाए । तह पाणवत्तिआए छटुं पुण ध्म्म्चिण्ताए। / / (piM0ni0 698, पंचवस्तुक0 365) अस्या अर्थः-वेदना बुभुक्षारूपा पीडा तदुपशमनाय । यदुक्तं- 'नत्थि छुहाइ सरिसआ विअणा भुंजिज्ज तप्पसमणट्ठा' / (piM0ni0 663 पूर्वार्द्ध) तथा आचार्यादीनां वैयावृत्यकरणाय । यदाह- 'छाओ वेयावच्चं न तरै काउं अओ भुंजे । (piM0ni0 663 उत्तरार्द्ध) तथा ईर्यापथसंशोधनार्थम् । बुभुक्षितो हि ध्यामललोचनत्वादित ईर्यापथं शोधयितुं न शक्नोति । तथा संयमः प्रत्युपेक्षणाप्रमार्जनादिलक्षणः तदर्थं तत्परिपालननिमित्तम् । तथा प्राणप्रत्ययार्थं प्राणधारणार्थम् । षष्ठं पुनः धर्मचिन्तार्थं सूत्रानुचिन्तनादिरूपधर्मध्यानाभिवृद्ध्यर्थं भुजीतेति क्रियासम्बन्धः । षड्भिस्तु कारणैः साधुन भुञ्जीत । तानि cemAni'Ayake उवस्सग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदयातवहेउं सरीरखुच्छेयणट्ठाए'' / / (piM0ni0 702) अस्या अर्थ:-आतङ्के ज्वराजीर्णादावुत्पन्ने सति नाश्नीयात् । तथा उपसर्गे राजस्वजनादिकृते देवमनुष्यतिर्यक्कृते वा सआते सति तितिक्षार्थमुपसर्गसहनार्थं न भुञ्जीत । तथा ब्रह्मचर्यगुप्तिष्वित्यत्र षष्ठ्यर्थे सप्तमी । ततोऽयमर्थः-ब्रह्मचर्यगुप्तीनां परिपालनाय न जेमेत् । तथा प्राणिदयाहेतोः वर्षे वर्षति महिकायां वा पतन्त्यां प्राणिदयार्थं नाश्नीयात् । सूक्ष्ममण्डूक्यादिसंसक्तायां वा भूमौ प्राणिदयार्थमटनं परिहरन्न भुजीतेति भावः । तथा तपः चतुर्थादिलक्षणं तद्धेतोः तत् करणनिमित्तं नाद्यात् । तथा शिष्य निष्पादनादिसकलकर्त्तव्यतानन्तरं पश्चिमकाले-पाश्चात्यवयसि संलेखनाकरणेन यावज्जीवानशनप्रत्याख्यानकरणस्यात्मानं योग्यं कृत्वा शरीरस्य व्यवच्छेदार्थं भोजनं परिहरेत् नान्यथा । यतः शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमशनप्रत्याख्यानकरणे जिनाज्ञाभङ्गः । ततश्च यानि षडाहारग्रहणकारणान्यभिहितानि (तानि) विनापि बलरूपादिनिमित्तं रसगृद्धया वा य आहारो गृह्यते तदकारणं भोजनम् । तथा कारणानि यान्याहारग्रहणविषये प्रदर्शितानि तेषु समुत्पन्नेष्वप्याहाराग्रहणे दोषः । ननु आहाराग्रहणं तपोरूपं तपश्च परमपदप्रापणप्रवणकारणगणाग्रेसरम् । अतः कथं तस्मिन् विधीयमाने दोषसम्भवः ? भवानुबन्धिसावधव्यापारनिबन्धनत्वाद् दोषापत्तेः । सत्यम्, परं तपोऽपि जिनाज्ञयैव विधीयमानं सिद्धिनिबन्धनं सम्पद्यते । अन्यथा तु क्रियमाणं तदपि भवानुबन्ध्येव भवेत् । अतस्तस्मिन् तथाविधे दोषापत्तिरपि सम्भाव्यते इति 5 / इति पञ्च ग्रासैषणादोषाः । सर्वे मीलिताः Page #70 -------------------------------------------------------------------------- ________________ - जीयकप्पो सड्डू - ...59... सप्तचत्वारिंशद् भवन्ति । इत्युक्तमाधाकर्मादिदोषस्वरूपम् । अथैतेषु षोडशोत्पादनादोषाणां (चतुर्णां ) ग्रासैषणादोषाणां च साधुप्रभवत्वात् तेषु न श्राद्धानां प्रायश्चित्तसम्भवः । षोडशोद्गमदोषेषु गृहस्थप्रभवत्वात् सर्वेषु एषणादोषाणां तूभयप्रभवत्वाद् येषु श्राद्धानां प्रायश्चित्तसम्भवो यथायोगं तेषु तेषु सङ्क्षेपेण प्रायश्चित्तमतिदिशति - गुरुग जईणमगाढे दिते कम्माइ लहु मीसाई । अज्झोयराइ गुरुगो लहु उद्दिसिए पणग ठविए । / 59 / / व्याख्या- 'गुरूग जइणमगाढे दिंते कम्माइ' त्ति । यतीनामगाढे तथाविधग्लानादिगाढकार्याभावे आधाकर्म्मादिगुणे गुणवदुपचारादाधाकर्मादिदोषवदन्नपानादि ददानस्य श्राद्धस्य चतुर्गुरु प्रायश्चित्तं भवतीति । एवमग्रेऽपि भावना कार्या । अत्रादिशब्दात् कर्मसमुद्देशाद्यौद्देशिक भेदत्रयम्, पाखण्डिमिश्र-- जातयतिमिश्रजातरूपमिश्रजातान्त्यभेदद्वयम्, बादरप्राभृतिका, सप्रत्यपायपरग्रामाभ्याहृतम्, अचित्तगुरुद्रव्यपिहितम्, अनन्तकायानन्तरनिक्षिप्तपिहितसंहृतानि तथा दायकदोषमाश्रित्य प्रगलत्पादुकारूढौ, द्वित्रिचतुरिन्द्रियानन्तकायोपद्रवं कुर्वाणा, पञ्चेन्द्रियोपद्रवं कुर्वाणायाः शास्त्रान्तरे षड्लघुकस्योक्तत्वात् पञ्चेन्द्रियगाढपरितापं कुर्वाणा च, सचित्तानन्तकायोन्मिश्रम्, अनन्तकायाऽपरिणतम्, अनन्तकायनिरन्तरछर्दितं गृह्यते । ततः कर्मोद्देशादिदोषवदन्नपानाद्यपि ददानस्य श्राद्धस्य चतुर्गुरु प्रायश्चित्तं भवतीति भावः । तथा 'लहुग मीसाई' ' त्ति । मिश्रजातेऽन्त्यभेदद्वये चतुर्गुरुप्रायश्चित्तस्योक्तत्वात् शेषयावदर्थिकमिश्रजातादिदोषवदन्नपानादि ददानस्य श्राद्धस्य चतुर्लघु प्रायश्चित्तं भवति । अत्राप्यादिशब्देन कर्मेद्दशम्, प्रकाशकरणरूपप्रादुष्करणान्त्यभेदम् क्रीताऽऽद्यभेदत्रयम्, लौकिकप्रामित्यपरावर्त्तिते, निष्प्रत्यपायपरग्रामाभ्याहृतम्, लिप्तोद्भिन्नम्, कपाटोद्भिन्नम्, उत्कृष्टमालापहृतम्, त्रिविधमप्याच्छेद्यम्, त्रिविधमप्यनिसृष्टम्, निर्मिश्रकर्दमम्रक्षितम्, अप्कायम्रक्षितभेदौ पुरः कर्मपश्चात्कर्मणी, गर्हिताचित्तम्रक्षितम्, अगर्हितसंसक्ताचितम्रक्षितम्, तेजोवायुप्रत्येकवनस्पतित्रसकायनिरन्तरनिक्षिप्तपिहितसंहृतोन्मिश्राणि तथा दायकदोषमाश्रित्य स्थविरादय आद्याः सप्तविंशतिर्दायकाः, पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनामुपद्रवं कुर्वाणा, द्वित्रिचतुरिन्द्रियानन्तवनस्पतीनां गाढपरितापं कुर्वाणा, पञ्चेन्द्रियस्यागाढपरितापं कुर्वाणा दात्री च पृथिव्यादिष्वनन्तरछर्दितं च गृह्यन्ते । तथा - 'अज्झोयराइ गुरूगो' त्ति । अध्यवपूरकाद्यभेदे लघुमासस्याभिधास्यमानत्वादन्त्यभेदद्वयं ग्राह्यम् । ततोऽध्यवपूरकान्त्य भेदद्वयादिदोषवदन्नपानादि ददानस्य श्राद्धस्य गुरुकं गुरुमासः प्रायश्चित्तं भवति । अत्र पुनरादिशब्दतश्चतुर्विधं कृतौद्देशिकम्, मध्यमं मालापहृतम्, Page #71 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो अनन्तकायपरम्परनिक्षिप्त-पिहित-संहृतोन्मिश्रानन्तकायनिरन्तरनिक्षिप्त-पिहित-संहृतानि, दायकदोषमाश्रित्य पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां गाढपरितापं कुर्वाणा द्वित्रिचतुरिन्द्रियानन्तवनस्पतीनामगाढपरितापं कुर्वाणा, पञ्चेन्द्रियाणां सङ्घट्ट कुर्वाणा, च मिश्रानन्तकायोन्मिश्रम् अनन्तकायपरम्परछर्दितम् , मिश्रानन्तकायनिरन्तरछर्दितम् च गृह्यन्ते । तथा 'लहु उद्दिसिए' / त्ति । कृतोद्देशकोद्दशादिषु प्रागपि प्रायश्चित्तस्याभिहितत्वादत्रौद्देशिकशब्देनोद्दिष्टोद्देशाद्यौद्देशिकाद्यभेदचतुष्टयं गृह्यते । ततश्च उद्दिष्टोद्देशादिभेदचतुष्टयदोषवदन्नपानादि ददानस्य श्राद्धस्य लघुमासः प्रायश्चित्तं भवतीति । अत्रोपलक्षणत्वादुपकरणपूतिः, चिरस्थापना, प्रादुष्करणाऽऽद्यभेदः प्रकटकरणरूपः, परभावक्रीतम्, स्वग्रामाभ्याहृतम्, दर्दरोद्भिन्नम्, जघन्यमालापहृतम्, यावदर्थिकमिश्ररूपोऽध्यवपूरकाद्यभेदः, सेटिकादिपृथ्वीकायम्रक्षितम्, उदकार्द्ररूपमप्कायम्रक्षितम्, प्रत्येकवनस्पतिम्रक्षितम्, पृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु परम्परनिक्षिप्त-पिहित-संहृतानि, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु परम्परनिक्षिप्तपिहित-संहृतानि, दायकदोषमाश्रित्य कर्त्तयन्ती, लोढयन्ती, पिञ्जयन्ती, विकीर्णयन्ती, पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनामगाढपरितापं कुर्वाणा, द्वित्रिचतुरिन्द्रियानन्तकायवनस्पतीनां सङ्घद्धं कुर्वाणा च । मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पत्युन्मिश्रम् , मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिपरिणतम्, सचित्तपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिषु परम्परछर्दितम् , मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिषु निरन्तरछर्दितं च गृह्यते । तथा 'पणग ठविए' 'त्ति । चिरस्थापनायां प्राग् लघुमासस्योक्तत्वाद् अत्र स्थापनाशब्देनेत्वरस्थापना गृह्यते । तत इत्वरस्थापनादोषवदन्नपानादि ददानस्य श्राद्धस्य पञ्चकं भिन्नमासः प्रायश्चित्तं भवतीति । अत्राऽप्युपलक्षणत्वात् सूक्ष्मप्राभृतिका, सरजस्कम्रक्षितम्, सस्निग्धरूपमप्कायमेक्षितम्, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतित्रसेषु परम्परनिक्षिप्तपिहितसंहतानि, दायकदोषमाश्रित्य पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां सङ्घट्ट कुर्वाणा, प्रत्येकानन्तबीजोन्मिश्ररूपं बीजोन्मिश्रम्, प्रत्येकानन्तबीजाऽपरिणतरूपं बीजाऽपरिणतम्, मिश्रपृथिव्यप्तेजोवायुप्रत्येकवनस्पतिषु परम्परछर्दितम्, प्रत्येकानन्तबीजेषु निरन्तरपरम्परछर्दितम्, मिश्रानन्तकायपरम्परछर्दितं च गृह्यते । ततः सूक्ष्मप्राभृतिकादिदोषवदन्नपानादि ददानस्य श्राद्धस्य पञ्चकं भिन्नमासः प्रायश्चित्तं भ्व्तीति। तथा प्रथममेषणादोषं शङ्कितमाश्रित्य दायकः साधोरन्नपानादि ददानो यं यं दोषं शङ्कते प्रागुक्ततत्तद्दोषप्रायश्चितवान् भवति । तथाऽनेकद्वीन्द्रियाद्युपघातं कुर्वन्त्यास्तु दात्र्या यावतां द्वीन्द्रियादीनामुपघातः कृतः तावन्ति स्वप्रायश्चित्तानि भवन्ति । Page #72 -------------------------------------------------------------------------- ________________ - जीयकप्पो ...61... सड - अयमर्थः-यद् यस्य द्वीन्द्रियादेरुपघातेऽत्र जीतकल्पे प्रायश्चित्तं भणितमस्ति तस्य स्वप्रायश्चित्तमुच्यते । तच्चैकस्य द्वीन्द्रियादेरुपघाते एकं स्वप्रायश्चित्तं भवति । द्वयोरुपघाते द्वे स्वप्रायश्चित्ते भवतः । त्रयाणामुपघाते त्रीणि तानि भवन्ति । यावद्दशानामुपघाते दश स्वप्रायश्चित्तानि स्युः । ततः परमेकादशादिषु बहुष्वपि यावदसङ्ख्येयेष्वपि द्वीन्द्रियादिषूपहतेषु दशैव स्वप्रायश्चित्तानि भवन्तीति । यदुक्तं सामाचार्याम् * 11 'एगाइदसंतेसु एगाइदसंतयं सपच्छित्तं । तेण परं दसगं चिय बहुसु वि सगलविगलेसु ' ( जइजीयकप्पो 156 ) अयमाधाकर्मादिषु प्रायश्चित्तविधिः 'गुरुग - जईणमगाढे'' इत्यादिगाथासंसूचितो यतिजीतकल्पोक्त- रीत्या ग्राहकसाध्वनुसारेणैव दायकस्यापि श्राद्धादेरुक्तोऽन्यत्र क्वापि तद्विधेः पृथगदर्शनादिति गाथार्थः । / 59 / / अथ साधोः पार्श्वाल्लेखशालाद्यात्मीयकार्यकारणे श्राद्धस्य प्रायश्चित्तं पादोनगाथाद्वयेन निरूपयतिसाहूहिं लेहसालं चिच्छि - चप्पुडिअ - रक्खडी - खडिअं । कयविक्कयमेसिमेहिं वा । / 60 / / सिसुकीलण - घरकम्मं कंकणिअ - कंडगाई पणकल्लं गणत्ति आहारपोअणाइ कारिं तहा । लहू तदब्भंगपयधुवणे । / 61 / / व्याख्या- साधुभिर्लेखशालां शिशुपाटनरूपां कारिते 'पणकल्ल' ' मित्यस्य द्वितीयगाथातृतीयपदवर्त्तिनः सर्वत्र योगात् यदि श्राद्धः कारयति तदा पञ्चकल्यं प्रायश्चित्तं भवति । एवं 'चिगिच्छ' 'त्ति । चिकित्सां रोगप्रतीकारम् । 'चप्पुडिअ ' ' त्ति । चप्पुटिकाम् । 'रक्खडी' ' त्ति । रक्षाटिकाम् । 'खडिअं' ' ति । खटिकाम् । 'सिसुकीलणे' ' त्ति । शिशुक्रीडनम् । 'घरकम्मं ' ' ति । गृहकर्म च ध्व्ल्न्चित्र्क्र्न्नादि। एतानि सर्वाण्यपि श्राद्धो यदि साधुभिः कारयति तदा श्राद्धस्य पञ्चकल्यं प्रायश्चित्तं भवतीति । 'कयविक्कयमेसिमेहिं व' ' त्ति । तथैतेषां साधूनां सम्बन्धिवस्तुनः क्रयविक्रययोः करणे । तथैतैर्वा साधुभिः स्वसम्बन्धिवस्तुनः क्रयविक्रययोर्विधापने च श्राद्धस्य पञ्चकल्यं प्रायश्चित्तं भवतीति प्रथमगाथाक्षरार्थः । कङ्कणिका कराभरणं कंडगं वलयं आदिशब्दादन्याभरणसमारचनादि । 'गणत्ति आहारपोअणाइ तह' ' त्ति । तथा गणेत्रिकाहारप्रोतनादि, आदिशब्दादन्यदप्येवंविधं साधुजनानुचितं गृहकर्म गृहस्थः साधुभिर्यदि कारयति तदा गृहस्थस्य पञ्चकल्यं प्रायश्चित्तं भवतीति । तथा 'लहू तदब्भंगपयधुवणे'' त्ति । तेषां साधूनां श्राद्धेन गात्राभ्यङ्गदाने पादधावने च श्राद्धस्य लघुमासः प्रायश्चित्तं भवतीति द्वितीयगाथाक्षरार्थः । / 60-61 / / Page #73 -------------------------------------------------------------------------- ________________ ___ सड्ड- जीयकप्पो अथ कारणे पार्श्वस्थादीनामवन्दनेऽपि श्राद्धानां प्रायश्चित्तं भवतीत्येतत्प्रतिपादयति - उपन्नकारणमि कीकम्मं जो न कुज्ज दुविहं पि । पासत्थाईआणं उग्घाया तस्स चत्तारि । / 62 / / (bR0ka0 4540) व्याख्या-श्रीसङ्घगच्छादिकार्येऽनन्यसाध्ये उत्पन्ने सति कृतिकर्म वन्दनकं यः श्राद्धादिर्न कुर्यात् द्विविधमपि अभ्युत्थानवन्दनकरूपम् । केषाम् ? पार्श्वस्थादीनां पार्श्वस्थावसन्न-कुशील-संसक्त-यथाछन्दानां किं तस्य प्रायश्चित्तम् ? इत्याह- 'उग्धाया तस्स चत्तार'' त्ति । 'उग्धाया नाम जं संतरं दाणं लघुमित्यर्थ' इति निशीथचूर्णिवचनादुद्घाता लघवः तस्य श्राद्धस्य चत्वारः चतुर्लघुप्रायश्चित्तं भवतीति भावार्थः । अत्र किञ्चित् पार्श्वस्थादीनां स्वरूपमावश्यकान्तर्गतवन्दननियुक्त्यादिगाथाभिः स्पष्टीक्रियते - 'सो पासत्थो दुविहो देसे सम्बे अ होइ नायबो । सबंमि नाणदंसणचरणाणं जो उ पासंमि' / / (A0ni0 1107) व्याख्या-स पार्श्वस्थो द्विविधो द्विप्रकारः तद्यथा-देशे देशतः सर्वस्मिन् सर्वतः । तत्राल्पवक्तव्यत्वात् सर्वत आह-सव्वंमी, त्यादि । सर्वस्मिन् । एष सर्वतः पार्श्वस्थः उच्यते इत्यर्थः । कः ? इत्याहज्ञानम् अभिनिबोधिकादि दर्शनं सम्यक्त्वं चारित्रम् आश्रवनिरोधः । एतेषां यः पार्श्वे तटे वर्तत इति वाक्यशेषः । ज्ञानादिषु नान्तर्गत इत्यर्थः । देशतः पार्श्वस्थमाह - 'देसंमि य पासत्थो सिज्जायरभिहडरायपिंडं वा । नीयं च अग्गपिंडं भुंजइ निक्कारणं चेव' / / (pra0sA0 105, A0ni0 1107) व्याख्या- 'देसमी' ति । देश एष देशतः पार्श्वस्थ उच्यते । कः ? इत्याह-यः शय्यातराभ्याहृत राजपिण्डमग्रपिण्डं च भुङ्क्ते निष्कारणमेव । तथा - 'कुलनिस्साए विहरै ठवणकुलाणि अ अकारणे पविसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई । / / (A0ni0 1107) व्याख्या-कुलनिश्रया विहरति, यानि कुलानि तस्याग्रे सम्यक्त्वं प्रतिपन्नानि तानि येषु ग्रामेषु नगरेषु वा वसन्ति तेषु गत्वा तेभ्य आहारादिकमुत्पादयतीत्यर्थः । तथा अकारणे कारणाभावेऽपि Page #74 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो स्थापनाकुलानि प्रविशन्ति (प्रविशति) / अथवा यानि लोके गर्हितानि कुलानि तानि स्थापितान्युच्यन्ते, तेषामपरिभोग्यतया जिनैः स्थापितत्वात् । तेभ्य आहारादिकमुत्पादयति । तथा सङ्घड्याः सततमाहारलौल्यतः प्रलोकनाय गच्छति । तथा संस्तवं द्विविधं-मातापित्रादिसम्बन्धयोजनारूपं पूर्वसंस्तवं श्वश्वादिनात्रकयोजनारूपं पश्चात्संस्तवं च करोति । उक्तः पार्श्वस्थः । साम्प्रतमवसन्नमाह - 'ओसन्नो वि अ दुविहो सव्वे देसे य तत्थ सव्वंमि । उडुबद्ध(अवबद्ध) पीढफलगो ठविअगभोई य मुणेयबो' / / (pra0sA0 106) व्याख्या-अवसन्नोऽपि च द्विविधो ज्ञातव्यो सर्वतो देशतश्च । तत्र सर्वतोऽवसन्नो य ऋतुबद्धपीठफलकः ऋतुबद्धकालेऽपि वर्षाकालं विनैवेत्यर्थः पीठफलकसेवकः । 'अबद्धपीठफलगो'' इतिपाठे तु यः पक्षस्याभ्यन्तरे पीठफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणं न करोति, यो वा नित्यावस्तृतसंस्तारकः सोऽबद्धपीठफलकः । तथा स्थापितकभोजी स्थापनादोषदुष्टप्राभृतिकाभोजी । देशावसन्नमाह - 'आवस्सय-सज्झाए पडिलेहण-झाण-भिक्ख अभत्तट्टे । आगमणे निग्गमणे ठाणे अ निसीअण तुय्त्त्त्ते'| / / (pra0sA0 107) व्याख्या-आवश्यकादिष्ववसीदन् देशतोऽवसन्न इत्योघतो गाथाक्षरयोजना । भावार्थस्त्वयंआवश्यकमनियतकालं करोति, यदि वा हीन्ण्-हीन्कायोत्स्र्गादिक्र्न्नात्। अतिरिक्तं वा अनुप्रेक्षार्थमधिकाधिककायोत्सर्गकरणात् । अथवा दैवसिके आवश्यके कर्त्तव्यं तद् रात्रिके करोति, रात्रिके कर्त्तव्यं देवसिके । तथा स्वाध्यायं सूत्रपौरुषीलक्षणम् अर्थपौरुषीलक्षणं वा, कुरुध्वमिति गुरुणोक्ते गुरुसंमुखीभूय किञ्चिदनिष्टं जल्पित्वा करोति न करोति वा, सर्वथा विपरीतं करोति कालिकवेलायाम् उत्कालिकमुत्कालिकवेलायां कालिकं वा । तथा प्रतिलेखनामपि वस्त्रादीनामावर्त्तनादिभिरूनामतिरिक्तां वा विपरीतां वा दोषैर्वा संसक्तां करोति । तथा ध्यानं धर्मध्यानं शुक्लध्यानं वा यथाकालं न ध्याय्ति। तथा भिक्षां न हिण्डते । गुरुणा वा भिक्षां नियुक्तो गुरुसंमुखं किञ्चिदनिष्टं जल्पित्वा हिण्डते । तथा भक्तार्थं भक्तविषयं प्रयोजनं सम्यग् न करोति । किमुक्तं भवति-न मण्डल्यां समुद्दिशति । काकशृगालादिभक्षितं वा करोति । अन्ये तु व्याचक्षते 'अभत्तट्ट' त्ति अभक्तार्थग्रहणं सकलप्रत्याख्यानोपलक्षणम् । ततोऽयमर्थः-प्रत्याख्यानं न करोति, गुरुणा वा भणितो गुरुसंमुखं किञ्चिदनिष्टमुक्त्वा करोति । आगमे नैषेधिकीं न करोति निर्गमने आवश्यकीं च । स्थाने ऊर्ध्वस्थाने निषीदने उपवेशने त्वग्वर्त्तने शयने एतेषु क्रियमाणेषु न प्रत्युपेक्षणां क्रोति। नापि प्रमार्जनां करोति । अथवा प्रत्युपेक्षणप्रमार्जने दोषदुष्टे करोति । गतोऽवसन्नः । साम्प्रतं kuzIlamAha'tiviho होइ कुसीलो नाणे तह दंसणे चरित्ते य । एसो अवंदणिज्जो पण्णत्तो वीय्रागेहिण्'| / / (pra0sA0 109) Page #75 -------------------------------------------------------------------------- ________________ सड्डीको - - व्याख्या - त्रिविधः त्रिप्रकारो भवति कुशीलः । कथमित्याह - ज्ञाने तथा दर्शने चारित्रे च । एष कुशीलोऽवन्दनीयः प्रज्ञप्तो भणितो वीतरागैः तीर्थकृद्भिः । प्रकारत्रयमेवाह ' 11 'नाणे नाणायारं जो उ विराहेइ कालमाईयं । दंसणे दंसणायारं चरणकुसीलो इमो होइ' ' व्याख्या - यो ज्ञानाचारं कालादिकं 'काले विणए' ' इत्यादिरूपं विराधयति स ज्ञाने ज्ञानकुशील उच्यते । यस्तु दर्शनाचारं निःशङ्कितत्वादिकं विराधयति स दर्शने दर्शनकुशीलः । चरणकुशीलोऽयं वक्ष्यमाणलक्षणो भवति । तमेवाह 1 ...64... 