________________
सड्ढ- जीयकप्पो
| ...५५... तावदात्मानं तोलयेद् यावच्चतुर्थं कृत्वा आचाम्लेन पारणकं करोतु । एवमप्यसामार्थ्ये दिवसे दिवसे गृह्णात्वाचाम्लं निर्लेपम् ? गुरुराह-करोत्वेवं तपो, यदि प्रत्युपेक्षणादिसंयमयोगभ्रंशो न भवति । केवलं सम्प्रति सेवार्त्तसंहननानां नास्ति तादृशी शक्तिरिति न तथोपदेशो विधीयते । पुनः परः प्राह-ननु महाराष्ट्राः कोशलदेशोद्भवाः सदैव सौवीरकूरमात्रभोजिनः तेऽपि च सेवार्त्तसंहननाः, ततो यदि तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा सौवीरकूरमात्रभोजनेन किं न यतयो मोक्षगमनैकबद्धकक्षा यापयन्ति ? तैः सुतरामेवं यापनीयं प्रभूतगुणसम्भवात् । गुरुराहतिअ सीअं समणाणं तिअमुण्ह गिहीण तेणऽणुन्नायं । तक्काईणं गहणं कट्टरमाईसु भइयत्वं ।।
__(पिं०नि० ६५६) व्याख्या-आहार उपधिः शय्या एतानि त्रीण्यपि गृहिणां शीतकालेऽप्युष्णानि भवन्ति । तेन तेषां तक्रादिग्रहणमन्तरेणापि बाह्याभ्यन्तरोष्णतापेनाहारो जीर्यते । तत्राऽभ्यन्तरो भोजनवशात् । बाह्यः शय्योपधिवशात् । एतान्येवाहारोपधिशय्यारूपाणि त्रीणि वस्तूनि यतीनां ग्रीष्मकालेऽपि शीतानि भवन्ति । तत्राहारस्य शीतता भिक्षाचर्यायां प्रविष्टस्य बहुषु गृहेषु स्तोकस्तोकलाभेन बृहढेलालगनात्, उपधेरैकवारमेव वर्षाकालादर्वाक् प्रक्षालनेन मलिनत्वात्, शय्यायास्तु प्रत्यासन्नाग्निकरणाभावेन। तेन कारणेन ग्रीष्मकालेऽप्याहारादीनां शीतत्वसम्भवरूपेणोपहन्यते जाठरोऽग्निः । तस्माच्चाग्न्युपघातादजीर्णबुभुक्षामान्द्यादयो दोषा जायन्ते । ततस्तक्रादिग्रहणं साधूनामनुज्ञातम् । तक्रादिनाऽपि हि जाठरोऽग्निरुद्दीप्यते । तेषामपि तथास्वभावत्वात् । कट्टरादिषु घृतवटिकोन्मिश्रतीमनादीनां ग्रहणं भाज्यम् । ग्लानत्वादिप्रयोजनोत्पत्तौ कार्यम्, न शेषकालमिति भावः । तेषां बहुलेपत्वात् गृद्धिजनकत्वाच्च। एतत्सर्वं प्रासङ्गिकम् । प्रस्तुतं तु लिप्तम् । तत्र च दातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति । येन च कृत्वा भिक्षां ददाति तदपि मात्रकं संसृष्टमसंसृष्टं वा । द्रव्यमपि सावशेषं निखशेषं वा । एतेषां च त्रयाणां पदानां परस्सरं संयोगतोऽष्टौ भङ्गाः । संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यम् १। संसृष्टो हस्तः संसृष्टं मात्रं निरवशेष द्रव्यम् २ । संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यम् ३ । संसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेष द्रव्यम् ४ । असंसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यम् ५ । असंसृष्टो हस्तः संसृष्टं मात्रं निरवशेष द्रव्यम् ६ । असंसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेष द्रव्यम् ७ । असंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं द्रव्यम् ८ । एतेषु चाष्टसु भङ्गेषु विषमेषु प्रथम-तृतीय-पञ्चम-सप्तमेषु कल्पते, सावशेषद्रव्ये सति पश्चात्कर्मासम्भवात्। समेषु पुनर्न कल्पते, निरवशेषे द्रव्ये सत्यवश्यं पश्चात्कर्मसम्भवात् ९ । छर्दितं नाम उज्झितं त्यक्तमिति यावत् । तच्च द्विधा-अनन्तरं परम्परं च । यदशनादौ दीयमाने पृथिव्यादिषु षड्जीवनिकायेषु परिशाटिर्निरन्तरं पतति तदनन्तरं छर्दितं, यत्र तु सान्तरं पतति तत्परम्परं छर्दितम् ।