________________
सङ्घ- जीयकप्पो
...८०... 'सोऊण जिणपडिकुट्ठो अणंतजीवाण गायनिष्फन्नो । गेहीपसंगदोसा अणंतकाए अओ गुरुगा' ।।१।। तथा सचित्तवर्जकस्यैव श्राद्धादेः 'परित्त'' त्ति । प्रत्येकपरिभोगे प्रत्येकाम्रादिफलपुष्पादिभोगे चतुर्लघु प्रायश्चित्तं भवति । तथा मांसासवयोः उपलक्षणत्वान्मधुनवनीतयोश्च ‘वयभंगे'' त्ति । अनाभोगतः पृथग् वक्ष्यमाणत्वादत्राभोगतो ज्ञेयम् । ततश्चाभोगे सति व्रतस्य भङ्गे षड्गुरु । 'चउगुरु' त्ति । अनाभोगे सति मांसासवमधुनवनीतानां व्रतभङ्गे चतुर्गुरु प्रायश्चित्तं भवतीति गाथाक्षरार्थः ।।९१।।
अथ भोगोपभोग एव विकृत्यादिनियमभङ्गविषयं देशावकाशिकव्रतविषयं पञ्चदशकर्मादानविषयं च प्रायश्चित्तमाह
विगई-हाण-सचित्तासणाइ-भोगोवभोगभंगि लहु ।
चउलहु देसवगासे कम्मादाणे छगुरु गुरुगा ।।१२।। व्याख्या-विकृति-स्नान-सचित्तग्रहणेन द्रव्याशनपानखादिमस्वादिमविलेपनपुष्पादीनां भोग्यानामुपादानम् आसनादिकथनेन च वस्त्राभरणयानवाहनशयनासनोपानहादीनामुपभोग्यानामङ्गीकरणम्, ततो विकृति-स्नान-सचित्तासनादि-भोगोपभोगव्रतभङ्गे लघु । तथा देशावकाशिकव्रतभङ्गे चतुर्लघु । तथा पञ्चदशकर्मादाननियमभङ्गे षड्गुरु प्रायश्चित्तम् । 'गुरुग' त्ति । मतान्तरेण गुरुकाश्चतुर्गुरु प्रायश्चित्तं पञ्चदशकर्मादाननियमभङ्गे च भवतीति । पञ्चदशकर्मादानस्वरूपं च ग्रन्थान्तरोक्तमेवम् - 'इंगालविक्कयं इट्टवायकुंभारलोहगाराणं । सोनारभाडभुंजाइयाण कम्मं तमिंगालं ।।१।। फुल्लफलपत्ततणकट्ठपणियकंदाइयाण विक्कणयं । आरामकच्छियाकरणयं च वणकम्ममाहंसु ।।२।। सगडाणं घडणघडावणेण तविक्कएण जा वित्ती । तं सागडियं कम्मं तदंगविक्किणणमवि नेयं ।।३।। निअएणुवगरणेणं परकीयं भाडएण जो वहइ । तं भाडकम्ममहवा वसहाइसमप्पणमन्नेसि ।।४।। जवचणयगोहुममुग्गमासकरडिप्पभिईण धन्नाणं । सत्तुय-दालिकणिक्कातंदुलकरणाइ फोडणया ।।५।। अहवा फोडीकम्मं सीरेणं भूमिफोडणं जं तु । सिलकुट्टणउल्लत्तं खणणं लवणागराईणं ।।६।। नहदंतचम्मखल्ला भेरिकवड्डायसिप्पिसंखा य । कच्छूरियपूअसमाइयं च इह दंतवाणिज्जं ।।७।। लक्खाधाहइगुलियामणसिलहरिआलवज्जलेवाणं । विक्किणण लक्खवणिजं तुअरिअसक्करडमाईणं ।।८।। महुमज्जमंसमक्खण चउण्ह विगईण जमिह विक्कणणं । रसवाणिज्जं तह दुद्धतिल्लघयदहिअपभिईणं ।।९।। मणुयाणं तिरियाणं विक्किणणं इत्थ अन्ने देसे वा । केसवणिज्ज भण्णइ गोगद्दहअस्समाईणं ।।१०।। विसवाणिज्जं भण्णइ विसलोहप्पहरणाण विक्किणणं । धणुहसरखग्गछुरिया-परसुअकुद्दालिआईणं ।।११।। सिलउक्खलमुसलघरट्टकंकयाईण जमिह विक्किणणं । उच्छुतिलपीलणं वा तं बिंती जंतपीलणयं ।।१२।। कन्नाण फालणं नासवेहवद्धिअयडं भणं तिरिसु । कंबलपुच्छछेयणपभिईनिल्लंछणं भणियं ।।१३।। वणदवदाणमरण्णे दवग्गिदाणं च जीववहजणयं । सरदहतलायसोसो बहुजलयरजीववहकारी ।।१४।। मज्जारमोर-मक्कडकुक्कुड-सालहिअकुक्कुराईणं । दुट्टित्थिनपुंसाईण पोसणं असइपोसणया ।।१५।।