'कौअ भूईकम्मे पसिणापसिणे निमित्तमाजीवी । कक्ककुरुयाइ लक्खण उवजीवै विज्जमंताई' / " 11 ( pra0sA0 111 ) व्याख्या -कौतुकं नाम आश्चर्यम् । यथा मायाकारको मुखे गोलकान् प्रक्षिप्य कर्णेन निष्काशयति नासिकया वा । तथा मुखादग्निं निष्काशयतीत्यादि । अथवा परेषां सौभाग्यादिनिमित्तं यत् स्नपनादि क्रियते एतत्कौतुकम् । उक्तं च -- 'सोहग्गाइनिमित्तं परेसिं ण्हवणाइ कौयं भणिय' ' मिति (pra0sA0 112 ) / तथा भूत्यादिकर्म नाम यत् ज्वरितादीनामभिमन्त्रितेन क्षारादिना रक्षाकरणम् । 'जरियाइ भूइदाणं भूईकम्मं विणिद्दिद्वं इतिवचनात् । प्रश्नाप्रश्नं नाम यत् स्वप्नविद्यादिभिः शिष्टस्यान्येभ्यः कथनम् । उक्तं च तद्यथा सुविगविज्जाकहियं आइंखिणिघंटियाइकहिअं वा । जं सासइ अण्णेसिं पसिणापसिणं हवै एअं । / (pra0sA0 113 ) निमित्तमतीतादिभावकथनम् । तथा आजीवो नाम आजीविका । स च जात्यादिभेदः सप्तप्रकारः । taduktam'jAIkule गणे अ कम्मे सिप्पे तवे सुए चेव । सत्तविहं आजीवं उवजीवै जो कुसीलो u' / / तत्र जात्यादयः प्रागुक्तस्वरूपाः । तपः श्रुते प्रतीते । एनं सप्तविधमाजीवं य उपजीवति जीवनार्थमाश्रयते । जातिं कुलं वात्मीयं लोकेभ्यः कथयति, येन जातिपूज्यतया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति । अनयैव बुद्ध्या मल्लगणादिभ्यो गणेभ्यो गणविद्याकुशलत्वम्, कर्मशिल्पकुशलेभ्यः कर्मशिल्पकौशलं कथयति । तपस उपजीवना तपः कृत्वा क्षपकोऽहमिति जनेभ्यः कथयति । श्रुतस्योपजीवना बहुश्रुतोऽहमिति जनेभ्यः कथयति । इति सप्तविध आजीवनाकुशलः । तथा कल्को नाम प्रसूत्यादिषु रोगेषु क्षारपातनमथवा आत्मनः शरीरस्य देशतः सर्वतो वा रोध्रादिभिरुद्वर्त्तनम् । तथा कुरूका देशतः सर्वतो वा शरीरस्य प्रक्षालनम् । लक्षणं पुरुषलक्षणादि, विद्यामन्त्रौ प्रसिद्धौ । आदिशब्दान्मूलकर्मचूर्णादिपरिग्रहः । एतानि य उपजीवति स चरणकुशीलो, निरूपितः कुशीलः । अधुना संसक्तप्ररूपणामाह-- " Page #76 -------------------------------------------------------------------------- ________________ सड - जीयकप्पो ऽगोभत्तालंदा विव बहुरूअ नडुब एलगो चेव । संसत्तो सो दुविहो असंकिलिट्ठो य इयरो वा'॥ व्याख्या-गोभक्तयुक्तोऽलिन्दो गोभक्तालिन्दः । अलिन्दो भाजनविशेषः स इव । किमुक्तं भवतियथा अलिन्दे गोभक्तं-कुक्कुसा ओदनमवश्रावणमित्यादिसर्वमेकत्र मिलितं भवतीति संसक्त उच्य्ते। एवं यः पार्श्वस्थादिषु मिलितः पार्श्वस्थसदृशो भवति, संविग्नेषु मिलितः संविग्नसदृशः संसक्त इति । यथा वा नटो रङ्गभूमौ प्रविष्टः कथानुसारतस्तत्तद्रूपं करोति । एवं बहुरूप नट इव सोऽपि पार्श्वस्थादिमिलितः पार्श्वस्थादिरूपं भजते, संविग्नमिलितः संविग्नरूपमिति । यदि वा यथा-एडको लाक्षारसे निमग्नः सन् लोहितवर्णो भवति, गुलिकाकुण्डनिमग्नः सन् नीलवर्ण इत्यादि । स च द्विविधो द्विप्रकारः । तद्यथा-असङ्क्लिष्ट इतरश्च सक्लिष्टः । तत्रासङ्क्लिष्टमाह - 'पासत्थ अहाछदे कुसील ओसन्न पप्प एमेव । संसत्तो पियधम्मेसु चेव इणमो असंकिलिट्ठो'' / / (vya0sU0880) व्याख्या पार्श्वस्थे मिलितः पार्श्वस्थः, यथाछन्दे यथाछन्दः कुशीले कुशीलः, अवसन्नेऽवसन्नः, संसक्ते संसक्तः, तथा प्रियधर्मसु मिलितः प्रियधर्मा । एष असङ्क्लिष्टः संसक्तो ज्ञातव्यः । sakliSTamAha'paMcAsavappavatto जो खलु तिहिं गारवेहिं पडिबद्धो । इत्थिगिहि संकिलिट्ठो संसत्तो सो उ नायव्वो' / / / (vya0sU0 881, gu0vi0 3-98) व्याख्या-यः खलु पञ्चसु आश्रवेषु हिंसादिषु प्रवृत्तः, तथा त्रिभिर्गारवैरृद्धिरससातलक्षणैः प्रतिबद्धः । तथा स्त्रीषु गृहिषु प्रतिबद्धः स सङ्क्लिष्टः संसक्तो ज्ञातव्यः । व्यावर्णितः संसक्तः । इदानीं यथाछन्दमाह - 'उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो । एसो य अहाछन्दो इच्छाछन्दो य एग्त्त्त्था'| / / (vya0sU0 851, gu0vi0 3-99) व्याख्या-सूत्रादूर्ध्वमुत्सूत्रम् । तदाचरन् प्रतिसेवमानः तदेव यः परेभ्यः प्रज्ञापयन् वर्तते । एष यथाछन्दोऽभिधीयते । इच्छाछन्द इत्येकार्थः । यथाछन्द इच्छाछन्दश्चेति तस्य नामद्वयं भ्व्तीत्य्र्थ्ः। उत्सूत्रमित्युक्तमत उत्सूत्रं व्याख्यानयति - 'उस्सुत्तमणुवैष्टुं सच्छन्दविगप्पियं अणणुवाई । परतत्तिपवत्तो तितिणो अ एसो अहाछ्न्दो'| / / (vya0sU0 852, gu0vi03-100) Page #77 -------------------------------------------------------------------------- ________________ ...66... सड्ड - जीयकप्पो व्याख्या - उत्सूत्रं नाम यत्तीर्थकरादिभिरनुपदिष्टम् । तत्र या सूरिपरम्परागता सामाचारी । यथा-- नागिला रजोहरणमूर्ध्वमुखं कृत्वा कायोत्सर्गं कुर्वन्ति । चारणानां वन्दनके 'कथमपी'' त्युच्यते इत्यादि । साऽप्यङ्गोपाङ्गेषु नोपदिष्टेति तामप्यनुपदिष्टां शङ्केत । ततोऽनुपदिष्टमाह । स्वच्छन्देन स्वाभिप्रायेण विकल्पितं स्वेच्छाकल्पितमित्यर्थः । अत एवाननुपाति सिद्धान्तेन सहाघटमानकम् । न केवलमुत्सूत्रमाचरन् prajJApaya~zca यथाछन्दः । किन्तु यः परतप्तिषु गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः । तथा तिन्तिणो नाम यः स्वल्पेऽपि केनचित् साधुनाऽपराद्धेऽनवरतं पुनः पुनः झषन्नास्ते । अयमेवंरूपो यथाछन्दः । तथा - 'सच्छंदमैविगप्पिय किंची ( चि) सुहसाय - विगइपडिबद्धो । तिहिं गारवेहिं मज्जइ तं जाणाही अहाछंद' ' / / ( vya0sU0 853, gu0vi0 3 - 101 ) व्याख्या - स्वच्छन्दमतिविकल्पितं किञ्चित् तच्च लोकाय प्रज्ञापयति । ततः प्रज्ञापनगुणेन लोकाद् विकृतीर्लभते, ताश्च विकृती : परिभुञ्जानः स्वसुखमासादयति । तेन च सुखास्वादनेन तत्रैव रतिमातिष्ठते । तथा चाह-' - 'सुहसाय' ' सुखास्वादे विकृतौ प्रतिबद्धः । तथा तेन स्वच्छन्दमतिविकल्पितप्रज्ञापनेन लोकपूज्यो भवति । abhISTarasA~zcAhArAn प्रतिलभते वसत्यादिकं च विशिष्टम् । ततः स आत्मनः सभ्येभ्यो बहुमन्यते । तथा चाह-त्रिभिर्गारखैः ऋद्धिरससातलक्षणैर्माद्यति । य एवम्भूतस्तं यथाछन्दं जानीहीति । उक्तं यथाच्छन्दस्वरूपम् । ततः उक्तं पार्श्वस्थादीनां स्वरूपमित्यलं प्रसङ्गेनेति गाथार्थः । / 62 / / कन्नाहल--संडविवाहमाइ लहुगा लहू ढिल्लीणं । बलि- पिंड - सद्ध-बारसि - खण - नमणाइसु चउगुरुन्ने । / 63 / / व्याख्या-कन्याफले कन्याफलग्रहणे, शण्डविवाहे आदिशब्दात्तरुरोपणबलिपिण्डश्राद्धादावपि 'लहुग' ' त्ति । लघुकाः चतुर्लघुप्रायश्चित्तं भवतीत्यर्थः । तथा 'ढिउल्लीणं' ' ति । ढिउल्लिकानां वस्त्र - खण्डनिर्मितपुत्तलिकानां तु विवाहे क्रीडार्थं वा करणे लघुमासः । मतान्तरेण त्वत्रापि चतुर्लघव एव । अत्र मतान्तरमाह - तथा बलिविधाने, नदीकुण्डादिषु पित्रादीनां पिण्डप्रदाने, श्राद्धविधाने, द्वादशीभरणे, क्षणकरणे, नमने महामात्रादिकुदेवताप्रणामकरणे, आदिशब्दान्मिथ्यादृष्टितीर्थेषु स्नानादिष्वपि च 'चउगुरु' ' त्ति । चतुर्गुरु प्रायश्चित्तं भवतीत्यन्ये केचनाचार्याः प्रतिपादयन्तीति गाथाक्षरार्थः । / 63 / / > Page #78 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो अथ जिनप्रतिमाशातनाविषयं प्रायश्चित्तं निरूपयति - पूअंतपडिअबिंबे सासंचलकुंपिआइसंघट्टे । लहु-गुरुमासो थुक्काइ अविहिउज्जालणाईसु । / 64 / / व्याख्या-पूज्यमाने az2अमाने, उपलक्षणत्वात् स्नप्यमाने, स्थानात् स्थानान्तरं वा नीयमाने बिम्बे जिनप्रतिमारूपे प्रमादेन हस्तात्पतिते सति । तथा श्वासाञ्चलकुम्पिकादिसङ्घट्टे । श्वास आस्यनासिकाविनिर्गतः पवनः, अञ्चलः परिधानादिवस्त्रप्रान्तः, कुम्पिका वासकर्पूरादिभाजनविशेषः, आदिशब्दात्कलशभृङ्गारधूपदहनपिङ्गानिकादीनां परिग्रहः । ततस्तेषां सङ्घट्टे बिम्बस्य सङ्के लघुमासः । तथा 'गुरुमासो'' त्ति । गुरुमासः प्रायश्चित्तं भवति । कस्मिन् ? वदनोत्थनिष्ट्यूतलवस्पर्श, आदिशब्दाच्चरणघट्टनादौ । पुनः कस्मिन् ? अविधिना जिनप्रतिमोद्योतने, आदिशब्दादधौतपोतिका पूजनादौ चेति गाथार्थः । / 64 / / अथ देवगुर्वोराशातनायां सामान्येन यत्प्रायश्चित्तं भवति, गुरु-विषयायां चाशातनायां विभागतोऽपि यत् प्रायश्चित्तं स्यात्तदाह सामण्णं दुसु वि गुरू तिविहं गुरुणो पयाइ-संघट्टे । लहु-गुरु-चौलहु पणगं गुरुसंथाराइ-संघट्टे । / 65 / / व्याख्या-सामान्येन जघन्यादिविवक्षामन्तरेण 'दुसु वि'' त्ति । द्वयोरपि देवगुर्वाशातनयोः कृतयोर्गुरुमासः प्रायश्चित्तं भवति । विभागतस्तु गुरोः पादादिना सट्टे जघन्याशातनायाम, आदिशब्दात् श्लेष्मनिष्ठीवनलवस्पर्शनादौ मध्यमाशातनायां, गुर्वादेशाकरणविपरीतकरणापकर्णनपरुषभाषणादावुत्कृष्टाशातनायां च क्रमेण त्रिविधं प्रायश्चित्तं भवति । किं तदित्याह - 'लहुगुरुचौलहु' / त्ति । ल्घुमास्गुरुमास्च्तुर्ल्घूनि। तथाऽनाभोगादिना गुरोः संस्तारकस्यादिशब्दाद् गुरुपरिभोग्योपकरणाऽऽसनादेश्चरणादिना सङ्घट्टे ऽपणगं" भिन्नमासः प्रायश्चित्तं भवतीति गाथार्थः । / 65 / / अथ स्थापनाचार्यविषयं प्रायश्चित्तमाह - ___ठवणगुरुमि अठविए ठविए अ कमा पयाइलग्गंमि । भिन्न-लहु पडणाइसु लहु-गुरु तह नासिए भिन्नं । / 66 / / व्याख्या-स्थापनागुरावस्थापितेऽकृतमन्त्रन्यासे, स्थापिते कृतमन्त्रन्यासे च पादादौ लग्ने सति क्रमेण भिन्नं lghumaasshc। तथा तयोर्हस्तात् स्थापनाचार्यस्थानाद्वा प्रमादेन पातने आदिशब्दादवज्ञामोचनादौ क्रमेण Page #79 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो ...68... लघुमासगुरुमासौ । तथा नाशिते स्थापनाचार्ये भिन्नम् । मतान्तरेण तु गुरुमासः । अप्रत्युपेक्षिते भिन्नम्, अप्रत्युपेक्षितस्थापनाचार्यपुरतोऽनुष्ठानकरणे लघुमासः, स्वाध्यायशतं वा केचित् प्रतिपादयन्तीति गाथार्थः । / 66 / अथ जिनप्रतिमाशातनाविशेषविषयं प्रायश्चित्तमाह -- पडिमाइ भंगदाहे पलीवणाइसु पमायणाभोगा । पट्टिअ - पुत्थाईण वि नवकारणपुव्व लहुगाई । / 67 / / व्याख्या - प्रदीपन धाटिप्रपात - ग्रामभङ्गादिषु प्रमादानाभोगाभ्यां प्रतिमाया भङ्गे दाहे नाशने वा । तथा पट्टिका पुस्तकादीनामपि भङ्गादिषु नवकारणपूर्वं तानि प्रतिमादीनि नवानि कारयित्वेत्यर्थः 1 'लहुगाई'' त्ति । चतुर्लघुचतुर्गुरुषड्लघूनि क्रमाद् भवन्ति । मतान्तरेण पुनः प्रतिमायाः प्रदीपनादौ ज्वलने नमस्कारलक्षम् । हस्ताद्यवयवभङ्गे तु नमस्कारदशसहस्रीति गाथार्थः । / 67 / / अथ यतिद्रव्यपरिभोगे प्रायश्चित्तमाह - मुहपत्ति - आसणासु भिन्नं जलन्नाईसु गुरु लहुगाइ । जइदव्वभोगि इय पुण वत्थाइसु देवदव्वं वा । / 68 / / अथ साधारणदेवद्रव्यादिविषयं प्रायश्चित्तमाह ( dra0sa0 58 ) व्याख्या - मुखवस्त्रिकाऽऽसनशयनादिषु, अर्थाद् गुरुयतिसत्केषु परिभुक्तेषु भिन्नम् । तथा 'जलन्नाईसु' ' त्ति । यतिसत्के जले अन्ने, आदिशब्दात् वस्त्रादौ कनकादौ च । / / 1 / / 'धर्मलाभ इति प्रोक्ते दूरादुच्छ्रितपाणये । सूरये सिद्धसेनाय ददौ कोटिं नराधिपः ' " इत्यादिप्रकारेण केनापि साधुनिश्रया कृते लिङ्गिसत्के वा परिभुक्ते सति 'ऽगुरुलहुगाई' त्ति । क्रमेण गुरुमासश्चतुर्लघव आदिशब्दाच्चतुर्गुरवः षड्लघवश्च स्युः । अयमर्थः - गुरुसत्के जले परिभुक्ते 1ई । अन्ने 4 वस्त्रादौ भी कनकादौ 6 प्रायश्चित्तानि भवन्ति । यतिद्रव्य भोगे 'इय' ' त्ति । एवं प्रकारः प्रायश्चित्तविधिरवगन्तव्यः । अत्रापि पुनर्वस्त्रादौ देवद्रव्यवत् वक्ष्यमाणदेवद्रव्यविषयप्रकारवत् ज्ञेयम् । अयमर्थः - यत्र गुरुद्रव्यं भुक्तं स्यात् तत्राऽन्यत्र वा साधुकार्ये वैद्याद्यर्थं बन्दिग्रहादिप्रत्यपायापगमाद्यर्थं वा तावन्मितवस्त्रादिप्रदानपूर्वमुक्तं प्रायश्चित्तं देयमिति गाथार्थः । / 68 / / साहारण - जिणदव्वं जं भुत्तं असण-वत्थ - कणगाई । तत्थन्नत्थ व दिन्ने चौलहु - चउगुरुअ - छल्लहुगा । / 69 / / ( dra0sa0 59 ) Page #80 -------------------------------------------------------------------------- ________________ सड - जीयकप्पो । ...69... व्याख्या-साधारणद्रव्यं जिनद्रव्यं च यत् यावन्मानं भुक्तं स्वकार्ये व्यापारितं स्यात् । किं तदित्याहाशनं नैवेद्यादि वस्त्रं परिधापनिकादि कनकादि कनकरूप्यरूपकमौक्तिकादीनि । तस्मिंश्च तावन्मात्रे साधारणद्रव्ये देवद्रव्ये वा त्रिविधे जघन्यमध्यमोत्कृष्टरूपेऽशनादौ वस्त्रादौ कनकादौ च तत्र तस्मिन्नेव देवस्थाने चैत्यादौ अन्यत्र वा चैत्यादौ दत्ते सति चतुर्लघुचतुर्गुरुषड्लघूनि , प्रायश्चित्तानि यथाक्रमं भवन्ति । तस्मिन् तावन्मात्रे पुनरनर्पिते एतत्प्रायश्चित्ताङ्गीकरणेऽपि न शुद्धिरिति भावः । देवरथहारवणे पट्टिकापुस्तिकाकवलीजपमालानाशने क्वचिद् गुरुमासो दृश्यते । क्वचित्तु जपमालानिर्गमने एक कल्यम् । सम्यक्त्वविषयाः पञ्चाप्यतिचारा दर्शनाचारातिचारेष्वेवान्तर्भूता इति न तेषां पृथक् प्रायश्चित्तं प्रतिपादितमिति गाथार्थः । / 69 / / उक्तं दर्शनाचारातिचारविषयं प्रायश्चित्तम् । सम्प्रति चारित्राचारातिचारविषयप्रायश्चित्तप्रतिपिपादयिषया प्रथमं प्रथमाणुव्रतविषयं तदाह - पुढवाइ-घट्टणाऽगाढ गाढपीडा-वहे अकजमि । भिन्नं लहु-गुरु लहुगा दस पुरओ सबेहि वि दसगं । / 7 / / व्याख्या-इह च निषिद्धस्याचरणे तावत् प्रायश्चित्तम् । गृहिणश्च सार्थिका स्थावरकायहिंसा न निषिद्धा, निरर्थिका पुनर्निषिद्धैव । यदुच्यते ग्रन्थान्तरे - 'थूला सुहुमा जीवा संकप्पारंभओ अ ते दुविहा । सावराह निरवराहा साविक्खा चेव निरविक्खा'' / / (गाथासहस्री 70, रत्नसञ्चयः 237) अस्या अक्षरगमनिका-इह प्राणिवधो द्विविधः-स्थूलः स्थूलजीवानां सूक्ष्मः सूक्ष्मजीवानाम् । तत्र स्थूला द्वीन्द्रियादयः सूक्ष्माश्चेकेन्द्रियाः, न तु सूक्ष्मनामकर्मोदयवर्तिनः । तेषां उपघाताऽभावात् स्वयमायुःक्षयेणैव मरणात् । तत्र गृहस्थानां स्थूलप्राणिवधान्निवृत्तिः न तु सूक्ष्मवधात् । पृथिवीजलादिषु सततमारम्भप्रवृत्तत्वात् । विंशोपकाः 10 / स्थूलप्राणिवधोऽपि द्विधा-सङ्कल्पज आरम्भजश्च । तत्र सङ्कल्पान्मारयाम्येनमिति मनःसङ्कल्पाज्जातः सङ्कल्पजः । आरम्भश्च कृष्याद्यारम्भप्रवृत्तस्य द्वीन्द्रियादिव्यापादनम् । तत्र श्राद्धानां सङ्कल्पजात् निवृत्तिरस्ति न पुनरारम्भजात् । अन्यथा शरीरकुटुम्बनिर्वाहाभावात् । vi0 5 / सङ्कल्पजोऽपि द्विधा-सापराधो निरपराधश्च । तत्र निरपराधान्निवृत्तिर्न सापराधात् । सापराधे तु गुरुलाघवचिन्तनं-यथा गुरुरपराधो लघुर्वा । viM0 21 / सापराधेऽपि सापेक्षनिरपेक्षक्रिययोः सर्वत्र सापेक्षेणैव भवितव्यं न तु निरपेक्षेण तस्य दयापरिणामाभावात् । viM0 1 1, एवं सर्वप्रकारैर्जीववधनिवृत्तेर्विंशतिविंशोपकः साधुः। सपादविंशोपकश्च श्राद्धो दयाव्रतमाश्रित्येत्यर्थः । ततोऽकार्ये कारणाभावे पृथिव्यादीनां पृथिव्यप्तेजोवायु Page #81 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो ...70...] प्रत्येकवनस्पतीनां मनाक् संसर्शनं-सङ्घट्टनम् । अत्राह-ननु पृथिव्यादीनां चतुर्णां घटते सङ्घट्टनम् । अप्कायस्य तु कथं सचट्टनं सम्भवति ? तस्य द्रवरूपत्वेन स्पर्शमात्रेऽपि विनाशसम्भवात् । उच्यतेघटादिस्थस्याप्कायस्यापि मनाक् करचरणादिना चालने सङ्घट्टः सम्भवति । पीडा परितापनमुच्यते । तच्च द्विधा-अगाढं गाढं च । तत्र संमर्दनचालनाद्यैर्बहुतरं पीडोत्पादनमगाढं, बहुतमपीडोत्पादनं च गाढम् । वध उपद्रवः सर्वथा जीवविनाशः । स च पृथिव्यग्न्योरत्यन्तसम्मर्दनाद्यैरप्कायस्य तु वह्नितापनदण्डाद्यभिघातनपातनपादादिक्षालनादिना । वायोः तालवृन्ताभिघातादिना । वनसतेः पत्रपुष्पाकुरादित्रोटनादिभिः । ततश्चैषां पृथिव्यादीनां पञ्चानामपि प्रत्येकं सङ्घट्टने भिन्नमासः । अगाढपीडायां लघुमासः । गाढपीडायां गुरुमासः । वधे चतुर्लघु । 'दस पुरो'| 'सवेहि वि दसगं'' ति । दशानां परतस्तु सर्वेषामप्येकादशाद्यसङ्ख्येयपर्यन्तानां सङ्घट्टनादिषु दशकमेव स्वप्रायश्चित्तानां दीयते । तथा चोक्तं यतिजीतकल्पवृत्तौ - 'एगाइ-दसतेसु एगाइदसतयं सपच्छित्तं । तेण परं दसगं चिय बहुएसु वि सगलविगलेसु' / / __ (जइजीयकप्पो 156) अस्या अर्थः-एकादिषु दशान्तेषु पृथिव्यादिषु द्वीन्द्रियादिषु वोपहतेषु एकादि-दशान्तं स्वप्रायश्चित्तं भवति । यद्यस्य पृथिव्यादेभन्द्रियादेर्वोपघातेऽत्र जीतकल्पे प्रायश्चित्तं भणितमस्ति, तत्तस्य स्वप्रायश्चित्तमुच्यते । तदेकस्य पृथिव्यादेईन्द्रियादेर्वा उपघाते एकं स्वप्रायश्चित्तं भवति । द्वयोद्धे । त्रयाणां त्रीणि । यावद् दशानामुपघाते दश । 