________________
सड्ढ- जीयकप्पो
।...१... णमोत्थुणंसमणस्स भगवओ महावीरस्स ।।श्री आत्म-कमल-वीर-दान-प्रेम-रामचन्द्र-भद्रंकर-कुंदकुंदसूरिसद्गुरुभ्यो नमः ।।
आचार्यश्रीधर्मघोषसूरिरचितः सवृत्तिः
श्राद्ध - जीतकल्पः।
श्रीवीरं सगणधरं नत्वा श्रुतधरमुनीन् गुरूँश्च मुदा । श्राद्धजनजीतकल्पं विवृणोमि स्वपरहितकृतये ।।१।।
इह श्रावकजनप्रायश्चित्तप्रतिपादका विविधसामाचार्यभिप्रायेणानल्पा जीतकल्पाः सन्ति । तेषु च क्वचिद्विस्तरेण क्वचित् सक्षेपेण प्रायश्चित्तान्यभिधीयन्ते । तत्र (प्रायश्चित्तेषु) च पूर्वाचार्यपरम्परागताम्नायेन नानातिचारानाश्रित्य पुरुषाद्यौचित्येन काऽपि क्वाऽपि प्रायश्चित्तापत्तिरुक्ता । प्रतिदिनं च कस्य सामस्त्येन तदवगाहनसामर्थ्य भवेत् ? ततः किं कुत्र तपो भवति ? कथं च सम्यक् शुद्धिर्भवतीति व्यामुह्यन्त्यन्तेवासिनः। अतस्तेषां सुखेन प्रायश्चित्तप्रतिपत्तये परमगुरुश्रीधर्मघोषसूरिपादाः समस्तश्राद्धजीतकल्पानामुपनिषत्कल्पं कल्पव्यवहारनिशीथयतिजीतकल्पानुसारेण श्राद्धजीतकल्पं कृतवन्तः । अयं च योग्यानामेव विनेयानां प्रदेयो नाऽयोग्यानाम् । तत्र योग्या ये रत्संवेगतरङ्गिणीतरङ्गप्रक्षालितान्तरमलाः समस्तसिद्धान्तार्णवपारीणाः परिणतवयसः सार्वपथीनप्रतिभाप्राग्भारसारस्वान्ताः सततमुत्सर्गापवादगोचराचारचतुराश्चिरप्रव्रजिताः । ये त्वेतद्विपरीताः तितिणिकादयश्च तेऽयोग्याः । यदुक्तम् - 'तितिणिए चलचित्ते गाणंगणिए अ दुब्बलचरित्ते । रायणिअपारिभासी वामावट्टे अ पिसुणे अं।।
(बृ०क० ७६२, नि०भा० ६१९८) तितिणिको मुहुर्मुहुर्मन्दमन्दस्वरं झसनशीलः, चलचित्तो भाषागत्यादिभिश्चञ्चलः, गाणङ्गणिको यः षण्मासान्तर्गणाद् गणं सङ्क्रामति स गाणङ्गणिकः, यो धृतिवीर्यपरिहीणो दर्शनज्ञानादिपुष्टालम्बनं विना मूलोत्तरगुणविषयानपराधान् प्रतिसेवते स दुर्बलचरित्रः, रात्निको रत्नाधिक आचार्यादिस्तं प्रत्यवज्ञावचनादिभिः परिभाषते यः स रात्निकपरिभाषी, वामावर्त्त आदिष्टकार्यविपरीतकारी, पिशुनः अलीकानीतराणि वा परदूषणानि भाषते यः स पिशुनः। एतेषामयं न दातव्यो, यतः'आमे घडे निहित्तं जहा जलं तं घडं विणासेइ । इअ सिद्धंतरहस्सं अप्पाहारं विणासेइ' ।।
(नि०भा० ६२४३)