'तेने'' ति । पञ्चम्यर्थत्वात्तृतीयायाः । ततः परमेकादशादिषु बहुष्वपि यावद् सङ्ख्येयेष्वपि सकलविकलेषु पञ्चेन्द्रियविकलेन्द्रियेषु उपलक्षणत्वात् पृथिव्यादिषु वोपहतेषु दशकमेवदशैव स्वप्रायश्चित्तानि दातव्यानि भवन्तीत्यर्थः । / 70 / / अथ विकलेन्द्रियानन्तकाय-पञ्चेन्द्रियविषयं प्रायश्चित्तमाह - विगलाणां ते सहसाणाभोगे वि लहु गुरु-लहुग-गुरुगा । पंचेंदिए पमाया गुरु - लहुअ- गुरुग- छलहुगा । / 71 / / व्याख्या-द्वित्रिचतुरिन्द्रियानन्तकायानां सहसाणाभोगे वि'' त्ति । अपिशब्दस्य वाऽर्थत्वात् सहसाकारादनाभोगाद्वा प्रत्येकं सङ्घट्टनाऽगाढपरिताप-गाढपरितापोपद्रवेषु यथासङ्ख्यं 'लहु-गुरु-लहुग गुरुग' त्ति । लघुमासगुरुमासचतुर्लघुचतुर्गुरूणि स्युः । अत्र पञ्चेन्द्रियाणां प्रमादान्निष्प्रयोजनं सचट्टादिषु जातेषु 'गुरु-लहुअ-गुरुअ-छलहुग'' त्ति । यथाक्रमं गुरुमास-चतुर्लघु-चतुर्गुरु-षड्लघूनि प्रायश्चित्तानि स्युः । अत्र पञ्चेन्द्रियसङ्घट्टः तदहर्जातमूषकगृहकोलिकादिविषयो द्रष्टव्य इति गाथार्थः । / 71 / / पुनरपि प्रथमाणुव्रतविषयमेव विशेषमाह - Page #82 -------------------------------------------------------------------------- ________________ sar3a-जीयकप्पो ....71... अगलिअजलछड्डण-ण्हाण-पाण धुअ-ताव-घट्टणाइ छगुरु । पणकल्लं संखारय कोलिअ - कीडिअघराईसु । / 72 / / व्याख्या-अगलितजलस्य छर्दने त्यागे स्नाने तेनैव शरीरस्य प्रक्षालने 'पाण'' त्ति । तस्यैव पाने, धावने तेनैव वस्त्रादिक्षालने, तापने तस्यैवोष्णीकरणे । आदिशब्दादुत्कालनाधिश्रयणादिदानेऽपि च षड्गुरुकं प्रायश्चित्तं भवति । तथा 'पणकल्लं' ति । पञ्चाभक्तार्थाः पञ्चाचाम्लानि पञ्चैकाशनानि पञ्च पूर्वार्द्धाः पञ्च निर्विकृतिकानीत्येवंरूपं पञ्चकल्यं प्रायश्चित्तं भवति । केषु ? 'संखारये'' त्यादि । 'व्याख्यानतो विशेषार्थप्रतिपत्तिर्भवती'' ति न्यायात् सङ्खारकस्य शोषे त्यागे वा, कोलिकानां लूतानां कीटिकानामुपदेहिकादीनां च गृहादिषु भग्नेषु, आदिशब्दाद् शुषिरवृत्यादिषु स्नानजलोष्णावश्रावणादिवाहनेऽशोधितेन्धनस्याग्नौ क्षेपे शिरसि कङ्कतकक्षेपेऽपि च भूरिजीवविराधनासम्भवात् पञ्चकल्यं प्रायश्चित्तं भवतीत्यर्थः । केचित्तु चतुर्गुरुकमेवाहुः । अन्ये चैतेषु पर्युषितगोमयस्थापनादिषु च षड्लघुकमेव । अन्ये पर्युषित (मेवं) गोमयस्थापने, पुजे वह्निदाने, त्रससंसक्तधान्यदलने, मत्कुणितशयनीयाद्यातपमोचने, चटकमालकभङ्गे, बहुवारं सूतिभवने तत्करणे चेति । निद्धंधसव्यापारत्वेन बहुजीवविराधनातश्च पञ्चकल्यम् । तथा सूतिकायां ही घरटिकोदूखलचूल्हिकादीनामप्रमार्जने भिन्नमासं प्रायश्चित्तं प्रतिपादयन्तीति गाथार्थः । / 72 / / अथ बहूनां द्वीन्द्रियादीनामुपद्रवे प्रकारान्तरेण प्रायश्चित्तविधिमाह - दु-ति-चौ-पणकल्ला वा बहूसु दु-ति-चौ-पणिदिएसु कमा । दसवारौवरि दस पण (? पण्णास) कल्ल संकप्प दप्पे अ । / 73 / / व्याख्या-वाशब्दः प्रकारान्तरवाचकः । ततः प्रागेकेन्द्रियविषयप्रायश्चित्तप्रतिपादनावसरे 'दस पुरओ सव्वेहि वि दसग'' मित्यत्र सर्वेषामपि पृथिव्यादीनां वक्ष्यमाणद्वीन्द्रियादीनां चैकाद्यसङ्ख्येयपर्यन्तानां सङ्घट्टादिषु दशकमेव स्वप्रायश्चित्तानां दीयत इत्यादिनैकः प्रकारः प्रतिपादितः तदपेक्षयाऽयमन्यः प्रकार इत्यर्थः । ततश्च समुदायेन बहुषु द्वित्रिचतुरिन्द्रियेषूपहतेषु क्रमेण द्वित्रिचतुःपञ्चकल्यानि प्रदेयानि । अयमर्थः द्वीन्द्रियेषु बहुषूपहतेषुढे कल्ये । त्रीन्द्रियेषु त्रीणि कल्यानीत्यादि । अथ सङ्कल्पदर्पाभ्यां द्वीन्द्रियादीनामुपद्रवे विशेषमाहदशानां वाराणामुपरि एतेषु द्वित्रिचतुःपञ्चेन्द्रियेषु जीवेषूपहतेषु सङ्कल्पतो दश कल्यानि क्षपणविंशतिः । दर्पतः पुनः पञ्चाशत्कल्यानि क्षपणशतमित्यर्थः । अत्र सङ्कल्पः प्रयोजनं दर्पो धावनवल्गनवरण्डाद्युल्लचनमल्लयुद्धादिः । अत्र केचिच्चैवं वदन्ति-एकस्मिन् द्वीन्द्रिये उपहते क्षपणं, बहुषु क्षपणचतुष्कम् । त्रीन्द्रिये क्षपणत्रयं, बहुषु क्षपणषट्कम् । चतुरिन्द्रिये क्षपणचतुष्कं, बहुषु क्षपणाष्टकम् । पञ्चेन्द्रिये दर्पण Page #83 -------------------------------------------------------------------------- ________________ सड- जीयकप्पो । ...72... प्रहारदाने गुरु, पीडने चतुर्लघु, मूर्छायां चतुर्गुरु, हस्तपादादिभङ्गे षड्लघु, उपद्रवे क्षपणदशकम् । दर्पण पञ्चेन्द्रियोपद्रवे पञ्चकल्यम् । प्रमादेन पञ्चेन्द्रियोपद्रवे क्षपणपञ्चकम् । आकुट्ट्या क्षपणविंशतिः । कल्पेन षड्लघु । दर्पादिस्वरूपं त्विदम् - 'आउट्टिआ उविच्चा दप्पो पुण होइ वग्गणाईओ । कंदप्पाइ पमाओ कप्पो पुण कारणे करणं । / / (यतिलक्षणसमुच्चय 100) एतस्या भावार्थ:-'संकप्प वग्गणाई'' त्यादिसप्तदशोत्तरशतगाथाव्याख्यावसरे सविस्तरं प्रतिपादयिष्यतीतीह नोच्यते इति गाथार्थः । / 73 / / अथ यथोक्तप्रायश्चित्तकरणासामर्थ्य तत्करणे प्रकारान्तरमाह - पणकल्लं पच्छित्तं अतरते जहकमेण काउं जे । कारिति दस चउत्थे दुगुणायंबिलतवे चेव । / 74 / / (vya0sU0 4185, ji0bhA0 304) व्याख्या-कल्यं ni0pu0e0AM0u0 रूपम् । तच्च पञ्चगुणं पञ्चकल्यं प्रायश्चित्तं पञ्चाभक्तार्थाः, पञ्चाचाम्लानि, पञ्चैकाशनानि, पञ्च पूर्वार्द्धाः, पञ्च निर्विकृतिकानीत्येवंरूपं बहुपञ्चेन्द्रियोपद्रवाद्यापन्नं 'अतरते'' त्ति । आलोचकान् पुरुषानतरतो यथाक्रमेण निर्विकृत्यादि यथोक्तप्रकारेण कर्तुमशक्नुवतो 'जे'' इति पादपूरणे 'अजेराः पादपूरणे'' इतिवचनात् । कारयन्ति दश चतुर्थान् गीतार्था इतिशेषः । अयमर्थः- एतत् पञ्चकल्यं तपो यथोक्तक्रमेण कर्तुमशक्नुवतः पुरुषान् दश चतुर्थान् कारयन्तीति । तथा 'चेव' त्ति । चैवशब्दस्य विकल्पार्थत्वात् द्विगुणाचाम्लतपो वा कारयन्ति । दशचतुर्थकरणासामर्थे विंशतिमाचाम्लानि कारयन्तीति भावः । / 74 / / तेषामपि करणासामर्थ्य किं विधेयम् ? इत्याह - एगासण-पुरिमड्ढा निम्बीगा दुगुणदुगुण पत्तेयं । पत्तेयासहदाणं कारिंति व संनिगासं तु । / 75 / / (vya0sU0 4186, ji0bhA0 305) व्याख्या-एकाशनकानि पुरिमा नि निर्विकृतिकानि 'दुगुणदुगुण पत्तेयं । ति । प्रत्येकं स्थानद्विगुणवृद्ध्या द्विगुणानि द्विगुणानि गीतार्थाः प्राक्तनप्राक्तनकरणासामर्थ्यवतः पुरुषान् कारयन्ति । अयमर्थःविंशत्याचाम्लकरणाशक्तौ चत्वारिंशदेकाशनानि, तदशक्तावशीतिं पूर्वार्द्धान्, तदशक्तावपि षष्टिशतं निर्विकृतिकानां वा कारयन्ति । 'ptteyaashdaannN'| ति । एतत् पञ्चसु कल्येषु एकैक कल्यं प्रत्येकमनवस्थित्या कर्तुमसहस्याऽशक्तस्यालोचकस्य दानमुक्तम् । 'कारिंति व संनिगासंतु' / त्ति। तुः पुनरर्थे वा शब्दोऽथवार्थे । Page #84 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो ...73... अथवा पुनरयमन्यः प्रकारः - सन्निकाशं सन्निभं वा कारयन्ति । इयमत्र भावना - श्राद्धादिर्यत्र पञ्चकल्याणमापन्नः तन्मध्यादाद्यं द्वितीयं तृतीयं वा यथाशक्त्यैकतरं द्वयादीनि वा यथोक्तप्रकारेण वहति, शेषमाचाम्लादिभिः प्रवेशयन्तीतिगाथाक्षरार्थः । / 75 / / पुनरन्यथानुग्रहप्रकारमाह चौ-तिग- दुगकल्लाणे एगं कल्लाणगं व कारिंति । जो जं तरै तं तस्स दिंति असहस्स झोसंति । / 76 / / ( vya0 sU0 4187 ) व्याख्या-यः कश्चिदालोचकः पञ्चकल्यतप आपन्नः पञ्च कल्यानि कर्त्तुं न शक्नोति, तं चत्वारि कल्यानि कारयन्ति । तथाप्यशक्तौ कल्यत्रिकं कल्यद्विकमेककल्याणकं वा कारयन्ति । किं बहूच्यते । यः पुमान् यद् यादृशं यावन्मात्रं वा तपस्तरति कर्त्तुं शक्नोति, तस्याशक्तस्य प्रभूतस्याप्यापत्तौ तत्तादृशं तावन्मात्रमेव च तपो ददति, गीतार्था इति गम्यते । यावन्मात्रं स्वशक्तिसद्भावं प्रवृत्तत्वेन तावत्तपसाऽपि तस्य शुद्धिसम्भवादन्यथा कदाचित्ततो गाढबाधासम्भवेन मनोविपरिणत्यादिसद्भावात् । यस्तदपि कर्त्तुं न शक्नोति तस्य किं कर्त्तव्यम् ? इत्याह- 'असहस्स झोसिंति' ' त्ति । असहस्यैककल्याणकादितपः करणेऽप्यसमर्थस्य सर्वं झोषयित्वा ह्रासयित्वा एकमभक्तार्थं ददति । अथवैकमाचाम्लं यावन्निर्विकृतिकं वा ददति । तदपि कर्त्तुमशक्तस्य न किमपि दद्यात् । मिथ्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थः । तथापि स शुद्धो भावशुद्ध्या प्रवृत्तत्वादिति । / 76 / / एतदेव दृढयन्नाह - एवं सदयं दिज्जइ जेणं से संजमो थिरो होइ । न य सव्वा न दिज्जइ अणवत्थपसंगदोसाओ । / 77 / / ( vya0 sU0 4188 ) व्याख्या- 'एव'" मिति । उक्तप्रकारेणालोचकस्य शक्तिमपेक्ष्य सदयं सानुकम्पं तपो दीयते येन तपसा प्रदत्तेन 'से'' त्ति । तस्य संयमः स्थिरो भवति संयमस्थैर्यं भवतीत्यर्थः । न च सर्वथा न दीयतेऽपि त्वेवं पूर्वोक्तप्रकारेण स्तोकं स्तोकतरं वा दीयते एवेति । कस्मादित्याह - 'अणवत्थे'' त्यादि । अनवस्था- प्रसङ्गदोषात् । यद्येवमेव शुद्धिर्भवति तर्हि पुनरप्येतत् प्रतिसेवामीत्यनवस्थाप्रसङ्गः । यद्वा - तद्दृष्ट्वाऽन्यस्यापि तत्पापकरणे निःशङ्कत्वं स्यादिति । भिन्न एव वा प्रसङ्गनामा दोषः । उपलक्षणत्वादाज्ञाभङ्गादयो भूयांसो दोषाः सम्भवेयुरिति गाथाक्षरार्थः । / 77 / / Page #85 -------------------------------------------------------------------------- ________________ सडक ...74... अथ द्वितीयाणुव्रतविषयं प्रायश्चित्तमाह गुरुमाइतिविहमोसे भिन्नं जाराइदोसदाणिन्ने । डाहणि (? डाइणि) - निहिलाहे लह गुरुगा चोरे जणसमक्खं । / 78 / / व्याख्या - इह किल द्रव्यक्षेत्रकालभावानाश्रित्योत्कृष्टादिभेदस्त्रिविधो मृषावादः । यदुक्तं 'निशीथचूर्णौमुसावाओ जाव राई भोअणम्, एएसिं इक्किकं तिविहम्, ते य इमे तिगभेदा - उक्कोसो मज्झिमो जहण्णो य । दव्वाइया चौहत्ति । उक्कोसमुसावाओ चउव्विहो - दव्वओ खेत्तओ कालओ भावओ । मज्झिमो वि चउव्विहो दव्बाइ । एवं जहण्णो वि चउव्विहो । एवं अदत्तादाणं दुवालसभेअम् । मेहुणंपि परिग्गहो वि राईभोयणंपि दुवालसभेदम् । उक्कोसं पुण दव्वं एवं भवै । बहुत्तओ सारओ वा मूल्लओ वा । एवं मज्झिमे वि तिन्नि भेया । जहण्णे वि तिन्नि भेया । उक्कोसे दव्वावलावे उक्कोसो मुसावाओ, मज्झिमे मज्झो, जहन्ने जहन्नो । एवं अदत्ताइसु जोअणिज्जं । खित्तओ जं जत्थ खित्ते अर्चितं मज्झिमं जहन्नं वा । कालओ जं जत्थ काले अर्चितं मज्झिमं जहन्नं वा । भावओ वि वण्णाइगुणेहिं उक्कोसं मज्झिमं जहन्नं वा । एवं बुद्धीए आलोएवं जोअणा कायव्वा' इति । तत्र त्रिविधेऽपि जघन्यमध्यमोत्कृष्टरूपे मृषावादे गुर्वादि प्रायश्चित्तं भवति । जघन्यमृषावादे गुरुमासः, मध्यममृषावादे चतुर्लघु, उत्कृष्टमृषावादे चतुर्गुरु च प्रायश्चित्तं भवतीति सर्वत्राऽपि भावना कार्या । केचिज्जघन्ये मध्यमे उत्कृष्टे पञ्चकल्यं च । अपरे पुनर्जघन्यादौ मासलघ्वादिकमाहुः । 'भिन्नं'' ति । 'जणसमक्ख' ' मित्यस्य गाथापर्यन्तवर्त्तिनः सर्वत्राऽपि योगाज्जनसमक्षं जारविलासिन्यादिदोषदानेऽन्ये पुनराचार्या भिन्नं प्राहुः । 'डाइणि' ' त्ति । लोकसमक्षमेवेयं डाकिनी, लब्धोऽमुत्रामुना निधिः, उपलक्षणत्वात् स्थितो वाऽस्य समीपेऽमुकनिक्षेप इत्यादिभणने लघुमासः, 'गुरुगत्ति' जनसमक्षमेव चौरोऽयं यतोऽमुकस्यानेनामुकं चोरितमित्यादिभणने गुरुकाश्चतुर्गुरव इति । एके तु चौरजारप्रभृतिकलङ्कदाने राटिरटने च जघन्ये चतुर्लघु मध्यमे स्वजनादिसमक्षे चतुर्गुरु उत्कृष्टे राजपर्यन्ते क्षपणद्वयम् । दण्डापितेऽशीतिसहस्राधिकं लक्षस्वाध्यायं चाहुः । केचित्त्वक्षरमषीमन्त्रभेदे चतुर्लघु इति कथयन्तीति गाथार्थः । / 78 / / चौलहु परपरिवायाब्भक्खाणासम्भराडिपेसुन्ने । रायकुलंते कलहे पणकल्लं दप्पभणिए अ । / 79 / / व्याख्या - परपरिवादे स्वभावादन्यदोषप्रकाशने अभ्याख्याने प्रकटमसद्दोषाध्यारोपे असभ्यराटिकादाने असभ्यवचनोच्चारपूर्वककलहे पैशून्ये प्रच्छन्नं सदसद्दोषाध्यारोपे च 'चौलहु' ' t । प्रत्येकं चतुर्लघु । 'राय' ति । राजकुलान्ते राजकुलं यावत् प्रसिद्धे कलहे कृते, दर्पेण च भणिते पञ्चकल्यम्, चशब्दाद् वक्ष्यमाणादत्तादानादिष्वपि दर्पेणाचरितेषु पञ्चकल्यमेव । यदुक्तम् Page #86 -------------------------------------------------------------------------- ________________ * जीयकप्पो सड - ...75... "मोसाइसु मेहुणवज्जिएसु दव्वाइवत्थुभिन्नेसु । हीणे मज्झुक्कोसे आसणमायामखमणाई । / 1 / / अहवा मोसादत्ते परिग्गहे मेहुणे अ परदारे । पत्तेयं पत्तेयं, दप्पेणं पंचकल्लाण' / / 2 / / मिति । / 79 / / अथ तृतीयाणुव्रतविषयं प्रायश्चित्तमाह लहु सहितणु अदिन्ने मज्झि - अनाए गुरु - लहुग-नाए । जिट्टे दसगमनाए सकलह-नाए त्थ (? छ) पण - कल्ला । / 80 / / व्याख्या-इह सामान्येन द्रव्यादि - चतुष्प्रकारेऽप्यदत्तादाने जघन्ये गुरु, मध्यमे चतुर्लघु, उत्कृष्टे चतुर्गुरु । यदुक्तं-- 'मोसाइसु मेहुणवज्जिएसु' त्तीत्यादि । एतत्सूत्रोक्तं तु विशेषतः पुनरेवं- 'लहु' ' त्ति । स्वगृहे तन्वदत्ते जघन्यादत्तादाने लघुः लघुमासः । 'मज्झि' ' त्ति । मध्यमे मध्यमादत्तादाने स्वगृहेऽज्ञाते गुरुः गुरुमासः तस्मिन्नेव ज्ञाते चतुर्लघु मतान्तरेण चतुर्गुरु । 'जिट्ठि'' त्ति । स्वगृहे उत्कृष्टादत्तादानेऽज्ञाते दशकं क्षपणानामिति गम्यते । 'सकलह ' ' त्ति । ज्ञाते चोत्कृष्टादत्तादाने राजकुलपर्यन्ते च कलहे सम्पन्ने षट् पञ्च कल्यानि षष्टिः क्षपणानामित्यर्थः । अन्ये तु स्वगृहेऽन्नादिचोरणे लघु, वस्त्रद्रव्यादौ गुरु, ज्ञाते च चतुर्लघु । स्वर्णादौ परकीये चोरिते क्षपणदशकम् । ज्ञाते कलहे च क्षपणदशकं स्वाध्यायलक्षयुतमिति । केचित्तु शुल्कचौर्यां 4 विश्वासघाते भी च प्राहुरिति गाथार्थः । / 80 / / अथ चतुर्थाणुव्रतविषयं प्रायश्चित्तविधिमाह - -- सहसापमायणाभोगि छलहु छगुरु अ चउगुरु सदारे । साइ छलहु - छगुरु-छल्लहु इत्तरियवयभंगे । / 81 / / व्याख्या-सहसाकारः पूर्वातिप्रवृत्तक्रीडाभ्यासतोऽविमृश्यकरणम् । प्रमादः कषायविषयादिलक्षणः । यदुक्तम् 'मज्जं विसयकसाया निद्दा विगहा य पंचमी भणिआ । एए पंच पमाया जीवं पाडंति संसारे' / / (सम्बोधसित्तरिरे - 73, रत्नसञ्चयः 325 ) अथवाऽज्ञानसंशयादिस्वरूपः । तथा चोक्तम् - 'माओ अ जिणिदेहिं भणिओ अट्टभेअओ । अन्नाणं संसओ चेव मिच्छानाणं तहेव य । / रागो दोसो मइब्भंसो धम्मंमि य अणायरो । जोगाणं दुप्पणीहाणं अट्ठहा वज्जिअव्वओ' / / (pra0sA0 1207, 1208, प्रमादपरिहारकुलकम् - 7, 8) त्ति । अनाभोगोऽत्यन्तविस्मृतिः । एतैः 'सदारे'' त्ति । स्वकलत्रविषये इत्वरिकव्रतभङ्गः कियत्कालावधि-- गृहीतनियमलोपोऽष्टम्याद्यङ्गीकृतनियमभङ्गो वा, तस्मिन् जाते सति षड्लघु - षड्गुरु - चतुर्गुरवो भवन्ति । Page #87 -------------------------------------------------------------------------- ________________ ड्ड - जयकप्पो ...76... अयमभिप्रायः- सहसाकारेण स्वदारेषु नियमभङ्गे षड्लघु, प्रमादेन षड्गुरु, अनाभोगेन चतुर्गुरु । केचित् सामान्येनैव स्वकलत्रविषयेऽष्टम्यादिगृहीतनियमभङ्गे फ्र, मतेन फ्रा, आदेशान्तरेण ण्का । 'वेसाइ छलहु' त्ति । वेश्यायां तु सहसाकारादिभिरित्वरिकनियमभङ्गे क्रमेण षड्लघु - षड्गुरु - षड्लघूनि भवन्ति । मतान्तरेण सहसाकारादिभिस्त्रिभिरपि नियमभङ्गे षड्गुरुकमेव । अन्ये त्वाहुः - स्वदारेत्वरव्रतभङ्गे वेश्येत्वरव्रतभङ्गे च षड्लघु इत्वरायां कियत्कालान्यपरिगृहीतायां स्वयं धृतायां वा गमने षड्गुरु । एवं स्त्रियाः स्वपुरुषेऽनाभोगादिभिरित्वरिकव्रतभङ्गे क्रमेण न । फ्रा । ण्का । सपत्न्या वारके न । इति गाथार्थः । / 81 / / पुनरत्रैव विशेषमाह आभोगे पणकल्लं दुण्ह कुलवहूइ मूलमविसंकं । सासंकमनाए पणकल्लं नाए छ पणकल्ला । / 82 / / व्याख्या - आभोगे नियमोऽस्ति ममेत्युपयोगे जानानस्येत्यर्थः । स्वदारवेश्यादिनियमभङ्गे प्रत्येकं पञ्चकल्याणम् । उक्तं च 'आभोगे पञ्चकल्लमिक्किक्के' ' / इह च स्त्री पुरुषो वा यो बलात्कारं करोति तस्येदमितरस्य तु पूर्वोक्तमेव । उभयसम्मत्या तूभयोरपि पञ्चकल्यम् । 'दुण्ह कुलवहूइ ' ' त्ति । तथा परस्त्रीकुलवधूगमने द्वयोरपि निःशङ्कयोर्मूलम् । पुनः श्रावकधर्मारोपः क्रियते, षाण्मासिकं वा तपो देयमिति 'छम्मासं बहुअपावे वी'' ति वचनात् । श्रीमहावीरतीर्थे उत्कृष्टतोऽपि षण्मासान्तमेवातिचारशुद्ध्यर्थं तपः स्यादिति हेतोः । मृदुस्वभावस्य तु पञ्चकल्यमेव 'जै संतप्पइ तो पंचकल्लाणमि' ति वचनात् । तथा 'सासंकमनाए' इत्यादि । साशङ्कयोर्द्वयोरपि लोकाऽज्ञाते सति पञ्चकल्यम् । 'नाए' इत्यादि । ज्ञाते तु लोकप्रसिद्धे सति साशङ्कयोर्द्वयोरपि षड् पञ्चकल्यानि स्वाध्यायलक्षयुतं पञ्चकल्यं तपो देयमित्यर्थः । / 82 / / पूर्वोक्तमेवार्थं प्रकारान्तरेणाह पण कल्ला दस कल्ला अनाय नाए बलाओकारिस्स । खवणसयं तीसाई व दसवेला जा उवरि मूलं । / 83 / / व्याख्या - बलात्कारिणः पुरुषस्य स्त्रियो वा शीलभङ्गेऽज्ञाते - लोकाप्रसिद्धे सति पञ्च कल्यानि । ज्ञाते लोकप्रसिद्धे च दश कल्यानि । 'खवणसय' ' मित्यादि । वारंवारमेवं कुर्वतस्तु दशवेला दश वारान् यावत् क्षपणशतं प्रायश्चित्तं भवति । पात्राद्यपेक्षया तु त्रिंशदादीनि वा चतुर्थानि भवन्ति । 'उवरि मूलं' 'ति । दशवेलानामुपरि साशङ्कयोरपि मूलं प्रागुक्तलक्षणम् । मृद्वोः पश्चातापिनोश्च पुंस्त्रियोः पञ्चकल्याणं वेति गाथार्थः H । / 83 / / Page #88 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो पणकल्ल व (? वु) डुकुमारी - मयपइया ओहओ अ परदारे । छग्गुरुग साइ खत्तिअदिआईसु । / 84 / / व्याख्या - बृहत्कुमारी प्रतीता, मृतपतिका विधवा तासु तथौघतः सामान्येन वक्ष्यमाणदासिकादिजघन्यादिपरस्त्रीविशेषं विना परदारेष्वज्ञातकुलाङ्गनासु गमने प्रत्येकं पञ्चकल्यम् । आदेशेन षड्गुरुकाः प्रायश्चित्तं भवति । विशेषतस्तु प्राह - 'छग्गुरु' ' इत्यादि । दासिकादिषु जघन्यपरस्त्रीषु गमने षड्गुरवः क्षत्रियाणीब्राह्मण्यादिषु मध्यमपरदारेषु गमने च षड्लघवश्च प्रायश्चित्तं भवतीति गाथार्थः । / 84 / / साम्प्रतमुत्तमपरस्त्रीगमनमधिकृत्य प्रायश्चित्तमाह . ठक्कुरपिआइ छग्गुरु दस पणकल्ला अनाय नाए वा । असिओ लक्खो मूलं पत्तं वाऽऽसज्ज पणकल्लं । / 85 / / व्याख्या -ठक्कुरो ग्रामाद्यधिपतिः तत्प्रियायां गमने, उत्तमपरदारगमने इत्येके । वाशब्दस्य चार्थत्वादज्ञाते जनाप्रसिद्धे, ज्ञाते जनप्रसिद्धे सति षड्गुरवो दश पञ्चकल्यानि च क्रमेण प्रायश्चित्तं भवन्ति । तथाहि लोकैरज्ञाते षड्गुरु, ज्ञाते पुनर्दश पञ्चकल्यानि क्षपणशतमित्यर्थः । 'असिओ लक्खो' ' इत्यादि । वाशब्द आदेशान्तरसूचकः । तत उत्तमपरकलत्रेण सह व्रतभङ्गेऽज्ञातेऽशीतिसहस्राधिकं स्वाध्यायलक्षं पञ्चचत्वारिंशत्कल्यानीत्यर्थः । ज्ञाते पुनर्मूलं प्रागुक्तलक्षणं च प्रायश्चित्तं भवति । 'पत्तं वे'" त्यादि । वाशब्दोऽथवार्थोऽथवेदमन्यदादेशान्तरं तृतीयमित्यर्थः । तत उत्तमपात्रमासाद्य पञ्चकल्यमेव वा । अतिप्रसिद्धपात्रस्य तु मूलस्याप्यापत्तौ पञ्चकल्यमेव प्रायश्चित्तं प्रदेयम् न मूलमित्याप्तोपदेशः । अन्ये तु स्त्रियं प्रत्येवमाहुः - 'सीलस्स बला भंगे लक्ख इत्थीइ सपणकल्लाणमि'' ति गाथार्थः । / 85 / / साम्प्रतमत्रैव विशेषमाह अथ स्त्रीविशेषगमनमधिकृत्य पुंसः प्रायश्चित्तमाह -- ...77... पणकल्लमनाए तीस - कल्ल नाए अछिप्पजाईसु । कल्लमणुतावि कीवे तिव्वभिलासे य पणकल्लं । / 86 / / व्याख्या - 'अछिप्पजाईसु' ' त्ति । अस्पृश्यजातिषु मातङ्गयादिपरस्त्रीषु गमनेऽज्ञाते जनाप्रसिद्धे पञ्चकल्याणम्, ज्ञाते तु त्रिंशत्कल्यानि स्वाध्यायलक्षयुतं पञ्चकल्याणमित्यर्थः । अन्ये तु केवलं स्वाध्यायलक्षमेवाहुः पञ्चाशत्क्षपणानीत्यर्थः । ' कल्लमणुतावि कीवे'' त्ति । 'व्याख्यानतो विशेषार्थप्रतिपत्ति' रिति न्यायात् क्लीबे क्लीबसेवनायां - नपुंसकसेवनायां अनुतापे पश्चात्तापे सति कल्यम् । तथा 'तिव्वभिलासे य पणकल्ल' मित्यादि । तीव्राभिलाषे तु पञ्चकल्यं प्रायश्चित्तं पुरुषस्य स्यादिति । यद्वा अनुतापिनः पश्चात्तापवतः क्लीबस्य । Page #89 -------------------------------------------------------------------------- ________________ सड्डू - जीयकप्पो ... 78... नपुंसकस्य कल्यम् । तीव्राभिलाषे तीव्रानुरागात् क्लिष्टाध्यवसायस्य तु पञ्चकल्यम्, चशब्दात् पुंस्त्रियोरपि हस्तभङ्गयां-हस्तकर्मादिकरणे चतुर्लघु । उभयोरपि गाढाऽऽकाङ्क्षायां सरागभाषायां च गुरोरालोचनं पुनरकरणेन च मिथ्यादुष्कृतदानमिति । स्वप्ने नियमभङ्गे नमस्काराधिकचतुर्विंशतिस्तवचतुष्ककायोत्सर्गः कार्य इति । 'समयं चउत्थ' मिति वचनादिति गाथार्थः । / 86 / / अथ पञ्चमाणुव्रतविषयं प्रायश्चित्तविधिमाह - - गुरु - लहुग - गुरुग तिविहे परिग्गहे उत्तमे व पणकल्लं । एगे असीअ लक्खं उविच्च भंगे इमं अन्ने । / 87 / / व्याख्या-द्रव्यादिविषये परिग्रहे जघन्यमध्यमोत्कृष्टभेदात्त्रिविधेऽपि यथाक्रमं गुरुचतुर्लघुचतुर्गुरुकाः प्रायश्चित्तं भवति । यदाह-- 'मोसाइसु मेहुणवज्जिएसु' ' इत्यादि । इह च पाठान्तरम् 'लहु-गुरु-चौलहु तिविहे परिग्गहे'' इति । तत्रेत्थं व्याख्या - त्रिविधेऽपि जघन्यमध्यमोत्कृष्टरूपे द्रव्यादिविषये परिग्रहे क्रमेण लघुमास - गुरुमास - चतुर्लघुकाः प्रायश्चित्तं भवति । उत्तमपरिग्रहनियमभङ्गविषये AdezAntaradvayamAha'uttame वे'' त्यादि । वाशब्द आदेशान्तरसूचनार्थः । तत उत्तमे परिग्रहे आदेशेन पञ्चकल्यं प्रायश्चित्तं भवति । 'गे' इत्यादि । एके पुनराचार्या उत्कृष्टपरिग्रहनियमभङ्गे अशीतिसहस्राधिकं स्वाध्यायलक्षमाहुः । 'उविच्च भङ्गे" इत्यादि । अन्ये पुनराचार्या इदमशीतिसहस्राधिकस्वाध्यायलक्षदानरूपं प्रायश्चित्तमुपेत्य - आकुट्ट्यादिना परिग्रहव्रत भङ्गे प्राहुः । अत्रापि दर्पेण परिग्रहव्रतभङ्गे पञ्चकल्याणं प्रायश्चित्तम् । 'अहवा मोसादत्ते ' ' इत्यादि वचनादिति गाथार्थ: / / 87 / / अथ गुणव्रतत्रयविषयं प्रायश्चित्तविधिमाह - दिसिवय अणत्थभंगे चउगुरु निक्कारणं च निसिभत्ते । पक्खाईए पगाढमायामयाईसु । / 88 / / को व्याख्या-1 - दिग्वतविषयेषु पञ्चस्वप्यतिचारेषु तथा अपध्यान - प्रमादाचरिता - 'धिकरणप्रदानपापोपदेशरू-- पचतुर्विधानर्थदण्डविरमणव्रतभङ्गे च प्रत्येकं चतुर्गुरुकं प्रायश्चित्तं भवति । तथा भोगोपभोगगुणव्रते निष्कारणं रोगधरणादिकारणं विना रात्रिभोजने चतुर्गुरु । एके तु कारणे रात्रिभोजने चतुर्गुरून्निष्कारणे षड्गुरूंश्च प्रायश्चित्तं प्राहुः । अथानर्थदण्डविरमणव्रतविषये किञ्चिद्विशेषतः प्रायश्चित्तविधि 'कोहे' इत्यादि । क्रोधे पक्षातीते पक्षाद्यतीते पक्षं चतुर्मासकं वाऽतिक्रम्यापि कृतावस्थाने तथा प्रगाढेषु पक्षाद्यतिक्रान्तेषु मायामदादिषु, लोभातिरेकतः परवञ्चनात्मिका माया, मदो जात्यादिरष्टप्रकार: पीठिकायां प्रागुक्तस्वरूपः, आदिशब्दात् प्रगाढलोभादिषु कलहादिषु च प्रत्येकं चतुर्गुरुकं प्रायश्चित्तं भवतीति । -- Page #90 -------------------------------------------------------------------------- ________________ सड्ड- जीयकप्पो _ ...79... 'चउगुरु' / इत्येतस्य पूर्वार्द्धप्रतिपादितस्य सर्वत्रापि योगादिति गाथार्थः । / 88 / / अथ यः श्राद्धादिः उपशामनशक्तौ क्रोधादीन् कुर्वन्तं पुमांसं नोपशामयति, तस्य किं प्रायश्चित्तम् ? इति प्रकरणागतं तत्प्रायश्चित्तविधिमाह जो जम्हा उवसमई विझवणं तेण तस्स कायद् । जो उ उवेहं कुज्जा सो पावै मासियं लहुयं । / 89 / / (ni0bhA0 2779, bR0ka0 2698) व्याख्याः-यो यस्मादुपशाम्यति निवृत्तानुशयो भवति, तेन तस्य 'विज्झवणं' विध्यापनं कर्त्तव्यं, प्रकरणात् क्रोधाग्नेरितिशेषः । शास्त्रान्तरेषु क्रोधादीनामग्न्याद्युपमानस्य सुप्रसिद्धत्वात् । 'जो उ उवेह' / मित्यादि। एवं सति यस्तु श्राद्धादिः तत्र शक्तोऽप्युपेक्षां कुर्यात् स प्राप्नोति मासिकं लघुकम्, तस्य लघुमासप्रायश्चित्तशोध्यं दूषणं भवतीति भावः । / 89 / / / अथ भोगोपभोगगुणव्रतेऽभक्ष्यनियमभङ्गविषयं प्रायश्चित्तमाह - महु-पंचुंबरि-फल-फुल्लमाइवयभंगि गुरुग अन्नाए । नाए छगुरु अनियमे पिसिआसव-मक्खणे दसगं । / 9 / / व्याख्या-मधु प्रतीतम्, पचोदुम्बरी- 'उदुम्बरवटप्लक्ष-काकोदुम्बरशाखिनाम्' / पिप्पलस्य च नाश्नीयात् फलं कृमिकुलाकुल्म्। / / (योगशास्त्रम् 3-42) इत्याद्युक्तरूपा । फलं वृन्ताकादि । पुष्पं म्धूकादि। आदिशब्दादुषितद्विदलहिमविषादिपरिग्रहः । एतेषां व्रतस्य नियमस्य भङ्गे 'अन्नाए'' त्ति । अज्ञाते ऽनाभोगेन इत्यर्थो, जाते सति 'गुरुग' त्ति । गुरुकाश्चतुर्गुरवः प्रायश्चित्तं भवतीति । 'नाए छग्गुरु'' त्ति । ज्ञाते आभोगे सति मधुप्रभृतीनां नियमभङ्गे षड्गुरु प्रायश्चित्तं भवति । अन्ये तु सामान्येन पञ्चोदुम्बरीफलपुष्पादिव्रतभङ्गे लघु, नमस्काराष्टशतं त्वेके । अपरे तु नियम विनाऽपि पञ्चोदुम्बर्यादिषु निषिद्धेषु भक्षितेषु चतुर्गुरु, नियमभङ्गे तु षड्गुरुकमाहुः । 'अनियमे'' इत्यादि । यस्य ब्राह्मणवणिजादेर्जातिस्वभावादेव पिशितादीनि न भक्ष्यन्ते तस्य निर्विषयत्वात्कदाचिदकृतनियमस्यापि पिशितासवम्रक्षणानाम् । तत्र पिशितं मांसम्, आसवो मद्यं, म्रक्षणं नवनीतम् । एतेषां भक्षणे दशकं क्षपणानामिति गम्यत इति गाथार्थः । / 90 / / ___ अथ भोगोपभोगगुणव्रत एवानन्तकायप्रत्येकवनस्पतिनियमविषयं प्रायश्चित्तं किञ्चिन्मांसासवविषयं विशेषप्रायश्चित्तं चाह चउगुरुणते चौलहु परित्तभोगे सचित्तवज्जिस्स । मंसासववयभंगे छग्गुरु चउगुरु अणाभोगे । / 91 / / व्याख्या - सचित्तवर्जकस्य श्राद्धादेः 'अन्न्ते। त्ति । अनन्तकायानां मूलकाकादीनां भक्षणे चतुर्गुरु प्रायश्चित्तं भवति । यदागमः Page #91 -------------------------------------------------------------------------- ________________ सङ्घ- जीयकप्पो ...80... 'सोऊण जिणपडिकुट्ठो अणंतजीवाण गायनिष्फन्नो । गेहीपसंगदोसा अणंतकाए अओ गुरुगा' / / 1 / / तथा सचित्तवर्जकस्यैव श्राद्धादेः 'परित्त'' त्ति । प्रत्येकपरिभोगे प्रत्येकाम्रादिफलपुष्पादिभोगे चतुर्लघु प्रायश्चित्तं भवति । तथा मांसासवयोः उपलक्षणत्वान्मधुनवनीतयोश्च 'वयभंगे'' त्ति । अनाभोगतः पृथग् वक्ष्यमाणत्वादत्राभोगतो ज्ञेयम् । ततश्चाभोगे सति व्रतस्य भङ्गे षड्गुरु । 'चउगुरु' त्ति । अनाभोगे सति मांसासवमधुनवनीतानां व्रतभङ्गे चतुर्गुरु प्रायश्चित्तं भवतीति गाथाक्षरार्थः । / 91 / / अथ भोगोपभोग एव विकृत्यादिनियमभङ्गविषयं देशावकाशिकव्रतविषयं पञ्चदशकर्मादानविषयं च प्रायश्चित्तमाह विगई-हाण-सचित्तासणाइ-भोगोवभोगभंगि लहु । चौलहु देसवगासे कम्मादाणे छगुरु गुरुगा । / 12 / / व्याख्या-विकृति-स्नान-सचित्तग्रहणेन द्रव्याशनपानखादिमस्वादिमविलेपनपुष्पादीनां भोग्यानामुपादानम् आसनादिकथनेन च वस्त्राभरणयानवाहनशयनासनोपानहादीनामुपभोग्यानामङ्गीकरणम्, ततो विकृति-स्नान-सचित्तासनादि-भोगोपभोगव्रतभङ्गे लघु । तथा देशावकाशिकव्रतभङ्गे चतुर्लघु । तथा पञ्चदशकर्मादाननियमभङ्गे षड्गुरु प्रायश्चित्तम् । 'गुरुग' त्ति । मतान्तरेण गुरुकाश्चतुर्गुरु प्रायश्चित्तं पञ्चदशकर्मादाननियमभङ्गे च भवतीति । पञ्चदशकर्मादानस्वरूपं च ग्रन्थान्तरोक्तमेवम् - 'इंगालविक्कयं इट्टवायकुंभारलोहगाराणं । सोनारभाडभुंजाइयाण कम्मं तमिंगालं । / 1 / / फुल्लफलपत्ततणकट्ठपणियकंदाइयाण विक्कणयं । आरामकच्छियाकरणयं च वणकम्ममाहंसु । / 2 / / सगडाणं घडणघडावणेण तविक्कएण जा वित्ती । तं सागडियं कम्मं तदंगविक्किणणमवि नेयं । / 3 / / निअएणुवगरणेणं परकीयं भाडएण जो वहै । तं भाडकम्ममहवा वसहाइसमप्पणमन्नेसि । / 4 / / जवचणयगोहुममुग्गमासकरडिप्पभिईण धन्नाणं । सत्तुय-दालिकणिक्कातंदुलकरणाइ फोडणया । / 5 / / अहवा फोडीकम्मं सीरेणं भूमिफोडणं जं तु । सिलकुट्टणउल्लत्तं खणणं लवणागराईणं । / 6 / / नहदंतचम्मखल्ला भेरिकवड्डायसिप्पिसंखा य । कच्छूरियपूअसमाइयं च इह दंतवाणिज्जं । / 7 / / लक्खाधाहइगुलियामणसिलहरिआलवज्जलेवाणं । विक्किणण लक्खवणिजं तुअरिअसक्करडमाईणं । / 8 / / महुमज्जमंसमक्खण चउण्ह विगईण जमिह विक्कणणं । रसवाणिज्जं तह दुद्धतिल्लघयदहिअपभिईणं । / 9 / / मणुयाणं तिरियाणं विक्किणणं इत्थ अन्ने देसे वा । केसवणिज्ज भण्णइ गोगद्दहास्समाईणं । / 10 / / विसवाणिज्जं भण्णइ विसलोहप्पहरणाण विक्किणणं । धणुहसरखग्गछुरिया-परसुअकुद्दालिआईणं । / 11 / / सिलौक्खलमुसलघरट्टकंकयाईण जमिह विक्किणणं । उच्छुतिलपीलणं वा तं बिंती जंतपीलणयं । / 12 / / कन्नाण फालणं नासवेहवद्धिअयडं भणं तिरिसु । कंबलपुच्छछेयणपभिईनिल्लंछणं भणियं । / 13 / / वणदवदाणमरण्णे दवग्गिदाणं च जीववहजणयं । सरदहतलायसोसो बहुजलयरजीववहकारी । / 14 / / मज्जारमोर-मक्कडकुक्कुड-सालहिअकुक्कुराईणं । दुट्टित्थिनपुंसाईण पोसणं असैपोसणया । / 15 / / Page #92 -------------------------------------------------------------------------- ________________ सड - जीयकप्पो । ...81... एवं सक्षेपतः पञ्चदशकर्मादानस्वरूपमिति गाथार्थः । / 92 / / अथ गाथानुलोम्येन देशावकाशिकदशमव्रतस्य प्रायश्चित्तविधेः पूर्वमुक्तत्वात् साम्प्रतं सामायिकपौषधोपवासव्रतयोर्नवमैकादशयोः प्रायश्चित्तविधिमाह - नियमे पोसहसामाइअकरणे चउगुरु अपारणए । इह पुत्तीहारवणे चउगुरु लाहे पुणो भिन्नं । / 93 / / व्याख्या - नियमे सति पौषधस्य सामायिकस्य चाकरणे चतुर्गुरवः । तथा 'अपार्न्ने। त्ति । 'डमरुकमणि' न्यायेन 'चउगुरु' इत्यस्यात्रापि योगात् पौषधसामायिकयोरपारणेऽपि चतुर्गुरु प्रायश्चित्तं भवति । मतान्तरेणापारणे चतुर्लघु । नियमाभावेऽपि सुश्रावकस्य सामग्र्यां सत्यां सामायिकाकरणे लघुमासः । तथा इह पौषधसामायिकयोरङ्गीकृतयोर्यदि मुखवस्त्रिका सर्वथा नाशयति तदा चतुर्गुरु । मतान्तरेण चतुर्लघु । लाभे पुनस्तस्याः प्राप्तौ भिन्न भिन्न्मास्ः। पुनःशब्दाद् हस्ताद्यवग्रहाद् बहिःस्थितायामपि तस्यां भिन्नमासः । क्वचिन्नमस्कारावलिकानां नाशने च मासगुरु । इति गाथार्थः । / 93 / / अथ विशेषतः पौषधविधिविषयं प्रायश्चित्तमाह वसहि-अपमज्जणे तह सज्झाय-निसीहियावसिअकरणे । इरिआइ अपडिकमणे उवही थंडिल अपडिलेहे । / 94 / / अपमज्जिङ कवाडुग्घाडे पिहणे अ कायकंडुअणे । कट्ठाइगहणमुअणे भिन्नं कुड्डाइवटुंभे । / 95 / / व्याख्या-यदि गृहितपौषधोपवासव्रतो द्विवेलं वसतिं न प्रमार्जयति । तथाशब्दाद्रात्रौ स्वपन संस्तारकभूमि कायोत्सर्गकरणभूमिं वा न प्रमार्जयति, चतुष्कालं स्वाध्यायं न करोति, वसत्यादौ प्रविशन्नषेधिकी न कथयति, उपलक्षणादौपग्रहिकरजोहरणेन पादौ न प्रमार्जयति, शिरस्यञ्जलिं न बध्नाति च, तथा निःसरन्नावश्यकीं न करोति, तथा कायिकादिपरिष्ठापने हस्तशतादागमने पयस्त्यागादौ वेर्यापथिकीं न प्रतिक्रामति, उभयकालमुपधिं स्थण्डिलानि चागाढोच्चारप्रश्रवणपरिष्ठापनार्थं न प्रत्युपेक्षते । नैषेधिक्यादिस्वरूपं स्थण्डिलानां प्रमाणसङ्ख्यादिस्वरूपं च ग्रन्थान्तरतोऽवसेयम् । तथा 'अप्म्ज्जिउण्। ति । पृथग् पृथग् सर्वत्र सम्बध्यते । ततश्च कपाटादीन् पूर्वं चक्षुषा निरीक्ष्य औपग्रहिकेन साधुसत्केन वा रजोहरणेनाप्रमार्योद्घाटयति । पिदधाति स्थगयति वा । तथाऽप्रमार्ण्य कायं शरीरकं कण्डूयति । तथा काष्ठपीठफलकमात्रकदण्डकादिकमप्रमाय' गृणाति मुञ्चति वा, कुड्ये भित्तौ आदिशब्दात् स्तम्भमालादावप्रमाआवष्टभ्नाति । एतेषु सर्वेष्वपि स्थानेषु भिन्न भिन्नमासः प्रायश्चित्तं भवतीति गाथाद्वयार्थः । / 94-95 / / Page #93 -------------------------------------------------------------------------- ________________ | ...82...] सङ्घ-जीयकप्पो उवविठ्ठपडिक्कमणे नासज्जपमज्ज-पुंजणुद्धरणे । जिणमुणिगेहागमणे लहुगमपारियजिमणपियणे । / 96 / / व्याख्या-अशक्तेरालस्यादेर्वा गृहीतपौषधेऽन्यथा वा श्राद्ध उपविष्टः सन् प्रतिक्रमणं करोति । तथा अन्धकारे परिभ्रमन् बाढमासज्जेति न कथयति न प्रमार्जयति च । तथा द्विवेलमुपाश्रयप्रमार्जनानन्तरं पुझं नोद्धरति । तथा जिनमुनिगेहयो र्देवालयोपाश्रययोर्देवगुरुवन्दनाय न गच्छति । तथा प्रत्याख्यनमपारयित्वा भुङ्क्ते पानीयं च पिबति । एतेषु सर्वेष्वपि लघुकं लघुमासः प्रायश्चित्तं भवतीति गाथार्थः । / 96 / / पुरिसस्सित्थीफासे चौलहु इत्थीइ होइ चउगुरुयं । लहुअं संतरफासे अंचलतिरिफासणे भिन्नं । / 97 / / व्याख्या-पौषधेऽङ्गीकृते पुरुषस्य निरन्तरं स्त्रीस्पर्श चतुर्लघु प्रायश्चित्तम् । स्त्रियस्तु निरन्तरं पुरुषस्य स्पर्शे चतुर्गुरु प्रायश्चित्तम् । तथा सान्तरे स्पर्शे परम्परसङ्घट्टे द्वयोरपि स्त्रीपुंसोलघुमासः प्रायश्चित्तम् । तथाअञ्चलेन वस्त्रप्रान्तादिना स्त्रियः सङ्घट्टे तिरश्चयाः स्पर्शने च भिन्न भिन्नमासः प्रायश्चित्तं भवतीति गाथार्थ्ः॥ तिविह जल-जलणफुसणे विज्जुप्फुसणे अ भिन्न-लहुगुरुगो । चौलहु वधारंभी तं चिय दग-मट्टियगमे य । / 98 / / व्याख्या-त्रिविधे जघन्यमध्यमोत्कृष्टभेदभिन्ने जलस्य जलदादिसत्कस्य ज्वलनस्याऽग्निज्योतिषश्च स्पर्शने, विद्युतः सर्शने च भिन्न लघुगुरु च । जलादीनां जघन्यस्पर्शन भिन्नं, मध्यमस्पर्शन लघुमासः उत्कृष्टस्पर्शने गुरुमासश्च प्रायश्चित्तं भवति । 'चौलहु व्ग्घार्ण्मि। त्ति । वग्यारं नाम या अविच्छिन्ना वृष्टिः । यद्वा-यस्यां वृष्टावुपरि प्रावृतं कम्बलादिकं श्चोतति, यद्वा-उपरितनकम्बलादिकं भित्त्वाऽन्तःकायमार्द्रयति । तथा 'तं चिय्। त्ति । तदेव चतुर्लघुकमेव प्रायश्चित्तं भवति । क्वेत्याह-उदके मृत्तिकायां च उदकमिश्रमृत्तिकायां वा गमने इति गाथार्थः । / 98 / / नववासवुट्ठि-किसलयविराहणा जत्तिआणि दिअहाणि । तावैया चउगुरुगा दसगं छपिआल-सुइनासे । / 99 / / (जइजीयकप्पो 43) व्याख्या-अभिनववर्षाकालवृष्टौ जातायां यानि किशलयान्यनन्तकायरूपाणि भवन्ति । तेषां विराधना Page #94 -------------------------------------------------------------------------- ________________ ...83... ड्ड - कप्पो यावन्ति दिनानि स्यात्तावन्तश्चतुर्गुरुकाः प्रायश्चित्तम् । अयमभिप्रायः - वर्षाकाले किल प्रथमवृष्टौ जातायां दिनत्रयं यावत् सूक्ष्माङ्कुरा अन्तर्मुहूर्त्तमात्रकालमनन्तकायरूपाः प्रायः सर्वत्र भूतले प्रतिक्षणं प्रादुर्भवन्तो भवन्ति । ते च दुर्लक्ष्यतया परिहर्तुं दुःशका अतस्तदानीं तद्विराधनाभीरवो गृहीतपौषधा गृहीतसामायिकाश्चोपासका दिनत्रयं यावत्तत्परिहाराय यथाशक्ति यतन्ते । यतमानानामपि च गृहीतपौषधादीनां श्राद्धानां नवीनाङ्कुरविराधना यावन्ति दिनानि स्यात्तावन्तश्चतुर्गुरुकाः प्रायश्चित्तं भवति । तथा ग्रन्थान्तरे सामान्यतो लोहनाशे चतुर्गुरुकस्योक्तत्वादत्र 'सुइ' ' त्ति सूचिकालयस्य ग्रहणम् । ततश्च षट्पद्यालयो यूकागृहं सूचा सूचिकालयः तयोर्नाशने दशकं प्रत्यासत्तेश्चतुर्गुरुकाणां प्रायश्चित्तं भवतीति गाथार्थः । / 99 / / पुढवाइ-घट्टणाइसु भिन्नाइ अनंत - विगलि लहुगाइ । पंचिंदिसु गुरुमाइ दसगं सव्वेसु नवपुरओ । / 100 / / व्याख्या - पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनां 'घट्टणाइसु' ' त्ति । सङ्घट्टानागाढपरितापगाढपरितापोपद्रवेषु जातेषु 'भिन्नाइ' ' क्रमेण - भिन्नमास - लघुमास - गुरुमास - चतुर्लघवः प्रायश्चित्तं भवति । पृथिव्यादीनां सङ्घट्टादिस्वरूपं प्राक् प्रथमाणुव्रते (गाथा नं. 70) प्रतिपादितमेव । तथाऽनन्तकायवनस्पतेर्विकलेन्द्रियाणां च सङ्घट्टादिषु चतुर्ष्वपि 'लहुगाई' ' त्ति । यथासङ्ख्यं लघुमास - गुरुमास - चतुर्लघु - चतुर्गुरवः प्रायश्चित्तं भवति । तथा पञ्चेन्द्रियविषयेषु सङ्घट्टादिषु 'गुरुमाइ' ' त्ति । गुरुमास - चतुर्लघु - चतुर्गुरु - षड्लघवः प्रायश्चित्तं गृहीतपौषधस्य श्राद्धस्य भवति । अत्रापि पञ्चेन्द्रियसङ्घट्टः तदहर्जातमूषकगृहकोलिकादिविषयो द्रष्टव्य इति । 'दसग' ' मित्यादि सर्वेष्वपि पृथिव्यादिविषयेष्वेतेषु सङ्घट्टादिषु नवानां वाराणां परतो दशादिषु यावत्परः शतेष्वपि सञ्जतेषु दशकं स्वप्रायश्चित्तानां भवति । यथा दशभिरेकादशभिर्यावत्परः शतैश्च पृथिवीसङ्घट्टैर्भिन्नदशकमेव, नाधिकं तावता तस्य शुद्ध्यापत्तेरिति । नव यावत्तु यावन्तः सङ्घट्टादयः तावन्ति प्रायश्चित्तानि भवन्ति । एवमन्येषामपि भावना कार्येति गाथार्थः । / 100 / वमणे निसि वोसिरणे जिमिऊणावंदणे असंवरणे । अनिमित्त दिवा सुअणे विकहा सावज्जभासाए । / 101 / / पोरिसिमभणिअ सागारमकरिडं गाहमभणिउं सुअणे । चौलहुअमपेहिअथंडिलेसु मोआइ वोसिर । / 102 / / व्याख्या - गृहीतपौषधस्य वमनं जायते । निशि व्युत्सर्जनमकालसञ्ज्ञा भवति । तथा भुक्त्वा अवन्दनं गुरोः Page #95 -------------------------------------------------------------------------- ________________ सढ- जीयकप्पो । ...84... कृतिकर्म न करोति । तथा असंवरणं प्रत्याख्यानं वन्दनकदानेऽपि चतुर्विधाहारप्रत्याख्यानरूपदिवसचरिमस्वरूपं न विधत्ते । तथा अनिमित्तं ग्लानत्वादिकं कारणमन्तरेण दिवा स्वपिति । तथा विकथाः स्त्रीकथादिकाः क्रोति। तासां स्वरूपं ग्रन्थान्तरतोऽवसेयम् । तथा परोपघातिन्यादिकां सावद्यभाषां भास्स्ते। तथा पौरुषी पौरुषीचैत्यवन्दनामभणित्वाऽकृत्वेत्यर्थः । तथा साकारं 'पदैकदेशे पदसमुदायोपचारात्'' साकारानशनप्रत्याख्यानमकृत्वा । तथा 'गाथा' ' मित्यत्रैकवचनं जात्यपेक्षमित्यतो गाथाः-संस्तारकगाथाऽअणुजाणह संथारमि' ' त्यादिका अभणित्वा अकथयित्वा च स्वपिति । तथा दिवा अप्रतिलिखितेषु स्थण्डिलेषु मोकादीनि प्रश्रवणोच्चारादीनि व्युत्सृजति । एतेषु सर्वेष्वपि गाथाद्वयप्रतिपादितेष्वपराधस्थानेषु चतुर्लघु प्रायश्चित्तं भवतीति गाथाद्वयार्थः । एतच्च पौषधोपवासव्रतप्रायश्चित्तं प्राक् सामायिकव्रताधिकारे अनुक्तं यथासम्भवं तत्राऽप्यवगन्तव्यमिति । / 101-102 / / अथ अतिथिसंविभागव्रतविषयं तपआचारादिविषयं प्रायश्चित्तविधिमाह - चउगुरु अकारणं संविभाग-पच्चक्खाण अकरणे नियमे । अवए वि लहु सुसड्ढस्स निंदविग्घे य तव कुणओ । / 103 / / व्याख्या-नियमे सति कारणं ग्लानत्वादिकं विना संविभागं न करोति । तथा पर्वतिथौ मया अमुकं प्रत्याख्यानं कर्त्तव्यं शेषतिथिषु चामुकमिति नियमे सति प्रत्याख्यानं न करोति, प्रत्येकं चतुर्गुरु प्रायश्चित्तं भवति । तथा अव्रतेऽपि नियमाभावेपि सुश्रावको यदि प्रमादेनातिथिसंविभागं तपश्च नमस्कारसहितादि न करोति लघुमासः प्रायश्चित्तम् । तथा तपः कुर्वतां निन्दाकरणे विघ्नकरणे अन्तरायकरणे, चशब्दात् प्रत्यनीकता प्रद्विष्टताऽऽशातनादिषु च प्रत्येकं लघुमासः । एवं सामान्येन पर्युषणादिष्वष्टमाद्यकरणे च लघु । विशेषतः पुनरेवम्-पक्खिए विसेसतवं अकरितस्स बालस्स पणगं, वुड्ढस्स लघु, तरुणस्स गुरु । चाउम्मासिए बालस्स लहु, वुड्ढस्स गुरु, तरुणस्स चौलहु । संवच्छरिए बालस्स गुरु, वुड्ढस्स चौलहु, तरुणस्स चउगुरु-इति । / 103 / / सकेयद्धाभंगे अट्ठसयं लहू गुरू तदहियं वा । तम्मत्तं वा चरिमाकरणे भगे लहू वमणे । / 104 / / व्याख्या-सङ्केतप्रत्याख्यानमङ्गुष्टग्रन्थिसहितादि । अद्धाप्रत्याख्यानं नमस्कारसहित-पौरुषीसार्द्धपौरुषीपुरिमार्द्धादि । एतयोरुपलक्षणत्वाद् द्व्यासनैकासनादीनां च भङ्गेऽष्टोत्तरशतं नमस्काराणामिति शेषः । 'लहु'' त्ति । अन्ये त्वेतेषां भङ्गे लघुमासमाहुः । 'गुरु'' त्ति । अपरे तु गुरुमासम् । तदहियं व' त्ति। Page #96 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो । ...85... केचिन्नमस्कारसहित-पौरुषी-पुरिमा -पार्द्ध-व्यासनै-कासन-निर्विकृतिका-चाम्ल-क्षपणानां भङ्गे तदधिकप्रत्याख्यानदानम् । 'तम्मत्तं व'' त्ति । इतरे पुनर्यदेवैकासनादि प्रत्याख्यानं भज्यते तदेव भणन्ति । एकासनादीत्यर्थः । क्वचिदेवं व्याख्या-सङ्केतभङ्गे नमस्काराणामष्टोत्तरशतम् । अन्ये तु लघुमासं चाहुः । अद्धाभङ्गे तदधिकम् , यथा क्षपणभङ्गे क्षपणद्वयम् , ग्रन्थिसहितादिभङ्गे नमस्कारशतद्वयं तावन्मात्रमेव वा स्यादिति । तथा 'चरिम'' त्ति । 'पदैकदेशे पदसमुदायोपचारात्' ' दिवसचरिमप्रत्याख्यानस्याकरणे ग्लानत्वादिकारणाभावेऽप्यविधाने भङ्गे च प्रत्येकं लघुमासः । मतेन पञ्चकम् । अन्ये तु पानकासंवरणे पञ्चकम् । वमनात् प्रत्याख्यानभङ्गे लघु । मतेन पञ्चकम् । मतान्तरेण सर्वप्रत्याख्यानभङ्गे प्रत्येकं भिन्नमिति गाथार्थः । / 104 / / अथ वीर्याचारविषयं प्रायश्चित्तविधिमाह भिन्नाइ सयं पारे पच्छकयाऽविहिकए अपुन्नकए । गुरुमासाइ अकरणे इग-दु-ति-चउवंदणुस्सग्गे । / 105 / / व्याख्या-उत्सर्गतो गुरुसामग्रीसद्भावे गुरुणा सार्धं प्रतिक्रमणं कुर्यात् 'पडिकमणं सह गुरुणा' इति वचनात् । तत्र गुरुभिः सार्धं प्रतिक्रमणं कुर्वन् श्राद्धो यदि गुरुणा कायोत्सर्गे अपारिते स्वयं प्रथमं पारयति, गुरुणा वा कायोत्सर्गे कृते पश्चात्क्षणमात्रेण करोति, अविधिना वा घोटकलताद्यावश्यकसूत्राद्युक्तकायोत्सर्गेकोनविंशतिदोषैर्दुष्टं करोति, अपूर्ण वा निजनिजप्रमाणतो न्यूनमुपलक्षणादधिकं वा करोति । एतद्दोषदुष्टेष्वेकद्वित्रिचतुःसङ्ख्येषु कायोत्सर्गेषु 'भिन्नाइ' / त्ति । भिन्नादि प्रायश्चित्तं भवति । तथाहिएकस्मिन्नुत्सर्गे स्वयं पारिते पश्चात्कृते अविधिना कृते अपूर्णकृते वा भिन्नमासः । एवं द्व्योरुत्स्र्ग्योर्ल्धुमास्ः। त्रिषु कायोत्सर्गेषु गुरुमासः । चतुषु कायोत्सर्गेषु चतुर्लघवः । तथा 'ऽकरणे' / त्ति । निद्रालस्यादिना सर्वथा पुनरकरणे एकस्योत्सर्गस्य लघुमासः । द्वयोर्गुरुमासः । त्रिषु चतुर्लघु । चतुर्षु चतुर्गुरु प्रायश्चित्तं भवति । एवं वन्दनकेऽपि प्रायश्चित्तविधिर्भावनीयः । तथाहि-वन्दनकं गुरोः पूर्वं पश्चाद्वा दत्ते, अविधिना न्यूनाधिकावश्यकत्वादिना दत्ते, अपूर्णं वा पदवाक्यछन्दना (? A) दिभिय् वा दत्ते । तत्रैकस्य वन्दनकस्य गुरोः पूर्व पश्चाद्वा दानादौ भिन्नमासः । द्वयोर्वन्दकयोलघुमासः । त्रयाणां वन्दनकानां गुरुमासः । चतुर्णां वन्दनकानां चतुर्लघु । सर्वथा त्वदत्ते एकस्मिन् वन्दनके लघुमासः । द्वयोर्वन्दनकयोर्गुरुमासः । त्रिषु वन्दनकेषु च्तुर्ल्घु। चतुर्पु वन्दनकेषु चतुर्गुरु प्रायश्चित्तं भवतीति गाथार्थः । / 105 / / पडिकमणस्साकरणे चउगुरु चौलहु बैठ्ठपडिकमणे । गुरु वंदणगाकरणे बैठ्ठकरणे अ लहुमासो । / 106 / / Page #97 -------------------------------------------------------------------------- ________________ सड्ड - जीयकप्पो । ...86...] व्याख्या-श्राद्धो निष्कारणं प्रतिक्रमणं न करोति चतुर्गुरु, आलस्यादिनोपविष्टः सन् करोति चतुर्लघु प्रायश्चित्तं भवतीति । एवं वन्दनकं न ददाति गुरुमासः, उपविष्टः सन् ददाति लघुमासः प्रायश्चित्तं भवति । चशब्दात्क्षमाश्रमणादेरविधिना दानादानयोभिन्नादि ज्ञेयमिति गाथार्थः । / 106 / / अथ वीर्यातिचारमेव सामान्येनाह - पडिकमण-दाण-पूआ-तव-सज्झायाइ थोवकरणंमि । गुरुगो बहुसामत्थे लहु नियमे मुणि-जिणानमणे । / 107 / / व्याख्या-सामान्येन नियमे सति बहुकरणसामर्थेऽपि प्रतिक्रमणं स्तोकं करोत्येकवारमित्यर्थः । एवं दाने सप्तक्षेत्र्यादिविषये शक्तिं निगृहति । पूजायाश्च त्रिकालकरणसामग्र्यामेकवेलादिकरणे । एवं तपःस्वाध्यायसंविभागादिविषयेऽपि स्तोककरणे गुरुमासः । तथा नियमे सति दिनमध्ये देवगुरूणामवन्दने लघुमासः प्रायश्चित्तं भवतीति गाथार्थः । इह च सामान्येन वीर्याचारे निगृहिते चतुर्लघु । विशेषतस्तु- 'नाणाइ निगूहि गुरू दव्वाइ अभिग्गहागहे य लहु' / / नाणे पढणगुणणाइसु आलस्सं करेइ । दंसणे वच्छल्लकरणाइसु न उज्जमै । चरित्ते मूलउत्तरगुणेसु पमायं करेइ । तवंमि विणयवेयावच्चाइ न करेइ । मासगुरु प्रायश्चित्तं भवतीति । द्रव्यक्षेत्रकालभावाद्यभिग्रहाणामग्रहणे, तुशब्दाद्भङ्गे च लघु । 'मायाए अप्पाणं नाणतवविरिआइसंजुयं कहतस्स लहु' ' इति । / 107 / / अथ विस्मृताज्ञातकृतादिसर्वाचारातिचारानाश्रित्याह - चउम्मासिअवरिसे सामन्नालोअणासु पारण । _ विम्हरिअन्नायकए सुद्धस्स वि पंचकल्लाणं । / 108 / / व्याख्या-चातुर्मासिकायां वार्षिकायामनिर्धारितवर्षसङ्ख्यबालालोचनारूपायां सामान्यायां वाऽऽलोचनायां प्रत्येकं पञ्चकल्याणम् । अन्ये त्वाहुः-प्रतिवर्षमालोचनाग्राहिणः पञ्चाचारान् प्रति प्रत्येक पञ्चकल्याणं पञ्चाशच्चतुर्गुरुका इत्यर्थः । अपरे पुनः प्राहुः-आलोचनानन्तरं यावन्ति वर्षाणि यान्ति तावन्ति पञ्चकल्याणानि दीयन्ते । एतत्पञ्चकल्यादि प्रायश्चित्तं किंविषयम् ? इत्यत आह - 'विम्हरिए' त्यादि । विस्मृताज्ञातकृतविषये । अयमर्थः-एतत्तप आलोचयतो यत्किमपि अनाभोगादिना विस्मृतम्, यच्च पूर्वमतिचारकरणकाले न ज्ञातं तदाश्रित्य ज्ञेयम्, न पुनर्मायादिना निगूहितातिचारविषयेऽपि । Page #98 -------------------------------------------------------------------------- ________________ सङ्घ- जीयकप्पो । ...87... एतच्च कस्य ? इत्याह-'सुद्धस्स वि'' त्ति । शुद्धस्यापि सामान्येन निरतिचारस्य, अपिशब्दात् सातिचारस्यैकं समासेवितानेकातिचारायातं प्रायश्चित्तम्, द्वितीयं च वर्षाद्यापन्नमिदं दीयते इति । आलोचनाप्रवेशावधिकाल उत्कर्षतोऽपि वर्षपर्यन्त एव दीयते नाधिक इत्येके । अन्ये त्वाहुर्बालालोचनाया वर्षत्रयमिति । अपरे पुनर्यथाशक्ति इतिगाथार्थः । / 108 / / सम्प्रति विशेषाभिधानाय प्रस्तावनामाह - पायमिमं ओहुत्तं विभागओ हीणमहिअ तम्मत्तं । दिज्जा नाउं दव्वाइ-पुरिस-पडिसेवणविसेसे । / 109 / / व्याख्या-प्रायो बाहुल्येनेदं पूर्वोक्तं प्रायश्चित्तदानं ओघेन सामान्येन उक्तं द्रव्याद्यविभागतः प्रतिपादितम्, विभागतो विशेषतः पुनींनमधिकं तन्मात्रं वा जीतोक्तमात्रमेव वा दद्यात् प्रायश्चित्तमितिशेषः । किं कृत्वेत्याह- 'नाउं' ' ति । ज्ञात्वा अवगम्य द्रव्यादिपुरुषप्रतिसेवनाविशेषान् । अयमत्र भावार्थः-द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवनाविशेषेषु हीनेषु हीनम्, अधिकेष्वधिकम्, अहीनोत्कृष्टेषु तन्मात्रं जीतोक्तसममेव प्रायश्चित्तं दद्यादिति गाथार्थः । / 109 / / तत्र द्रव्यक्षेत्रकालाभिधित्सयाऽऽह - दव्वे सुलहे बलिए य अहिअमूणं व दुब्बले दुलहे । खित्ते ऊणहिअं रुक्ख सीयले एव काले वि । / 110 / / व्याख्या-आहारादिकं द्रव्यं यत्र देशे सुलभं बलिकं च स्यात् । यथा-अनूपदेशे शालिकूरो बलिकः स्वभावेनैव सुलभश्च तस्मिन् सत्यधिकं जीतोक्ताद् बहुतरमपि दद्यात् । यथा यत्र पुनर्वल्लचणककाञ्जिकादिको रूक्षाहारो दुर्लभो दुर्बलश्च तस्मिन् सति ऊनं हीनं जीतोक्तादल्पमपि दद्यात्, चशब्दात् साधारणे द्रव्ये जीतोक्तमेव दद्यात् । न हीनमधिकं वेत्यनुक्तमपि ज्ञेयम् । तथा क्षेत्रे ग्रामादौ ऊनमधिकं तन्मात्रं वा दद्यात् । किंविशिष्टे ? इत्याह-रूक्षे स्नेहरहिते, उपलक्षणाद्वातिले वा हीनम् , शीतले पुनः स्निग्धे अनूपे वा क्षेत्रे जीतोक्तादधिकमपि दद्यात्, चशब्दात् साधारणं चानुक्तमपि ग्राह्यम् । तत्र साधारणे मध्यस्थे अस्निग्धरूक्षे जीतोक्तमात्रमेव दद्यान्न पुनरूनाधिकम् । तथा- 'एव काले वि' त्ति । एवममुनैवोक्तप्रकारेण जीतोक्ताऽधिकसमहीनानि तपांसि कालेऽपि त्रिविधे-वर्षाशिशिरग्रीष्मलक्षणे यथासङ्ख्यं दद्यादिति सामान्यातिदेश इति गाथार्थः । / 110 / / Page #99 -------------------------------------------------------------------------- ________________ ...88... सड्ड- जीयकप्पो इति सामान्येन कालस्वरूपातिदेशमभिधाय विशेषतः कालखरूपाभिधित्सयाऽऽह बहु-अबहु-थोवसीओ निधो उक्कोस्म्ज्झिम्झ्न्नो। इअ रुक्खो उहतिगे काले गिम्हो सिसिरवासा । / 111 / / व्याख्या-अत्र सामान्येन कालो द्विधा-स्निग्धो रूक्षश्च । स च द्विरूपोऽप्युत्कृष्टमध्यमजघन्यभेदात्रिधा । तदेवाह-बहु-अबहु-स्तोक-शीतः स्निग्धः । बहु घनं अबहु मध्यम स्तोकमल्पं च शीतं यस्मिन् स तथारूपः कालः स्निग्धः । स चोत्कृष्टो मध्यमो जघन्यश्च । तत्रोत्कृष्टस्निग्धो बहुशीतः मध्यमस्निग्धोऽबहुशीतः । जघन्यस्निग्धः स्तोकशीतः । 'इय' / त्ति । इतिः पूर्वोक्तप्रकारसमावेशार्थः । ततश्चेति-पूर्वोक्तप्रकारेण रूक्षोऽपि त्रिविधः । क्व सति ? उष्णत्रिके बह्वबहुस्तोकोष्णत्वे सति । इदमुक्तं भवति-उत्कृष्टरूक्षो बहूष्णः । मध्यमरूक्षोऽबहूष्णः । जघन्यरूक्षः स्तोकोष्णः । स च स्निग्धो रूक्षोऽपि कालस्त्रिविधः । ग्रीष्मः शिशिरो वर्षालक्षणश्च । अयमर्थः-स्तोकशीतो जघन्यस्निग्धो बहूष्ण उत्कृष्टरूक्षश्च ग्रीष्मः । अबहुशीतो मध्यमस्निग्धोऽबहूष्णो मध्यमरूक्षश्च shishirH। बहुशीत उत्कृष्टस्निग्धः स्तोकोष्णो जघन्यरूक्षश्च वर्षा इति। इदमत्र तात्पर्यम्-ग्रीष्मशिशिरवर्षासु यथाक्रमं चतुर्थषष्ठाष्टमानि जघन्यानि, षष्ठाष्टमदशमानि मध्यमानि, अष्टमदशमद्वादशान्युत्कृष्टानि दद्यात् । एतच्चाग्रे स्वयमेव वक्ष्यति । इति गाथार्थः । / 111 / / इत्युक्तं कालद्वारम् । साम्प्रतं भावविषयं प्रायश्चित्तं पुरुषस्वरूपं चाह - हट्ठस्स दिज्ज भावे न गिलाणस्स व सहिज्ज जं च तयं । दिज्ज सहिज्ज व कालं पुरिसा सह असह असढाई । / 112 / / व्याख्या-भावे भावतः कश्चिदालोचनाग्राही हृष्टो निरोगः समर्थः । कश्चिद् ग्लानो रोगी शक्तिविकलश्च । इत्येतद्विचार्य हृष्टस्य जीतोक्तादधिकमपि दद्यात्, ग्लानस्य तु न दद्यात्, वाशब्दाज्जीतोक्तादूनं वा द्द्यात्। यच्च वा यावन्मानं स सहते कर्तुं शक्नुयात् तत्प्रायश्चित्तं तावन्मानं ग्लानादेरालोचनाग्राहिणो दद्यात् । कालं वा सहते यावता स प्रगुणो भवति, तावन्तं कालं प्रतीक्षेत, रोगनिवृत्तौ समर्थस्य सतो द्द्यादित्य्र्थ्ः। उक्तो भावः । साम्प्रतं सक्षेपेण पुरुषद्वारमाह-तत्र केचित् पुरुषा आलोचनाग्राहिणः सहाः सर्वप्रकारैः समर्थाः । अपरे असहा असमर्थाः । तथा केचिदशठाः सरलात्मानः, आदिशब्दात् केचिच्छठा मायाविन्ः। एवं गीतार्थपरिणामकादयश्च भवन्तीतिशेषः । ते च गीतार्थादयोऽमी । इह प्रवचने अनेकविधाः शिष्याः-गीतार्थाः परिणामका अपरिणामका अतिपरिणामकाः शैक्षा उच्छृङ्खलाश्चेति । तत्र गीतार्थोऽगीयं भण्णइ सुत्त'' मित्यादिगाथोक्तस्वरूपः । तथोत्सर्गे उत्सर्गमपवादे चापवादं यथा भणितं ये श्रद्दधति आचरन्ति च ते परिणामकाः । ये पुनरुत्सर्गमेव श्रद्दधत्याचरन्ति च, अपवादं तु न श्रद्दधत्याचरन्ति वा ते Page #100 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो ...89... अपरिणामकाः । ये चापवादमेवाचरन्ति, नोत्सर्ग ते अतिपरिणामकाः । शेक्षा नवदीक्षिताः उच्छृङ्खला उल्लुण्ठाः, अपरिणामकादयोऽपात्रं न सिद्धान्तरहस्ययोग्या इति गाथार्थः । / 112 / / एवं विचार्य किं कार्यम् ? इत्यत आह - जो जह सत्तो बहुतरगुणो अ तस्साहियंपि दिज्जाहि । हीणस्स हीणतरयं झोसिज्ज व सबहीणस्स । / 113 / / भणियं च । व्याख्या-पूर्वोक्तपुरुषाणां सहाऽसहादीनां मध्याद्यो यथा शक्तः तपः कर्तुं क्षमः बहुतरगुणो वा धृतिसंहननादिसम्पन्नः परिणतादिर्वा भवेत्, तस्याधिकमपि जीतोक्तादतिरिक्तमपि दद्यात् । तथा हीनस्य धृतिसंहननादिरहितस्यापरिणतादेर्वा हीनतरं जीतोक्तादल्पतरं दद्यात् । तथा सर्वहीनस्य सर्वथा धृतिसंहननादिशक्तिविकलस्य झोषयित्वा मिथ्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थ इति गाथार्थः । / 113 / / 'भणियं च' 'त्ति । भणितं चागमे इतिशेषः । किमित्याह पणगं मासविवढिं मासगहाणीय पणगहाणीय । एगाहे पंचाहं पंचाहे दिति एगाहं । / 114 / / रागद्दोसविवटि हाणिं वा नाउं दिति पच्चक्खी । चौदसपुबाई वि हु तह नाउं दिति ऊणहि । / 115 / / व्याख्या- 'रागद्दोसे' त्यादि द्वितीयगाथापूर्वार्द्धम् । रागद्वेषयोर्विवृद्धि हानि वा ज्ञात्वा अवगम्य प्रत्यक्षिणः प्रत्यक्षज्ञानिनः केवलमनःपर्यायावधिज्ञानिनोऽधिकं हीनं वा जीतोक्ताद्ददतीति क्रियास्म्ब्न्ध्ः। kthmityaah-'pnng'| मित्यादि । प्रत्यक्षागमज्ञानिनस्तुल्ये अपराधे सति पञ्चकयोग्यपुरुषस्य स्वरूपं विचार्यैकस्य पञ्चकं भिन्नं ददति, अपरस्य तु रागद्वेषविवृद्धिमुपलभ्य मासविवृद्धिं मासेन मासाभ्यां मासैर्वा वृद्धिं प्रयच्छन्ति पञ्चकस्थाने लघुमासादिकं वा ददतीत्यर्थः । उपलक्षणमेतत् मूलमनवस्थाप्यं पाराञ्चिकं वा यच्छन्ति । तथा तुल्येऽपि पाराञ्चिकयोग्ये अपराधे एकस्य पाराञ्चिकमपरस्यानवस्थाप्यं मूलं छेदं वा मासेन मासाभ्यां मासैर्वा हान्या तपश्चशब्दात् पञ्चकं यावदन्ते नमस्कारसहितं, हा ! दुष्टं कृतं, हा ! दुष्टं कारितं, हा ! दुष्टं अनुमोदितं मयेत्येवं वैराग्यभावनातो रागद्वेषहानि भूयसीमतिभूयस्तरामुपलभ्य प्र्य्च्छ्न्ति। तथा कस्यचिन्मासिकप्रतिसेवनायामल्पां रागद्वेषहानिमुपलभ्य पञ्चकहान्या मासिकं ददति पञ्चविंशतिं दिनानि ददतीत्यर्थः । तथा एकाहं नामाऽभक्तार्थः तस्मिन् प्रतिसेविते कस्यचिद्रागद्वेषवृद्धिमुपलभ्य पञ्चाहं ददति । तथा अपरस्य रागद्वेषहानिमुपलभ्य पञ्चाहे प्रतिसेविते एकाहमुपलक्षणत्वा Page #101 -------------------------------------------------------------------------- ________________ ...90... सड्ड-जीयकप्पो दाचाम्लमेकाशनं पूर्वार्द्धं निर्विकृतिकं पौरुषीं नमस्कारसहितं वा प्रयच्छन्तीति । नन्वेवं प्रत्यक्षागमज्ञानिन एव ददत्युतान्येऽपि ? इत्यत आह - ' चौदसपुव्वाई' ' त्यादि द्वितीयगाथोत्तरार्द्धम् । हुर्निश्चये । एवं चतुर्दशपूर्व्यादयोऽपि, आदिशब्दान्नवदशादिपूर्वधरा एकादशाङ्ग - निशीथादिश्रुतधारिणोऽपि तथा तेनैव प्रकारेण रागद्वेषयोर्वृद्धिं हानिं वा ज्ञात्वा जीतोक्तादधिकमूनं वा प्रायश्चित्तं ददति । अत्राधिकशब्दस्य पुरोनिपातश्छन्दोनुरोधादवसेय इति गाथाद्वयार्थः । / 114-115 / / > इदं च प्रायश्चित्तं पुरुषाणामिव स्त्रीणामपि दातव्यमित्यत आहएयं पायच्छित्तं जह पुरिसाणं तहेव इत्थीणं । नाऊण सत्तमेसिं दिज्जाहि विसोहणट्टाए । / 116 / / व्याख्या- एतच्च प्रायश्चित्तं यथा येनैव प्रकारेण पुरुषाणां दातव्यमुक्तं तथैव तेनैव प्रकारेण स्त्रीणामपि दातव्यम् । किं कृत्वेत्याह- ज्ञात्वा सत्त्वं शक्तिमासां स्त्रीणां प्रायश्चित्तं दद्यात् । किमर्थमित्याह विशोधनार्थाय पूर्वकृतातिचारमलक्षालनायेति गाथार्थः । / 116 / / उक्तं पुरुषद्वारमिदानीं प्रतिसेवनाद्वारमाह संकम्प - वग्गणाई - कंदप्प - ण्णाणकारणाईआ । आउट्टि - दप्प - पमाय - कप्प - पडिसेवणा चौहा । / 117 / / - व्याख्या- -आकुट्टिका - दर्प - प्रमाद - कल्पैः क्रियमाणा प्रतिसेवना चतुर्द्धा चतुष्प्रकारा भवति । कथम्भूता ? इत्याह- सङ्कल्प उपेत्य सावद्यकरणोत्साहात्मकः, वल्गनादिः वल्गनडेपनधावनादिः कन्दर्पो हास्यजनकवचनादिरूपः, ज्ञानं विशेषश्रुतज्ञानग्रहणं तदेव कारणं ज्ञानकारणम् । एतानि चत्वार्यप्यादौ यस्यां सा तथा । इह चादिशब्दः प्रत्येकं योज्यते । ततोऽयमर्थः - सङ्कल्पादिका आकुट्टिकाप्रतिसेवना । वल्गनादिका द्र्प्प्र्तिसेव्ना। कन्दर्पादिका प्रमादप्रतिसेवना । ज्ञानकारणादिका कल्पप्रतिसेवना । एवं चतुर्द्धा प्रतिसेवनेति । इदमुक्तं भवति - सङ्कल्पेन या क्रियते साऽऽकुट्टिका प्रतिसेवना । वल्गनादिभिर्या क्रियते सा दर्पप्रतिसेवना । कन्दर्पेण दिवा रात्रौ वा प्रतिलेखनाप्रमार्जनाद्यनुपयुक्ततया वा या क्रियते सा प्रमादप्रतिसेवना । ज्ञानदर्शनादिना चतुर्विंशतिभेदेन कारणेन गीतार्थेन कृतयोगिनोपयुक्तेन पुरुषेण यतनया या क्रियते सा कल्पप्रतिसेवनेति गाथार्थः । / 117 ॥ उक्ताः स्वरूपतः प्रतिसेवनाः । सम्प्रति तास्वेव प्रायश्चित्तविधिमाह - " भणियमिणं तु पमाए दप्पे वड्ढिज्ज ठाणमाउट्टिए । ठाणांतरं व दिज्जा कप्पे पडिकमणमुभयं वा । / 118 / / Page #102 -------------------------------------------------------------------------- ________________ सङ्घ- जीयकप्पो ...91...] व्याख्या-इदं तु जीतव्यवहारेण यत्तपोदानं भणितमुक्तम्, तत् प्रमाद एवोक्तम् प्रमादप्रतिसेवनाकारिणः पुरुषस्यैवोक्तम् । दर्प दर्पप्रतिसेवनाकारिणः पुरुषस्य पुनः स्थानं प्रमादप्रतिसेवकप्रायश्चित्तस्थानादेकं स्थानान्तरं वर्द्धयेत् । अयमर्थ :-प्रमादप्रतिसेवनया भिन्नमास-लघुमास-गुरुमास-चतुर्लघु-चतुर्गुरुषड्लघु-षड्गुरूणामापत्तौ निर्विकृतिक-पुरिमार्द्वकाशनाचाम्ल-चतुर्थ-षष्ठाष्टमाख्यं तपो दीयते । दर्पप्रतिसेवनाकारिणस्तु भिन्नमासादीनामापत्तौ सत्यां स्थानान्तरवृद्धिः कार्या-निर्विकृतिकं मुक्त्वा पुरिमार्द्धादीनि दशमान्तानि तपांसि देयानीत्यर्थः । तथा आकुट्टिकायाम् आकुट्टिकाप्रतिसेवनायां पुनः स्थानान्तरं वा द्द्यात्। दर्पप्रतिसेवाकारिणः सकाशात् स्थानवृद्ध्याऽधिकं तपःस्थानं वितरेत् । दोऽऽसेविनो हि भिन्नमासाद्यापत्तौ पुरिमा दीनि दशमान्तानि दीयन्ते । अस्य त्वेकाशनादीनि द्वादशमान्तानि देयानि, वाशब्दात् स्वस्थानमेव वा दद्यात् । इहापत्तिरूपं प्रायश्चित्तं स्वस्थानमुच्यते । यथाऽऽकुट्टिकायां पञ्चेन्द्रियवधे मूलम् । अन्यत्रापि चाकुट्टिकायां यत्रापराधजाते यद्भिन्नमासादिकमुक्तं तत्तत्र स्वस्थानम् । तदेवाकुट्टिकाप्रतिसेविनो दद्यादित्यर्थः । तथा कल्पे कल्पप्रतिसेवनायां प्रतिसेवितायां प्रतिक्रमणं मिथ्यादुष्कृतं प्रायश्चित्तम् । वा अथवा उभयम् आलोचनामिथ्यादुष्कृतोभयरूपं प्रायश्चित्तं द्वयं दद्यादिति गाथार्थः । / 118 / / अथ के ते कल्पचतुर्विंशतिभेदाः ? इत्याह - दसणनाणचरित्ते तवपवयणसमीगुत्तिहेउं वा । साहम्मिअवच्छल्लत्तणेण (वावि) कुलओ गणस्सेव । / 119 / / संघस्सायरिअस्सा असहस्स गिलाणबालवुड्डस्स । उदयग्गिचोरसावय - भयकंतारावैवसणे । / 120 / / व्याख्या-यद्यपि पूर्वं ज्ञानादयश्चतुर्विंशतिः कल्पस्य भेदा उक्ताः, तथाप्यत्र ज्ञानदर्शनयोः समानत्वख्यापनार्थं छन्दोनुरोधाच्च दर्शनादय उच्यमाना न दोषाय । ततो 'दसण' ' त्ति । 'व्याख्यानतो vizeSapratipatti'ritinyAyAddarzanaM दर्शनप्रभावकाणि प्रमाणशास्त्राणि गृह्णन्नसंस्तरे अकल्प्यमपि यतनया प्रतिसेवमानः शुद्धोऽप्रायश्चित्त इत्यर्थः । एवं सर्वत्र यथायोगं भावना कार्या 1 / एवं ज्ञानं विशेषश्रुतज्ञानं तद् गृह्णन्नसंस्तरे अकल्प्यमपि यतनया प्रतिसेवमानः शुद्धः 2 / तथा चारित्र-तपः-प्रवचन-समिति-गुप्तिहेतुषु पञ्चसु सम्यगाराध्यमानेष्वपि द्रव्यक्षेत्रादिवैषम्याद् बहुविराधनासम्भवमुत्पत्स्यमानं कञ्चिदुपद्रवं सम्भाव्य तत्परिहारार्थं यतनया कमप्युपायं कुर्वतः कापि स्वल्पा विराधना सम्भवेत् तथापि शुद्धः, प्रवचनार्थं विष्णुकुमारवत् 3-7 / तथा साधर्मिकवात्सल्येनापि साधर्मिकवात्सल्यमाश्रित्य तत्समाधानाय किञ्चिन्निषिद्धमपि यतनया Page #103 -------------------------------------------------------------------------- ________________ ...92... सड्ड - जीयकप्पो कुर्वीत श्रीवज्रस्वामिवत् 8 / कुलगणकार्ययोः सङ्घकार्ये वा समुत्पन्नेषु वशीकरणोच्चाटनाभिचारादीनि राजादिकमुद्दिश्य प्रयुङ्क्ते चूर्णयोगादीन् वा करोति 9-11 / आचार्यासहिष्णुग्लानबालवृद्धानां येन समाधिर्भवति तदपि तदुपकाराय यतनया करोति । तत्र राजयुवराजामात्यश्रेष्ठिपुरोहिता असहिष्णवः पुरुषा भण्यन्ते 12-16 / उदकाग्निचौरश्वापदादीनामागमनं दृष्ट्वा उदकपूर-प्रदीपन-तस्कर-व्याघ्रादीन् स्तम्भनविद्यया स्तभ्नीयात् विद्याया अभावे पलायेत 17-20 / भयं व्याघ्रादेः (धाट्यादेः) तस्मिन् सति पलायमानः पृथिव्यादीन् विराधयेत् 21 / कान्तारे चान्नपानाद्यप्राप्तौ निषिद्धमपि स्वल्पदोषमाहारादिकं सशङ्कःसन् यतनया गृह्णीयात् 22 / आपच्चतुर्द्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यापत् प्रासुकान्नपानाद्यलाभः, क्षेत्रापत् दीर्घाध्वप्रतिपन्नत्वम्, कालापद् दुर्भिक्षादिः, भावापद् ग्लानत्वादिः, तस्यां किञ्चित्प्रतिषिद्धमपि यतनया समाचरेत् 23 / व्यसनं गीतताम्बूलाद्यभ्यासो, गीतव्यसनितया सामायिकपौषधस्थोऽपि गीतोच्चारं कुर्यात् ताम्बूलव्यसनितया वा निषिद्धताम्बूलोऽपि शुष्कपत्रादि मुखे प्रक्षिपेत् 24 / एष चतुर्विंशतिभेदःकल्प इति गाथार्थः । / 119-120 / / अथ पूर्वोक्तमेवार्थं दृढयन्नाह - इअ दबाइ बहुगुणे गुरुसेवाए य बहुअरं दिज्जा । हीणयरे हीणयरं हीणयरं जाव झोसत्ति । / 121 / / व्याख्या-इति अमुना प्रकारेण द्रव्यादौ द्रव्यक्षेत्रकालभावाख्ये प्रतिसेव्ये बहुगुणे बहुगुणिते प्रचुरे दोषवत्त्वेन समर्थे वा विपरीतलक्षणया वा बहुदोषे गुरुसेवायां गुरुतरायां प्रतिसेवायां कृतायां बहुतरं प्रायश्चित्तं दद्यात् । तथा हीनतरे अल्पदोषे द्रव्यादिके प्रतिसेविते हीनतरमल्पतरं प्रायश्चित्तं दद्यात् । ततोऽपि हीनतरे यावत्सर्वहीने अत्यल्पदोषे द्रव्यादावल्पीयस्यां सेवायां 'झोस'' त्ति । क्षपणा हासः कार्यः सर्वस्तोकं तपो देयमित्यर्थ इति गाथार्थः । / 121 / / इदं पूर्वव्यावर्णितस्वरूपं प्रायश्चित्तं परिणामानुरूपेणैव दद्यादित्याह - आलोअते सकेससोहिओ नाउ दिज्ज तम्मत्तं । हीणं वा अहिअं वा छम्मासं बहुअपावेवि । / 122 / / व्याख्या- 'आलोअंते' ' इत्यत्र षष्ठ्यर्थे सप्तमी । ततश्चालोचयत आलोचनां गृह्णतः पुरुषस्य सङ्क्लेशविशुद्धितः सङ्क्लिष्टविशुद्धपरिणामाभ्यां ज्ञात्वा स्वरूपमवगम्य दद्यात् । किमित्याह-तन्मात्रं जीतोक्तमात्रं प्रायश्चित्तम्, हीनं वा जीतोक्तादल्पं वा, अधिकं वा जीतोक्ताद् बहुतरं वा । अयमर्थः- आलोचनाकालेऽप्येकमप्यपराधविशेषं यः सर्वथा न प्रकाशयति, कथयन्नप्यर्द्धकथितं वा करोति स सङ्क्लिष्टपरिणाम इति कृत्वा तस्य जीतोक्तादधिकमपि दद्यात् । यः पुनः सवेगमुपगतो निन्दा-गर्दादिभिर्विशुद्ध Page #104 -------------------------------------------------------------------------- ________________ __ सड- जीयकप्पो [...93... परिणामः तस्य जीतोक्ताद्धीनमपि दद्यात् । यः पुनर्मध्यस्थपरिणामः तस्य जीतोक्तमात्रमेव दद्यादिति । तथा बहुकेऽपि मूलानवस्थाप्ययोग्येऽपि पापे कृते श्रीमहावीरस्यतीर्थे षण्मासिकमेव प्रायश्चित्तं दीयते नाधिकमिति । एतच्च प्रायश्चित्तं श्रावकाणां श्राविकाणां च शक्त्यादिकं विचार्य दातव्यमित्यर्थः । / 122 / / अथोक्तप्रायश्चित्तस्य भेदानाह - दाण-तव-कालपच्छित्तमिह तिहा गुरुलहुत्ति पुण दुविहं । गुरुमवि संतरदाणे लहु निरंतरि लहुवि गुरु । / 123 / / व्याख्या-दानतपःकालभेदात् प्रायश्चित्तमिह जीते विधा । दानप्रायश्चित्तं तपःप्रायश्चित्तं कालप्रायश्चित्तं चेति। एकैकं गुरुकं लघुकं च भवतीति पुनरपि द्विविधम् । तत्र दानप्रायश्चित्तद्वैविध्यमाह-गुर्वपि प्रायश्चित्तं सान्तरदाने अन्तरेण सह दीयमानं लघु भवति-दानमाश्रित्य लघुकमुच्यत इत्यर्थः । तथा निरन्तरे तु दाने लवपि प्रायश्चित्तं गुरुकं भवति-दानमाश्रित्य दुष्करत्वाद् गुरुकमुच्यत इत्यर्थ इति गाथार्थः । / 123 / / उक्तं दानप्रायश्चित्तद्वैविध्यम्, सम्प्रति तपःकालप्रायश्चित्तद्वैविध्यं विवरीषुराह - छटुंतं तव लहुमट्ठमाइ तव गुरु जमुज्झई गिम्हे । तं लहुमवि कालगुरु गुरुवि लहुअं सिसिरवासे । / 124 / / व्याख्या-भिन्नादिकं षष्ठान्तं षष्ठं यावद्दीयमानं प्रायश्चित्तं तपो लघु भण्यते, अष्टमादिकं तदेव दीयमानं तपो गुरुर्भण्यते-षष्ठान्तं तपो दीयमानं तप आश्रित्य लघुकमष्टमान्तं तपो दीयमानं तप आश्रित्य गुरुकमुच्यते इत्यर्थः । तथा यद् ग्रीष्मे निदाघकाले ऊह्यते तद् दानतपोभ्यां लघ्वपि कालगुरु, कालस्य दारुणत्वात् कालमाश्रित्य गुरुकमुच्यते । तथा दानतपोभेदाभ्यां गुरुकमपि लघुकं भवति, यत् शिशिरे वर्षासु चोह्यते, कालस्य स्निग्धत्वादिति भाव इति गाथार्थः । / 124 / / साम्प्रतं जीतव्यवहारयन्त्रकस्वरूपमभिधित्सुरिमां द्वारभूतां गाथामाह - ति-नव-सगवीस-इगसी पक्खे-आवत्ति-दाण-कालतिगे । नवतवसुअववहारे जते दसरेह तिरिउडे । / 125 / / व्याख्या-अत्रैष नवविधतपोदानलक्षणः श्रुतव्यवहारस्त्रिभिनवभिः सप्तविंशतिभिरेकाशीतिभिश्च यथाक्रम पक्षे आपत्तौ दाने कालत्रिके भवति । अयमर्थः-तत्र सङ्क्षपतः तावदयं त्रिभेदः पक्षत्रयभेदात्, आपत्तिभेदतः पुनर्नवभेदः, दानतपोभेदतस्तु सप्तविंशतिभेदः, कालत्रिकविशेषेण पुनरेकाशीतिभेदश्च भवति । एतेषां सर्वेषामपि भेदानां स्वरूपं ग्रन्थकारः स्वयमेव पुरस्ताद् व्यक्तीकरिष्यति एवंविधभेदभिन्नश्च नवविधतपोदानलक्षणः श्रुतव्यवहारो यन्त्रके स्थापितः सुखावसेयो भवतीत्यतो यन्त्रस्थापनामतिदिशति । यन्त्रे Page #105 -------------------------------------------------------------------------- ________________ सड्ढ- जीयकप्पो । ...94... | स्थाप्यमाने तिर्यगूधं च दश दश रेखा भवन्तीति । एतत्स्थापना च सकलभेदप्रतिपादनानन्तरं दर्शयिष्यते इति गाथार्थः । / 125 / / तत्र पूर्व सामान्येन कालत्रयमाश्रित्य नवविधतपोदानश्रुतव्यवहारमेव दर्शयन्नाह - उववास-छट्टाट्ठम जहन्न छट्टट्ठमा दसममज्झा । अट्ठमदसमदुवालस जिट्ट तिकाले तवो नवहा । / 126 / / व्याख्या-अत्र विभक्तिलोपः प्राकृत्त्वात्। ततस्त्रिकाले ग्रीष्मशिशिरवर्षालक्षणे कालत्रये उपवासादिभिर्जघन्यमध्यमोत्कृष्टभेदेन नवधा नवभेदं तपो भवति । तथाहि-ग्रीष्मशिशिरवर्षासु यथाक्रमं चतुर्थषष्ठाष्टमानि जघन्यानि । षष्ठाष्टमदशमानि मध्यमानि । अष्टमदशमद्वादशान्युत्कृष्टानि दीयन्ते । उक्तं च - 'गिम्हासु चउत्थं दिज्जा छट्टगं च हिमागमे । वासासु अट्ठमं दिज्जा तवो एस जहन्नगो । / 1 / / गिम्हासु छट्टगं दिज्जा अट्ठमं च हिमागमे । वासासु दसमं दिज्जा एस मज्झिमगो तवो । / 2 / / गिम्हासु अट्ठमं दिज्जा दसमं च हिमागमे । वासासु दुवालसमं एस उक्कोसओ तवो' / / 3 / / एष नवविधतपोदानलक्षणः श्रुतव्यवहारोपदेश उच्यते इतिशेष इति गाथार्थः । / 126 / / अथवा नवविधश्रुतव्यवहारोपदेशोऽयम् । तथैवाह - निविय-पुरिमासणंबिल-इगदुतिचौपंचखवण नवह तवो । सुयववहारुवएसा आहेण विभागओ चेव । / 127 / / व्याख्या-निर्विकृतिकम् 1, पुरिमार्द्धः 2, एकाशनम् 3, आचामाम्लम् 1, एकक्षपणं चतुर्थम् 2, द्वे क्षपणे षष्ठम् 3, त्रीणि क्षपणानि अष्टमम् 1, चत्वारि क्षपणानि दशमम् 2, पञ्च क्षपणानि द्वादशम् 3, श्रुतव्यवहारोपदेशात् श्रुतव्यवहारमाश्रित्य एवं प्रकारान्तरेण नवधा तपो भवति । अत्रापि विभक्तिलोपः प्राग्वत् । इदं च तपो द्विधा । ओघेन सामान्येन, विभागतो विशेषेण । चैवशब्दौ समुच्चये इति गाथार्थः । / 127 / / तत्रौघतः प्रागुक्तमेव । विभागतः पुनस्तपःस्वरूपप्रतिपादनार्थं 'यथोद्देशं निर्देश' ' इति न्यायात् 'ति-नवे' त्यादिपूर्वगाथोपन्यस्तेषु पक्षत्रयादिषु पूर्वं पक्षत्रयं स्पष्टयन्नाह - गुरु लहु लहुस तिपक्खा पिहो तिहाऽतिगुरु गुरुतरो गुरुओ । लहुतम लहुतर लहुओ लहुसतमो लहुसतर लहुसो । / 128 / / व्याख्या-एष नवविधतपोव्यवहारः सङ्कपतस्त्रिधा उत्कृष्टो मध्यमो जघन्यश्च । तत्र गुरुतम-गुरुतर-गुरुरूपभेदत्रयात्मको गुरुपक्ष उत्कृष्टः, लघुतम-लघुतर-लघु-रूपभेदत्रयात्मको लघुपक्षो मध्यमः, लघुस्वतम-लघुस्खतर-लघुस्वाख्यत्रिभेदो लघुस्वपक्षो जघन्य इति । yadAha'navavihavavahAre सो संखेवेणं तिहा मुणेयवो । उक्कोसो मज्झिमगो जहन्नगो चेव तिविहो सो । / 1 / / उक्कोसे गुरुपक्खो लहुपक्खो मज्झिमो मुणेयवो । लहुसपक्खो जहन्नो तिविगप्पो एस नायबो' / / 2 / / Page #106 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो ..95... व्याख्या-इदानीं प्रकृतगाथाक्षरार्थ:-गुरुः1 लघुः2 लघुखः3 लघुस्वशब्दश्चतुर्लघुकार्थः । स्वशब्दस्याल्पार्थकप्रत्ययार्थत्वादित्येते त्रयः पक्षाः पृथक् प्रत्येकं त्रिधा भवन्ति । त्रैविध्यं चैतेषां दर्शितमेवेति गाथार्थः । / 128 / / अथ नवविधापत्तितपोव्यवहारं दर्शयति गुरुलहु छप्पणमासा चउतिगमासा दुमासगुरुमासो । लहुमास भिन्न वीसं पनरस दस पण तिपक्खकमा । / 129 / / उक्कोसमज्झहीण आवत्ति नव तिदाणकालतिगे । उक्कोसुक्कोसुक्कोसमज्झ उक्कोसगजहन्ना । / 130 / / मज्झुक्कोसा मज्झिममज्झिमगा तह य मज्झिमजहन्ना । जह उक्कोस जहन्नगमज्झा य जहन्नगजहन्ना । / 131 / / व्याख्या-'तिपक्ख'' त्ति । प्राकृतत्वात् सप्तमीसुपो लोपात्तेषु त्रिषु पक्षेषु गुरुलघुलघुस्खलक्षणेषु एता आपत्तय उत्कृष्टमध्यमजघन्यरूपाः क्रमादवगन्तव्याः । तथाहि-गुरुपक्षे गुरुलघु पाण्मासिकपञ्चमासिकरूपा उत्कृष्टापत्तिः । अयमर्थ:-गुरुपक्षे उत्कृष्टापत्तौ गुरुभावेन षण्मासा लघुभावेन पञ्च मासाश्च भवन्तीति । एवमग्रेतनापत्तिद्वयेऽपि भावना कार्या । तथा गुरुपक्ष एव चतुर्मासिकत्रिमासिकरूपा मध्यमापत्तिः, द्विमासिकगुरुमासरूपा जघन्यापत्तिः । तथा उत्कृष्टापत्तौ लघुपक्षे लघुमासः सार्द्धसप्तविंशतिदिनरूपः उत्कृस्स्त्ताप्त्तिः। भिन्नमासः पञ्चविंशतिदिनानि मध्यमापत्तिः । विंशतिदिनानि जघन्यापत्तिः । तथा उत्कृष्टापत्तावेव लघुस्वपक्षे पञ्चदश दिनान्युत्कृष्टापत्तिः । दश दिनानि मध्यमापत्तिः । पञ्च दिनानि जघन्यापत्तिरित्येवं नवविधापत्तितपोरूपः श्रुतव्यवहारो दर्शितः । भणितं ca'gurupakkhe उक्कोसो मज्झजहन्नो य एव लहुवि । एमेव य लहुसे वी इय एसो नवविहो होई । / 1 / / गुरुपक्खे छम्मासो पणमासो चेव होइ उक्कोसो । मझो चउतिमासो दुमासगुरुमासग जहन्नो । / 2 / / लहु-भिन्नमास-वीसा लहुपक्खोक्कोसमज्झिमजहन्ना । पनरसदसगं पणगं लहुसुक्कोसाइ तिविहो सो । / 3 / / आवत्तितवो एसो नवभेओ वण्णिओ समासेण । अहुणा उ सत्तवीसो दाणतवो तस्सिमो होइ' / / 4 / / तथा 'तिदाण' त्ति । तस्यापत्तितपसो नवविधस्य दानतपस्त्रिविधमुत्कृष्टमध्यमजघन्यलक्षणं सप्तविंशतिभेदं भवति । एकैकस्यामापत्तौ त्रीणि त्रीणि दानतपःस्थानानि भवन्तीति । तानि दानस्थानानि नवापत्तिभिर्गुणितानि सप्तविंशतिर्भवन्तीति भावः । 'कालतिग'' त्ति । तानि पुनः प्रत्येकं कालत्रिके वर्षाशिशिरग्रीष्मलक्षणे भवन्ति । अत्रायमर्थः सप्तविंशतिर्दानस्थानानि वर्षासु, सप्तविंशतिः शिशिरे, सप्तविंशतिर्णीष्मे च भवन्तीति सप्तविंशतिस्त्रिभिर्गुणिता एकाशीति:दा भवन्तीति । तेषां च सप्तविंशतेर्दानतपःस्थानानां नामान्याह-तत्र गुरुपक्ष एकोऽपि नवधा । तद्यथा-उत्कृष्टोत्कृष्टः उत्कृष्टमध्यमः उत्कृष्टजघन्यः, मध्यमोत्कृष्टः मध्यममध्यमः मध्यमजघन्यः, जघन्योत्कृष्टः जघन्यमध्यमः जघन्यजघन्यश्चेति । एवं लघुपक्षोऽपि नवधा, लघुस्वपक्षोऽपि चैवमेव नवधा सर्वमीलने सप्तविंशतिर्भेदा भवन्ति । भणितं च - Page #107 -------------------------------------------------------------------------- ________________ सड्ड- जीयकप्पो ऽगुरु-लहु-लहुसगपक्खे इक्किक्को नवविहो मुणेयवो । उक्कोसुक्कोसो वा उक्कोसो मज्झिमजहन्नो । / 1 / / मझुक्कोसो मज्झिममझो तह होइ मज्झिमजहन्नो । इअ नेओ जहन्नो वि अ उक्कोसो मज्झिमजहन्नो । / 2 / / गुरुपक्खे नव एए नव चेव य हुंति लहुयपक्खेवि । नव चेव लहुसपक्खे सत्तावीसं भवंतेए' / / 3 / / इति गाथात्रयार्थः । / 129-30-31 / / अर्थतेषु गुरु-लघु-लघुस्खलक्षणेषु त्रिषु पक्षेषु सप्तविंशतिविधं दानतपो व्यक्तीकरोति तहिं बारस दसमट्ठम जिढे मज्झि दसमट्ठमा छटुं । अट्ठमछट्ठचउत्थं जहन्नतिगि दाण गुरुपक्खे । / 132 / / व्याख्या-तत्र पक्षत्रये क्रमेण तपः प्रतिपाद्यते, यथा-इह गुरुपक्षे पाण्मासिकपञ्चमासिकाख्योत्कृष्टापत्तौ सत्यामुत्कृष्टोत्कृष्टं द्वादशं तपः, उत्कृष्टमध्यमं दशमम्, उत्कृष्टजघन्यमष्टमम् । चातुर्मासिकत्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं दशमम् , मध्यममध्यममष्टमम् , मध्यमजघन्यं षष्ठम् । द्विमासिकगुरुमासाख्यजघन्यापत्तो जघन्योत्कृष्टमष्टमम्, जघन्यमध्यमं षष्ठम्, जघन्यजघन्यं चतुर्थम् । एवं गुरुपक्षे नवधा दानतपः प्रोक्तमिति गाथार्थः । / 132 / / अथ लघुपक्षे नवधा दानतपः प्रतिपादयति इह दसमट्ठमछट्ठा अट्ठमछट्ठा चउत्थया कमसो । छट्टचउत्थायामं लहुपक्खे दाण वासासु । / 133 / / व्याख्या-लघुपक्षे लघुमासाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं दशमम्, उत्कृष्टमध्यममष्टमम्, उत्कृष्टजघन्यं स्स्स्स्त्थ्म्। भिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टमष्टमम्, मध्यममध्यमं षष्ठम्, मध्यमजघन्यं चतुर्थम् । विंशत्याख्यजघन्यापत्तौ जघन्योत्कृष्टं षष्ठम्, जघन्यमध्यमं चतुर्थम्, जघन्यजघन्यमाचामाम्लम् । इत्यमुनाप्रकारेण लघुपक्षे क्रमेण दानतपो नवविधमुक्तम् । एतच्च दानतपो वर्षास्ववगन्तव्यम् । पूर्वगाथोक्तमपि अग्रेतनगाथोक्तमपि चेति गाथार्थः । / 133 / / अथ लघुस्वपक्षे दानतपो नवविधं प्रतिपादयति - अट्ठमछट्टचउत्थं छट्टचउत्थंबिलं लहुसपक्खे । तह खवणंबिल आसण इअ अड्डक्कंति सगवीसा । / 134 / / व्याख्या-लघुस्वपक्षे पञ्चदशाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टमष्टमम्, उत्कृष्टमध्यमं षष्ठम्, उत्कृष्टजघन्यं चतुर्थम् । दशकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठम्, मध्यममध्यमं चतुर्थम्, मध्यमजघन्यमाचामाम्लम् । पञ्चकाख्यजघन्यापत्तौ जघन्योत्कृष्टं चतुर्थम्, जघन्यमध्यममाचामाम्लम्, जघन्यजघन्यमेकाशनकम् । इत्येवमर्धपक्रान्त्या वर्षासु सप्तविंशतिधा दानतपः । यदाह Page #108 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो । ...97... 'बारसमदसममट्ठम-छप्पणमासेसु तिविहदाणेणं । चउतेमासे दसमट्ठमछ? उक्कोसगाइ तिहा । / 1 / / एमेवुक्कोसाई दुमासगुरुमासिए तिविह दाणं । अट्ठमछट्टचउत्थं नवविहमेयं तु गुरुपक्खे । / 2 / / दसमं अट्ठमछटुं लहुमासुक्कोसगाइ तिह दाणं । अट्ठमछट्टचउत्थं उक्कोसाई अ तिह भिन्नं । / 3 / / छट्टचउत्थायामं उक्कोसाईण दाण वीसाए । लहुपक्खंमि नवविहो एसो बीओ भवे नवगो । / 4 / / अट्ठमछट्टचउत्थं एसुक्कोसाइ दाण पन्नरसे । छट्टचउत्थायामं दससु तिविहे य दाण भवे । / 5 / / खवणायामेगासण तिविहुक्कोसाइ दाण पणगंमि । लहुसे स तइअ नवगो सत्तावीसे सवासासु' / / 6 / / इति । अथ केयम पक्रान्ति म । अर्द्धस्याऽसमप्रविभागरूपस्य एकदेशस्य एकपदात्मकस्यापक्रमणंनिवर्त्तनं शेषस्य तु ब्यादिपदसङ्घातात्मकस्य एकदेशस्यानुवर्तनं यस्यां रचनायां सा समयपरिभाषयाऽर्द्धापक्रान्तिरुच्यते । यथा वर्षासु गुरुतमे उत्कृष्टतो द्वादशमम्, मध्यमतो दशमम्, जघन्यतोऽष्टमम् । एषां मध्यादेकदेशो द्वादशमलक्षणोऽपक्रामति, दशमाष्टमे गुरुतरं गच्छतः अग्रेतनं च षष्ठं मील्यते । ततश्च गुरुतरे उत्कृष्टतो दशमम्, मध्यमतोऽष्टमम्, जघन्यतः षष्ठम् । पुनरेषां मध्यादेकदेशो दशमलक्षणो निवत्तत, अष्टमषष्ठे गुरुकं गच्छतः अग्रेतनं च चतुर्थं मील्यते । ततश्च गुरुके उत्कृष्टतोऽष्टमम्, मध्यमतः षष्ठम्, जघन्यतश्चतुर्थमिति । यथा चेयमेकाशीतिके दानतपोयन्त्रके वर्षाद्यनवके' पक्रान्तिर्दर्शिता । तथैव सर्वेष्वपि नवकेषु विलोकनीया । yadAha'sisire दसमाईणं चारणभेएण सत्तवीसेणं । ठायै पुरिमड्डंमि अड्ढक्कंतीइ तह चेव । / 1 / / अट्ठमगाई गिम्हे चारणभेएण सत्तवीसेण । तह चेव अड्डक्कंती ठायै नीबीए नवरं' / / 2 / / इत्युक्ता वर्षासूत्कृष्टाद्यापत्तिनवके सति दानतपसो द्वादशममादौ कृत्वा एकाशनान्ताश्चारणिकया सप्तविंशतिर्भेदा इति गाथार्थः । / 134 / / सम्प्रति शिशिरे ग्रीष्मे च तानेव दानतपसः सप्तविंशतिभेदानतिदिशन्नाह - दसमाई पुरिमंता सिसिरे 27 गिम्हिट्ठमाइ निविअंता 27 / असहि इक्किक्क हासो जा पंतिसु अंति इक्किक्कं । / 135 / / व्याख्या-'इअ अड्डक्कंति सगवीसा' इति पदमत्राऽप्यनुवर्तते । ततोऽयमर्थः-इत्येवं पूर्वोक्तप्रकारेणा - पक्रान्त्या यथा वर्षासूत्कृष्टाद्यापत्तिनवके सति दानतपसो दशममादौ (द्वादशमादौ) कृत्वा एकाशनान्ताः सप्तविंशतिभेदाचारणिकया कथिताः तथा शिशिरेऽपि दशमादयः पुरिमान्ता कार्या:-दशममादौ कृत्वा पुरिमार्द्धान्ता इत्यर्थः । तथा ग्रीष्मेऽष्टमादयो निर्विकृतिकान्ताः सप्तविंशतिभेदाः कार्याः । यन्त्रकस्थापनातश्च ज्ञेया इति । वर्षाशिशिरग्रीष्माणां च सप्तविंशतित्रयमीलने एकाशीतिर्दानतपसो भेदा भवन्ति । अर्धपक्रान्तिश्चेयम् - 'अर्द्धस्यासम' इत्यादि प्राग्वत् । अत्र सूत्रानुपात्तान्यपि सौकर्यार्थं शिशिरग्रीष्मयोः सप्तविंशतिः सप्तविंशतिः दानतपांसि नामतो लिख्यन्ते । यथा-गुरुपक्षे षण्मासपञ्चमासाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं दशमम्, उत्कृष्टमध्यममष्टमम्, उत्कृष्टजघन्यं स्स्स्स्त्थ्म्॥ Page #109 -------------------------------------------------------------------------- ________________ सड्ढ- जीयकप्पो |...98... चतुर्मासिकत्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टमष्टमम्, मध्यममध्यमं षष्ठम्, मध्यमजघन्यं चतुर्थम् । द्विमासिकगुरुमासाख्यजघन्यापत्तौ जघन्योत्कृष्टं षष्ठम्, जघन्यमध्यमं चतुर्थम् , जघन्यजघन्यमाचामाम्लमिति 'शिशिरायनवकतपांसि' ' इति । लघुपक्षे लघुमासाख्योत्कृष्टापत्तौ उत्कृष्टोत्कृष्टमष्टमम्, उत्कृष्टमध्यमं षष्ठम्, उत्कृष्टजघन्यं चतुर्थम्, भिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठम्, मध्यममध्यमं चतुर्थम्, मध्यमजघन्यमाचामाम्लम् । विंशत्याख्यजघन्यापत्तौ जघन्योत्कृष्टं चतुर्थम्, जघन्यमध्यममाचामाम्लम्, जघन्यजघन्यमेकाशनकमिति । 'शिशिरद्वितीयनवकतपांसि " इति । लघुस्वपक्षे पञ्चदशाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं षष्ठम्, उत्कृष्टमध्यमं चतुर्थम्, उत्कृष्टजघन्यमाचामाम्लम् । दशाख्यमध्यमापत्तौ मध्यमोत्कृष्टं चतुर्थम्, मध्यममध्यममाचामाम्लम्, मध्यमजघन्यमेकाशनकम् । पञ्चाख्यजघन्यापत्तो जघन्योत्कृष्टमाचामाम्लम्, जघन्यमध्यममेकाशनकम् , जघन्यजघन्यं पुरिमार्द्धः । इति 'शिशिरलघुस्वपक्षरूप-तृतीयनवकदानतपांसि' इत्येवं शिशिरे सप्तविंशतिदानतपांसि लिखितानि । अथ ग्रीष्मसम्बन्धीनि लिख्यन्ते यथा-गुरुपक्षेषाण्मासिकाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टमष्टमम्, उत्कृष्टमध्यम षष्ठम्, उत्कृष्टजघन्यं चतुर्थम् । चतुर्मासिकत्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठम्, मध्यममध्यम चतुर्थम्, मध्यमजघन्यमाचामाम्लम् । द्विमासिकगुरुमासाख्यजघन्यापत्तौ जघन्योत्कृष्टं चतुर्थम्, जघन्यमध्यममाचामाम्लम्, jghnyjghnymekaashnkmiti| 'ग्रीष्माद्यनवकदानतपांसि' इति। लघुपक्षे लघुमासाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं षष्ठम्, उत्कृष्टमध्यमं चतुर्थम्, उत्कृष्टजघन्यमाचामाम्लम् । भिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टं चतुर्थम्, मध्यममध्यममाचामाम्लम्, जघन्यमध्यममेकाशनकम् । विंशत्याख्यजघन्यापत्तौ जघन्योत्कृष्टमाचामाम्लम्, जघन्यमध्यममेकाशनकम्, जघन्यजघन्यं पुरिमार्द्धः । इति 'ग्रीष्मद्वितीयनवकदानतपांसि' / / लघुस्वपक्षे पञ्चदशाख्योत्कृष्टापत्तावुत्कृष्टोत्कृष्टं चतुर्थम्, उत्कृष्टमध्यममाचामाम्लम्, उत्कृष्टजघन्यमेकाशनकम् । दशाख्यमध्यमापत्तौ मध्यमोत्कृष्टमाचामाम्लम्, मध्यममध्यममेकाशनकम्, मध्यमजघन्यं पुरिमार्द्धः । पञ्चाख्यजघन्यापत्तो जघन्योत्कृष्टमेकाशनकम, जघन्यमध्यमं पुरिमार्द्धः, जघन्यजघन्य निर्विकृतिकमिति । 'ग्रीष्मतृतीयनवकदानतपांसि' ' इति ग्रीष्मसम्बन्धीनि सप्तविंशतिदानतपांसि लिखितानीत्यलं प्रसङ्गेन । साम्प्रतं गाथोत्तरार्द्धं व्याख्यायते-एवंविधापत्तिषु द्वादशमाद्यं तपः कर्तुमसहिष्णोरसमर्थस्य एकैकस्वतपसो हासः तावत्कार्यो यावन्नवस्वपि पङ्क्तिषु पर्यन्ते कोष्ठकगतमेकैकं चतुर्थादिनिर्विकृतिकान्तं तपः स्थितम् । ततस्तस्य तद्दीयत इत्यर्थ इति गाथार्थः । / 135 / / / अथ तत्करणेऽप्यशक्तस्य पुनस्तथैव हासो भवतीति दर्शयति - असहस्स तंपि हसइ सट्ठाणाउ दिज्ज परठाणं । इअ हिट्ठमुहे हासे निबिअं ठाइ सुद्धो वा । / 136 / / व्याख्या-असहस्य तत्करणासमर्थस्य तदपि पङ्क्तिपर्यन्ते कोष्ठकगतमपि तपो हास्यते । ततश्चायमर्थःपूर्वं स्वस्थानतपो दीय्ते। वर्षासु वर्षाकालोक्तम्, शिशिरे शिशिरोक्तम्, ग्रीष्मे ग्रीष्मोक्तम् । तदपि कर्तुमक्षमस्य Page #110 -------------------------------------------------------------------------- ________________ ...99... ड्ड - जयकप्पो ततः स्वस्थानात्परस्थानं परस्थानतपः । वर्षास्वपि शिशिरोक्तम्, शिशिरेऽपि च ग्रीष्मोक्तं तपो दीयते । इत्येवमधोमुखे हासे स्थाने स्थाने वर्षाशिशिरग्रीष्मरूपे ह्रासयद्भिः तावन्नेयं यावन्निर्विकृतिकमात्रमेव देयतया स्थितम् । शुद्धो वा यः पुनर्निर्विकृतिकमात्रमपि तपः : कर्त्तुमशक्तः स मिथ्यादुष्कृतेनैव शुद्ध्यतीत्यर्थ इति गाथार्थः । / 136 / / एष नवविधो व्यवहारः । अस्य च व्यवहारस्य व्यक्तीकरणाय यन्त्रकस्थापना । तत्र चोत्कृष्टादीनि जघन्यान्तानि तपांसि स्थाप्यन्ते । यथा सुखेन ह्रासः कर्त्तुं शक्यत इति । सूत्रे तु यथा कथञ्चिदुक्तानि विचित्रत्वात् सूत्ररचनाया इति । इति श्रुतव्यवहारयन्त्रकस्वरूपं तत्स्थापना चेयम् - सम्प्रति निर्विकृतिकादीनां क्षपणत्रयान्तानां सञ्ज्ञानामान्याह - पण तव कल्लाण निवी - पुरिमासण - अंबिलेगदुतिखमणा । भिन्नं लहु गुरु चौलहु चउगुरु छल्लहु छगुरुमासा । / 137 / / व्याख्या-पञ्च तपांसि निर्विकृतिकपुरिमार्थैकाशनाचामाम्लोपवासरूपाणि समुदितानि पञ्च क्ल्यान्न्मुच्य्ते। किञ्चिदूनोपवासद्वयेनैकं कल्याणकमित्यर्थः । तद्विगुणवृद्ध्या द्विकल्याणकादीन्यप्यवसेयानि । तथा निर्विकृतिकपुरिमार्द्धेकाशनाचामाम्लैकद्वित्रिक्षपणानि क्रमेण भिन्नलघुमासादिसञ्ज्ञानि भवन्ति । अयमर्थःनिर्विकृतिकस्य भिन्नमासः 1, पुरिमार्द्धस्य लघुमासः 2, एकाशनकस्य गुरुमासः 3, आचामाम्लस्य चतुर्लघुमासः 4, एक क्षपणस्य चतुर्थस्य चतुर्गुरुमासः 5, क्षपणद्वयस्य षष्ठस्य षड् लघुमासः 6, क्षपणत्रयस्याष्टमस्य षड्गुरुमासः 7 इति सञ्ज्ञानामानि यथाक्रमं जीतपरिभाषयोच्यन्त इति गाथार्थः । / 137 / / पुनस्तेषामेव क्रमेण सञ्ज्ञान्तराण्याह इगचउछ सुन्न लहुगुरु रित्तभरिय केवलीसरा अंका । उछलहू एक फ्र गुरू सागरा भिन्नि पणगन्ना । / 138 / / व्याख्या - एकं चत्वारि षट् च शून्यानि स्थाप्यन्ते । तानि लघुगुरुभेदेन द्विधा भवन्तीति रिक्तानि भृतानि च क्रियन्ते । तत्र यानि मध्ये रिक्तानि शून्यानि तानि क्रमेण लघुचतुर्लघुषड्लघून्युच्यन्ते । यानि पुनर्मध्ये भृतानि पूरितानि क्रमेण गुरुचतुर्गुरुषड्गुरूण्युच्यन्ते । अथवा - केवलाः स्वरसंयोगरहिताः ईस्वराः ईकारः स्वरो येषु ते ईस्वराः ईकारस्वरसहिता इत्यर्थः । 5 अङ्का एकक-चतुष्क - षट्करूपा भवन्ति । अयमर्थःयदि ते एककचतुष्कषट्करूपा अङ्काः केवलाः 1 / 4 / 6 / तदा क्रमेण लघुचतुर्लघुषड्लघव उच्यन्ते । अथ ईस्वरयुक्ताः 1 / 4 / 6 / यदि भवन्ति तदा गुरुचतुर्गुरुषड्गुरव उच्यन्ते । तथा चतुर्लघुषड्लघू ण्क-फ्र शब्दाभ्यां क्रमेणोच्येते । तावेव गुरू साकारौ आकारस्वरयुक्तावित्यर्थः । ण्का चतुर्गुरुः, फ्रा षड्गुरुरित्यर्थः । भिन्ने पुनः पञ्चको 5 नाशब्दश्च सञ्ज्ञान्तरद्वयं भवतीति शेषः । अयं च गाथाद्वयार्थो यन्त्रकस्थापनातः सम्यगवसीयते । तस्य स्थापना चेयम् इति गाथार्थ: / / 138 / / - Page #111 -------------------------------------------------------------------------- ________________ ...100... सड - जीयकप्पो यन्त्र-स्थापना 65 उत्कृष्टापत्तौ 4 / 3 मध्यमापत्तौ गुरुतमपक्षे u0u0 गुरुतमपक्षे u0ma0 गुरुतमपक्षे u0ja0 गुरुतरपक्षे ma0u0 गुरुतरपक्षे ma0ma0 12 8 27), उत्कृष्टापत्ती 25 मध्यमापत्तौ लघुतमपक्षे u0u0 लघुतमपक्षे u0ma0 लघुतमपक्षे uja0 लघुतरपक्षे ma0u0 लघुतरपक्षे ma0ma0 10 15 उत्कृष्टापत्तौ 10 मध्यमापत्तौ लघुस्वतमपक्षे u0u0 लघुस्वतमपक्षे u0ma0 लघुस्वतमपक्षे u0ja0 लघुस्वतरपक्षे ma0u0 लघुस्वतरपक्षे ma0ma0 6 / 5 उत्कृष्टापत्तौ गुरुतमपक्षे u0ma0 गुरुतमपक्षे u00 गुरुतमपक्षे u0ja0 4 / 3 मध्यमापत्तौ गुरुतरपक्षे ma0u0 गुरुतरपक्षे ma0ma0 10 27, उत्कृष्टापत्ती 25 मध्यमापत्तौ लघुतमपक्षे u0u0 लघुतमपक्षे u0ma0 लघुतमपक्षे u0ja0 लघुतरपक्षे ma0u0 लघुतरपक्षे ma0ma0 15 उत्कृष्टापत्तौ 10 मध्यमापत्तौ लघुस्वतमपक्षे u0u0 लघुस्वतमपक्षे u0ma0 लघुस्वतमपक्षे u0ja0 लघुस्वतरपक्षे ma0u0 लघुस्वतरपक्षे ma0ma0 AM0 AM0 6 / 5 उत्कृष्टापत्तौ 4 / 3 मध्यमापत्ती गुरुतमपक्षे u0u0 गुरुतमपक्षे u0ma0 गुरुतमपक्षे u0ja0 गुरुतरपक्षे ma0u0 गुरुतरपक्षे ma0ma0 27), उत्कृष्टापत्तौ 25 मध्यमापत्तौ लघुतमपक्षे u0u0 लघुतमपक्षे u0ma0 लघुतमपक्षे u0ja0 लघुतरपक्षे ma0u0 लघुतरपक्षे ma0ma0 6 4 AM0 AM0 15 उत्कृष्टापत्ती 10 मध्यमापत्तौ लघुस्वतमपक्षे u0u0 लघुस्वतमपक्षे u0ma0 लघुस्वतमपक्षे u0ja0 लघुस्वतरपक्षे ma0u0 लघुस्वतरपक्षे ma0ma0 AM0 AM0 e. Page #112 -------------------------------------------------------------------------- ________________ ...101... | सड-जीयकप्पो यन्त्र-स्थापना 21 जघन्यापत्तौ गुरुपक्षे ja0ma0 गुरुतरपक्षे मज0 | गुरुपक्षे ja0u0 गुरुपक्षे ja0ja0 20 जघन्यापत्तौ लघुपक्षे ja0ma0 लघुतरपक्षे मज0 | लघुपक्षे ja0u0 लघुपक्षे ja0ja0 AM0 वर्षासु तपोदानयन्त्रकम् j00| 5जघन्यापत्तौ लघुस्वपक्षे लघुस्वतरपक्षे ma0जव लघुस्वपक्षे AM0 लघुस्वपक्षे जज0 ja0ma0 AM0 e0 21 जघन्यापत्तौ गुरुपक्षे ja0ma0 गुरुतरपक्षे मज0 | गुरुपक्षे ja0u0 गुरुपक्षे ja0ja0 AM0 4 ja0u0 लघुतरपक्षे मज0 | लघुपक्षे AM0 लघुपक्षे ja0ja0 20 जघन्यापत्ती लघुपक्षे ja0ma0 AM0 5 जघन्यापत्तौ लघुस्वपक्षे ja0ma0 लघुस्वपक्षे ja0ja0 लघुस्वतरपक्षे मज0 लघुस्वपक्षे ja0u0 AM0 e0 ग्रीष्मकाले तपोदानयन्त्रकम् शिशिरे तपोदानयन्त्रकम् गुरुपक्षे गुरुतरपक्षे मज0 | गुरुपक्षे ja0u0 ja030 गुरुपक्षे ja0ja0 AM0 ja0u0 21 जघन्यापत्तौ गुरुपक्षे ja0ma0 AM0 20 जघन्यापत्तौ लघुपक्षे ja0ma0 e. 5जघन्यापत्ती लघुस्वपक्षे ja0ma0 pu0 लघुपक्षे लघुतरपक्षे मज0 | लघुपक्षे e0 जज0 AM0 pU0 लघुस्वतरपक्षे मज0 लघुस्वपक्षे ja0u0 एक लघुस्वपक्षे जज0 2 ni0 Page #113 -------------------------------------------------------------------------- ________________ ...102... सड- जीयकप्पो आचामाम्ल निवि चउत्थ पुरिमार्द्ध लहुमास एकाशन गुरुमास छट्ठ अट्ठम छल्लहुमास |छग्गुरुमास भिन्नमास चौलहुमास चउगुरुमास 000 पक एका फ्रा सम्प्रति कतिभिर्नमस्कारसहितादिभिः प्रत्याख्यानैरुपवासो भवतीति गाथाद्वयेनाह अडयाल नमुक्कारा पोरुसि चउवीस सोलपुरिसड्डा । इह चौ अवड्ड दुगभत्त अट्ठ सज्झायसहसदुगं । / 139 / / इगभत्त चौ दुगंबिल ति निवि अ सुद्धछ (सुद्धच्छ) अंबिलं एगं । उववासो जीएणं केवलनिवि सोल पुरिमड्डा । / 140 / / व्याख्या-अष्टाचत्वारिंशन्नमस्कारा नमस्कारसहितान्युपवासो भवति । अष्टाचत्वारिंशता नमस्कारसहितप्रत्याख्यानैरुपवासो भवतीति । प्रथमान्तान्यपि नमस्कारसहितादिपदानि सुखावबोधाय तृतीयान्तानि व्याख्येयानि । प्राकृतत्वाद्विभक्तिव्यत्ययो वा । तथाहि-चतुर्विंशत्या पौरुषीभिरुपवासः । एवं सर्वत्र योज्यम् । ततश्च षोडशभिः 'पुरिसड' / त्ति सार्द्धपौरुषीभिः । तथा 'इह' जीतव्यवहारे चतुर्भिरपाद्धैः । तथा-द्विभक्तासनैरष्टभिः तथा स्वाध्यायसहस्रद्विकेन चोपवासो भवति । तथा चतुभिरेकभक्तैरेकासनैः तथा द्वाभ्यामाचामाम्लाभ्यां तथा त्रिभिर्निर्विकृतिकैरेकासनविशेषैः । तथा 'सुद्धछ अंबिलं', ति शुद्धाछा(शुद्धाच्छा)चामाम्लेनाचामाम्लविशेषेणैकेन उपवासो भवतीति शेषः । जीतेन गीतार्थसमाचीर्णसामाचारीरूपेण 'केवल निवि सोल' / त्ति । तथा षोडशभिः केवलैनिर्विकृतिकैरेकासनाधुच्चारमन्तरेणापि रूक्स्साहार्प्र्त्याख्यान्रूपैः। तथा 'पुरिमड' ' त्ति । अष्टभिः पुरिमा.रुपवासो भवतीत्युक्तमेवेति गाथाद्वयार्थः । / 139-140 / / अथ शास्त्रार्थमुपसंहरन्नाह - इअ एस जीअकप्पो समासओ सुविहियाणुकंपाए । कहिओ देओ अ पुणो पत्ते सुपरिक्खिअगुणमि । / 141 / / Page #114 -------------------------------------------------------------------------- ________________ सड्ड- जीयकप्पो ...103... व्याख्या-इति-पूर्वोक्तप्रकारेण प्रथमं गाथाचतुःपञ्चाशता शास्त्रप्रस्तावनामभिधाय 'तणुमझुक्कोसासायणाइ मुणिनाणदेवगुरुबिंबे' इति गाथातः (गाथा-55 तः) प्रारभ्य 'असहस्स तं पि हसइ'' त्ति गाथा (गाथा-136) पर्यन्तीकृत्यैकाशीत्या गाथाभिर्ज्ञानाद्यतिचारपञ्चकगोचरस्य तपःप्रायश्चित्तस्य । तथा गाथाद्वयेन प्रायश्चित्तसज्ञायाः । तथा गाथाद्वयेनोपवासप्रमाणस्य च व्याख्यानेन एष सर्वसमुदायात्मको जीतकल्पः श्रावकाणां जीतमाचरितं तस्य कल्पो वर्णना-प्ररूपणा समासतः सङ्क्षपतः सुविहितानुकम्पया शोभनं विहितमनुष्ठानं येषां ते सुविहिताः तेषामनुकम्पया कथितः प्ररूपितः । देयः पुनरयं पात्रे सुपरीक्षितगुणे जात्यकाञ्चनवत्तापच्छेदनिकषसहे संविग्नगीतार्थे न पुनरन्यस्मिन् । येन जीतकल्पदायक-ग्राहको द्वावपि कर्मनिर्जरया शुद्ध्यतः-सिद्ध्यतश्चेति गाथार्थः । / 141 / / सिरिदेविंदमुणीसरविणेअ-सिरिधम्मघोससूरीहिं । इअ सपरजाणणट्ठा रइअं सोहिंतु गीअत्था । / 142 / / व्याख्या-श्रीदेवेन्द्रमुनीश्वराणां विनेयैः शिष्यैः श्रीधर्मघोषसूरिभिरितीदं श्राद्धजीतकल्पशास्त्रं स्वपरज्ञानार्थाय स्वपरपरिज्ञानहेतवे सूत्ररूपतया (रचितं) ग्रथितम् । इदं हि यद्यपि श्रुतानुसारादेवोक्तं न पुनर्निजमनीषिकल्पनाविजृम्भितम् । तथापि गीतार्थाः श्रीनिशीथादिछेदग्रन्थसूत्रार्थधराः शोधयन्तु प्रमादादिजनितं दूषणं व्यपनयन्तु शुद्धिं जनयन्त्विति गाथार्थः । / 142 / / इति श्रीजीतकल्पवृत्तिः समर्थिता प्रत्यक्षरं गणनया श्लोकमानं विनिश्चितम् । षड्विंशतिशतीयुक्ता षट्चत्वारिंशता पुनः । / 1 / / अङ्कतोऽपि श्लोकाः 2646 Page #115 -------------------------------------------------------------------------- ________________ सड-जीयकप्पो प/1-1 / ...104... परिशिष्टम् -1 सड-जीयकप्पो मूलगाथायाः पूर्वार्धोत्तरार्धयोः अकारादिक्रमः (पू. = पूर्वार्धः, u. = उत्तरार्थः) पूर्वार्धः । उत्तरार्धः मूलगाथाङ्कः पूर्वार्धः । उत्तरार्धः मूलगाथाङ्क: अगलिअजलछड्डण-ण्हाण इअ एस जीअकपो 141 पू. अग्गीओ न वियाणइ 20 पू. इअ दवाइ बहुगुणे 121 पू. अज्झोयराइ गुरुगो लह 59 u. इअ रुक्खो उपहतिगे 111 u. अट्ठमछट्टचउत्थं जहन्नतिगि 132 u. इअ सपरजाणणट्टा 142 u. अट्ठमछट्टचउत्थं 134 पू. इअ हिट्ठमुहे हासे 136 u. अट्ठमदसमदुवालस जिट्ट 126 u. इगचउछ सुन्न लहुगुरु 138 पू. अडयाल नमुक्कारा 139 पू. इगभत्त चौ दुगंबिल 140 पू. अणणुत्तावि अमाई 7 u. इरिआइ अपडिकमणे 94 u. अणवठ्ठप्पो तवसा 51 पू. इह चौ अवड दुगभत्त 139 u. अणालोइअंतु 43 u. इह दसमट्टमछट्टा 133 पू. अनिमित्त दिवा सुअणे 101 u. इह पुत्तीहारवणे 93 u. अपमज्जिउं कवाडुग्घाड उक्कोसमज्झहीण आवत्ति 130 पू. अपरिच्छि अकडजोगा 42 उक्कोसुक्कोसुक्कोसमज्झ अपरिस्सावी निज्जव उदयग्गिचोरसावय अप्पपि भावसल्लं 25 पू. उद्धरिअसबसल्लो अवए वि लहु 103 u. उद्धरियसबसल्लो 54 पू. अविराहिअसामण्णरस साहुणा उपन्नकारणमि कीकम्म असहस्स तंपि हसइ 136 पू. उववास-छट्टाट्ठम 126 पू. असहि इक्किक्क हासो 135 u. उववासो जीएणं 140 u. असिओ लक्खो मूलं 85 u. उवविठ्ठपडिक्कमणे आउट्टि-दण-पमाय 117 u. एगासण-पुरिमड्ढा 75 पू. आकम्पैत्ता अणुमाणइत्ता 18 पू. एगाहे पंचाह 114 u. आभोगे पणकल्लं 82 पू. एगे असीअ लक्ख 87 u. आयरिअपायमूले इअ एयं पायच्छित्तं जह 116 पू. आयरिअपायमूले एवं जाणंतस्सवि 15 u. आयरियाइ सगच्छे एवं सदयं दिज्जइ आयाखमाहारख एवं सारणियाणं आराहणा ससल्लस्स ओमे अ बीअभत्तं आलोअण दिज्ज कया कंकणिअ-कंडगाई आलोअणापरिणओ सम्म कट्टाइगहणमुअणे आलोअते सकेससोहिओ कन्नाहल-संडविवाहमाइ आलोइज्ज अकजं न 32 कयपवयणपणामो आलोयणा सपक्खे कयपावो वि मणूसो आसायण मिच्छत्तं कल्लमणुतावि कीवे आसायणानिमित्तं kubai kahio deo a 141 u. %m P p B R & P lh bh mw mw mw bh mw mw bh mw mw mw bh mw mw lh iiiFiFi +965 66 6 w Page #116 -------------------------------------------------------------------------- ________________ पूर्वार्धः । उत्तरार्धः कहेहि सव्वं जो कारिति दस उत् कारित पणकल्लं काले बारस वरिसा को पक्खाईए खवणसयं तीसाइ व खित्ते ऊहिअं खेअन्नो अविसाई तू गुरुसमीव गीअत्थो कडजोगी गुरुग अ ममत्ताइसु गुरु जईणमगा गुरुगो बहुसा गुरुमवि संतरा गुरुमाइतिविहमोसे गुरुमासाइ अकरणे गुरुवंदगाकर हु हु गुरु - लहुग-- गुरुग गुरुलहु छप्पणमासा गुरु लहु लहुस तिपक्खा चउगुरु अकारणं उगुरुण चहु चउछलहू एक फ्र गुरू चौ-तिग- दुगकल्लाणे चौदसपुव्वधरंमि धरंति चौदसव्वाई हु चउम्मासि अवरिसे चौलहुअमपेहिअथंडिलेसु चौलहु गुरु चौलहु देसवगासे चौलहु चहु वघारं तं छग्गुरुग दासियाइसु छट्टचउत्थायामं लहुपक्खे छतं तव लहुमट्टमाइ ड्ड - मूलगाथाङ्कः 29 पू. 74 u. 61 7 म्म् u. u. 88 u. 83 u. 110 u. 8 u. 14 पू. 8 58 u. 59 पू. 107u. 123 u. 78 पू. 105 u. 106 u. 87 पू. 129 पू. 128 पू. 103 पू. 91 पू. 138 u. 76 पू. 51 u. 115 u. 108 पू. 102u. 56 u. 92 u. 79 पू. 98 u. 84 u. 133 u. 124 पू. कप्पो पूर्वार्धः । उत्तरार्धः छत्तीसगुणसमन्ना - गएणवि छन्नं सद्दाउलयं जै अंतरावि कलं जाइकुलविण उवसम जइदव्वभोगि इय जं किंचि कयमकज्जं भावलं जंत व दु जह अप्पणो तह जह उक्कोस जहन्नगमज्झा जह बालो जंपतो हमने सरणमुवा जह सुकुसलो वि विज्जो जायं कडुयविवागं किं जिट्टे दसगमनाए जिणमुणिगेहागम हंतिगुरू तो सुद्ध जो उ उवेहं कुज्जा जो जं तरै तं तस्स जो जम्हा उवसमई जो सत बहुतरगुणो जो भै नत्थि इणि ठक्कुरपिआइ छग्गुरु ठवणगुरुंमि अटविए ठाणांतरं व दिज्जा डाणि (? डाइणि) तं तह आयरियव्वं तं तह आलोइज्जा तं तह पडिक्कमियव्वं तं दसविहमालोयण तं न खमं खुपमाओ तंमि धरते अज्जवि तं लहुमवि कालगुरु प । 1-2 ...105... मूलगाथाङ्कः 16 पू. 18 u. 39 u. 17 पू. 68 u. 27 पू. 37 पू. 36 u. 14 u. 131 u. 13 पू. 45 पू. 23 पू. 15 पू. 25 u. 80 u. 96 u. 24 u. 21 पू. 89 u. 76 u. 89 पू. 113 पू. 47 पू. 85 पू. 66 पू. 118 u. 78 u. 44 u. 13 u. 27 u. 46 पू. 5 पू. 50 पू. 124 u. Page #117 -------------------------------------------------------------------------- ________________ प/1-3 | ...106... मूलगाथाङ्कः 125 u. 99 पू. 0 20000 00 0 127 पू. मोर्.97 पूर्वार्धः । उत्तरार्धः तणुमज्झुक्कोसासायणाइ तत्तोच्चिअ (विय) तत्थन्नत्थ व दिन्ने तम्मत्तं वा चरिमाकरणे तयभावम्मि आलोए तव-छेय-मूल-अणवट्टया तह खवणबिल आसण तह मन्ने चरिमं तह संघाणुववूहाइसु तहिं बारस दसमट्टम ता तस्स पायछित्तं जं तावैया चउगुरुगा ता सहसन्नाणेण व ति-नव-सगवीस-इगसी तिविह जल-जलणफुसणे तो अप्पाणं आलोअगं तो उद्धरंति गारवरहिआ दप अकण निरालंब दव्वाइ य सहसाईहिं दब्बे सुलहे बलिए दसमाई पुरिमंता सिसिरे दसवारौवरि दस दाण-तव-कालपछित्तमिह दाणादाणे वा किं दिज्ज सहिज्ज व दिज्जा नाउं दबाइ दिवं वाससहस्सं उ दिसिवय अणत्थभगे दुक्करकरणं ANA दुगुणं करेइ पावं दु-ति-चौ-पणकल्ला दुल्लहबोहीअत्तं दसणनाणचरित्ते न तस्स दिति पच्छित्तं न य सबहा न 100 u. सड्ड- जीयकप्पो मूलगाथाङ्क: पूर्वार्धः । उत्तरार्धः 55 पू. नवतवसुअववहारे जते 48 u. नववासवुट्ठि-किसलयविराहणा 69 u. नवि तं सत्थं व विसंव 104 u. न संभरेइ जे 11 पू. न हु सुज्झई ससल्लो 46 u. नाऊण सत्तमेसि 134 u. नाए छगुरु अनियमे 45 u. नाणाइसु मूलुत्तरगुणेसु 58 पू. निअमा आलोइज्जा 132 पू. निट्टवियपावका सम्म नियमे पोसहसामाइअकरणे 99 u. निविय-पुरिमासणंबिल पंचिंदिसु गुरुमाइ 125 पू. पंचेंदिए पमाया 98 पू. पक्खिय चाउम्मासे 20 u. पच्चक्खी साहएते उ 38 पू. पच्छित्ते ऐमत्तं पट्टिअ-पुत्थाईण वि 40 u. पडिकमण-दाण-पूआ 110 पू. पडिकमणस्साकरणे चूगुरु 135 पू. पडिमाइ भंगदाहे 73 u. पणकल्लं पच्छित्तं 123 पू. पणकल्लं संखारय 2 u. पणकल्लमनाए तीस-कल्ल 112 u. पणकल्ल व (? तु) 109 u. पण कल्ला दस 35 u. पणगं मासविवदिमासगहाणीय 88 पू. पण तव कल्लाण 19 u. पत्ता अणंतसत्ता 31 u. पत्तेयासहदाणं कारिति परसक्खिया विसोही 37 u. पायच्छित्तस्स ठाणाई 119 पू. पायमिमं ओहुत्तं 29 u. पावं काऊण सय 77 u. पासत्थाईआणं उग्घाया R R R P" P p P yi we'e wa'e; p 'ize R R 3 ny ny ny ny 30 u. 21 u. 67 u. 107 pU. 106 74 pU. 9 r w 9 9 vvv ur mr 84 pU. 83 pU. 114 pU. 137 pU. 33 u. 75 u. 16 u. 109 pU. 31 pU. 62 u. Page #118 -------------------------------------------------------------------------- ________________ ...107... mUlagAthAGkaH 71 pU. 108 u. 50 u. 81 u. 117 pU. mw mw mw mw bh mw mw mw lh bh पूर्वार्धः । उत्तरार्धः पुढवाइ-घट्टणाऽगाढ पुढवाइ-घट्टणाइसु पुरिसस्सित्थीफासे चौलहु पूअंतपडिअबिबे पोरिसिमभणि बलि-पिंड-सद्ध-बारसि बहु-अबहु-थोवसीओ बालाईणणुकंपा भणियमिणं तु पमाए भय-दण-पमायतिअं भिन्न-लहु पडणाइसु भिन्नाइ सय पारे भिन्नं लहु गुरु भिन्नं लहु-गुरु लहुगा मंसासववयभगे छग्गुरु मज्झुक्कोसा मज्झिममज्झिमगा मरणाराहणजुत्ता मरि ससल्लमरणं महु-पंचुंबरि-फल मायाइदोसरहिओ मिच्छादसणसल्लं मुहपत्ति-आसणाइसु रागद्दोसविवदि हाणिं रायकुलते कलहे लज्जाइ गारवेण य लहुअं संतरफासे लहुआ लाईजणणं लहु-गुरु-चौलहु लहु-गुरु-चौलहू सुत्ते लहु-गुरुमासो थुक्काइ लहुतम लहुतर लहुओ लहमास भिन्न वीस लहु सगिहतणुअदिन्ने वमणे निसि वोसिरणे वसणेण पमाएण व वसहि-अपमज्जणे तह विगई-हाण-सचित्तासणाइ सड- जीयकप्पो प/1-4 मूलगाथाङ्कः पूर्वार्धः । उत्तरार्धः 70 पू. विगलाणां ते सहसाणाभोग 100 पू. विम्हरिअन्नायकए 97 पू. वुच्छिन्नं पच्छित्तं वेसाइ छलहु-छगुरु 102 संकण-वग्गणाई संकाइ मूढदिट्ठी 111 सकेयद्धाभगे अट्ठसयं 49 पू. संघस्सायरिअस्सा 118 संथव पसंस 41 संदिग्गपक्खिआणं संविग्गभाविएणं 105 पू. सपरहिअधारणट्टा 137 सल्लुद्धरणनिमित्तं खित्तमि 70 सबंपि अ पच्छित्तं 91 u. ससल्लो जैवि सहसाऽणाभोगाउर-आवय सहसापमायणाभोगि छलहु सामण्णं दुसु वि गुरू सारूवी-पच्छाकड 32 पू. सासंकमनाए पणकल्लं 38 साहम्मिअवच्छल्लत्तणेण (वावि) साहारण-जिणदवं 115 साहूहिं लेहसाल सिरिदेविंदमुणीसरविणे सिसुकीलण-घरकम्म 97 u. सुइरं भमंति जीवा सुगुरूण अलाभंमि 65 u. सुयववहारुवएसा ओहेण 55 u. सो कुबै संसारं सो जै न जाइ मुक्खं 128 u. सोहम्मे उववाओ 129 u. हट्टस्स दिज्ज भावे न 80 पू. हीणक्खराइ लहु 101 पू. हीणयरे हीणयरं हीणयरं 26 u. हीणस्स हीणतरयं हीणं वा अहिअं वा 92 पू. होइ ऐरेगलहुआ 000om 9 md Nur N bw bh bh bh mw bh mw mw 06.60. 06 949494 . WWS.. 494949494949494949A4 on mw mw bh 34 10 pU. 127 u. 47 u. 52 u. 53 u. 112 pU. mw mw lh 121 u. 113 u. 122 u. 28 u. Page #119 -------------------------------------------------------------------------- ________________ अवान्तरगाथाप्रथमपद ऐसेसि - इड्डि- धम्मकहि अग्गियए पब्वय गाई ग अट्टमछट्टचउत्थं अट्टविहा गणिसंपय अहं ठाणेहिं संपन्ने अणमपेण कालेणं अद्धमसणस्स सर्वजणस्स अन्नयरपमाएणं असंपउत्तरस अपच्छित्ते अ अप्पडिविरओसन्नो न अप्पाहारस्स न असीइस किरिआणं अहवा फोडीकम्मं अहवा मोसादत्ते आउट्टि उवच्चा आगम - सुअ - ANA आमे घडे निहित्तं आयके उवसग्गे आयारपकप्पाई सेसं आलोअणयाए णं भते ! आलोयणापरिणओ सम्म आवत्तितवो एसो आवस्सय-सज्झाए आहा muddesiya Ime ia kamma uddesiatia इंगालविक्क इंदपुर इंददत् उक्कोसे गुरु पक्खो उग्गमकोडिकणेणवि उग्गमकोडिकणेणवि उदुम्बरवटप्लक्ष उद्धावणा- पहावण उत्तमवट्टं उत्तमायस्तो उत्तं गग्गयाय झा एगाइ-दसते सड्ड - जीयकप्पो परिशिष्टम् - 2 सह-जीयकप्पो अवान्तरगाथानां अकारादिक्रमः पृष्ठाङ्कः 43 39 97 97 16 9 37 57 23 20 3 3 57 44 80 75 72 3 1 58 3 19 10 95 63 47 49 80 39 94 48 49 79 14 65 65 12 70 अवान्तरगाथाप्रथमपद गाइदसते स एक्साई गुणसंपत्त एस तवं पडिवज्जइ एएस च्चिअ ओसन्नो वि कन्नाण फालणं कयपावोवि मणूस कहेहि सव्वं कामं सभावसिद्धं काया क्या य तेच्चिय कीरै अणवटुप्पो कुलनिस्साए विहर केवल - मणो-हि को भूकम् क्षणिकाः सर्वसंस्कारा खंडइ पीसइ भुंजइ खमणे वैयावच्चे खवणायामेगासण गंभीरो अणुवत्ती गिम्हासु अट्टम गिम्हासु चउत्थं गम्हासु छट्टगं गीअत्थो कडजोगी गीअं भन्नै सुत्तं यथे दिन पक्खे उक्कोसो गुरुपखे नव एए गुरुपखे छम्मा गुरु - लहु - लहुसगपक्खे गोभत्तालदा विव घित्तव्यमलेवकडं चौदसवासस्स तहा छक्कायदयावंतो वि छक्कायवग्गहत्था समणट्टा छट्टचउत्थायामं प/ 2-1 ... 108... पृष्ठाङ्कः 61 31 97 34 35 43 63 80 19 3 43 34 33 62 3 64 45 52 43 97 16 94 94 94 9 8 4 95 96 95 96 65 54 31 53 54 97 Page #120 -------------------------------------------------------------------------- ________________ pa/2-2 | ...109... s s s s w m h h h s s W my wo95m 995 9mm Om s s s s s h h अवान्तरगाथाप्रथमपद जं केवलिणा भणियं जत्तिअमित्तं कालं जत्तियमित्तं कालं जत्थुपन्नो दोसो जवचणयगोहुममुग्गमास जाईकुले गणे अ जावैया वयणपहा जावंतियमुद्देसं जियपरिसी जियनिद्दो जीहाए विलिहतो न जूआइ होए वसणं जो उ असते जो उ धारिज्ज जो उ सलिगे दुट्ठो जो पुण सहई णिवेत्त्यासश्रत्थे णेगविहा इड्ढीओ तं चेव असंथरणे तवनियमविणयगुणनिहि तिअसीअं समणाणं तिलतसतिभागमित्तो वि तिवरिसपरियागस्स उ तिविहो होइ तितिणिए चलचित्ते तित्थयर-पवयण-सुअं ते तेण परिचत्ता थिरकरणा पुण थेरा थूला सुहुमा जीवा thera'pahu-पंड वेविर दवाइं चिंतिऊणं दसकप्पववहारा दसमं अट्ठमछट्टे दसवासस्स विवाहा दसहिं ठाणेहिं संपण्णे देस-कुल-जाइ-रूवी देसन्न आदेओ देसमि य पासत्थो सङ्घ- जीयकप्पो पृष्ठाङ्क: अवान्तरगाथाप्रथमपद धर्मलाभ इति धाई दूई निमित्ते नवविहववहारे सो न संभरेइ नहदंतचम्मखल्ला नाणे नाणायार नासेइ अगीअत्थो निअएणुवगरणेणं निरविक्खो तिण्णि निव 1 सिट्टि 2 इत्थि 3 पंचविहे आयारे जुत्तो पंचासवणवत्तो जो पगामं च निगाम पमाओ अ जिणिदेहिं पम्हढे सारणा वुत्ता परियट्टिए अभिहडुन्भिन्ने पावं छिंदै जम्हा पासत्थ अहाछदे पिंङविसोही 4 समिई 5 पुवं अपासिऊणं पुदिपच्छासंथव फुल्लफलपत्ततणकट्ट मंगलमूलीण्हवणाइ बत्तीस किर कवला बहुदिट्ठो नयनिउणा मज्जं विसयकसाया बहुसो बहुस्सुएहिं जो मझुक्कोसो मज्झिममज्झो मज्जारमोर-मक्क्डकुक्कुड बारसमदसममट्टम बारसवासस्स तहा मणुयाणं तिरियाणं बारसविहं विभागे महुमज्जमंसमक्खण चउण्ह बालस्त्रीमन्दमूर्खाणां नृणां भवेत्रौत्रं त्वहोरात्रं मोसाइसु मेहुणवज्जिएसु h h m or m vur mrror59rrrrr 033900mm 00 009 000953959 19 mo0095309 000 0rurs sh sh m w sh sd h o m m h sh m s m 09-93urr w m m Page #121 -------------------------------------------------------------------------- ________________ अवान्तरगाथाप्रथमपद रसहेउं संजोगा रागो दोसो मइब्भंसो लक्खाधाहइगुलियामण लहु - भिन्नमास - वीसा वंद न य वंदाव वंद न य वंदिज्जइ वणवदाणमरणे वत्तो नामं इक्कसि वय 5 - समणधम्म 10 वसहिनिवेसणपाडगसाहिनिवत्तणुवत्तपवत्तो बहुसो विणओ सासणे मूल वासं बारस वासा विसवाणिज्जं भणइ वे अणवेयावच्चे इरिअट्टाए संकिअ मक्खिअ खभित्र संघणघणा संघयणवीरिय आगम संत नियमे जा संजोअणा पमाण संतविभवो उ जाह संत-विभेवेहिं तुल्ला संविग्गो मज्झत्थो संविग्गो मद्दविओ सगडाणं घडणघडावणेण सच्छंदमैविगपिय सम्मत्तनाणसंजम - जुत्तो ससमय - परसमयविऊ साहम्मिवच्छल्लं साहारण - चोरियगं सिलौक्खलमुसलघरट्ट सिसिरे दसमाईणं सुत्तत्थतदुभएहि उवउत्ता सुत्तत्थतदुभयविऊ उज्जुत्ता सडको पृष्ठाङ्कः 57 75 80 95 9 34 80 4 27 36 4 11 34 80 58 51 47 38 34 13 56 37 37 16 13 80 66 13 15 43 52 80 97 12 12 अवान्तरगाथाप्रथमपद सुत्तत्थविऊ लक्खणजुत्तो सुत्तरितं सुद्धं सुसहुधम्मं सुविणगविज्जाकहियं सोऊण जिणपडिकुट्टो सो कीरै पारंचिय सो पात्यो दुविहो सोलसवासाईसु अ सोहग्गाइनिमित्तं परेसिं हिआहारा मिआहारा प/ 2-3 .... 110... पृष्ठाङ्कः 12 13 9 64 80 36 62 31 64 57 Page #122 -------------------------------------------------------------------------- ________________ जे कदाचित साथे prad, auithAra पंक कलंक, आलोयणे ते शोघतां, मंझिघरे हो श्रद्धा बि:शंक: 350 गाथा साघन ढाळ-14 भा. 13 जीवनमां पाप झर्या पछी अथवा थया पछी पश्चात्ताप शाथी पाप छोलाय छे. अने प्रायश्चित झरवाथी विशुद्ध थाय छे ARYA GRAPHIcs9925801910 - राजाजकारण अने