________________
सड्ड - जीयकप्पो
विषयानुक्रमः विषयः पृष्ठक्रमाङ्कः विषयः
पृष्ठक्रमाङ्कः अनन्तकायमूलकाकानां भक्षणे प्रायश्चित्तम् । ८० गुरोः पूर्वं पश्चाद् वा दत्ते, अविधिना दत्ते प्रायश्चित्तम् । ८५ नियमे सति पौषध-सामायिको अकरणे, कृते सति न पारणे, | कारणं विना प्रतिक्रमणं अकरणे, आलस्येन उपविष्टः (सन्) पौषध-सामायिकयोः मुखवस्त्रिका-नमस्कारावलीनाशने, करणे, वन्दनकमदाने, नियमे सति, शक्तौ सत्यां प्रतिक्रमणं पौषधे द्विः वसतेः अप्रमाने तथा रात्रौ संस्तारभूमेः अप्रमार्जन एकवारं कुर्यात्, सप्तक्षेत्रेषु दानं अर्पणे शक्तिं गोपयेत्, चतुष्कालं खाध्यायस्य अकरणे, वसत्यादौ प्रवेशे नैषैधिकी, त्रिकाल पूजाकरणसामग्री सत्यां अल्पं एकवारं वा करोति, वसत्यादेः निर्गमने आवश्यकी अकथने, जलकायिकादि- तपः-स्वाध्याय-संविभागान् शक्तौ सत्यां अल्पं अल्पं कुर्यात्, परिष्ठापने हस्तशतादागमने वेर्यापथिकी अप्रतिक्रमणे, नियमे सति देवगुरून् न वन्देत, ज्ञानभणनगुणने आलस्यं उभयकालमुपधेः अप्रत्युपेक्षणे कपाटादीन् अप्रत्युपेक्ष्याऽ- कुर्यात, दर्शन-साधर्मिकवात्सल्यं न कुर्यात्, चारित्रेप्रमृज्य उद्घाटने स्थगितकरणे च, अप्रमृज्य शरीरं कण्डूयने, मूलोत्तरगुणेषु प्रमादं कुर्यात्, तपो-विनय-वैयावृत्यादि न काष्ठपीठफलकादिकमप्रमार्ण्य ग्रहणमोचने, उपविश्य कुर्यात्, द्रव्यादिनामभिग्रहग्रहणं न कुर्यात्, अभिग्रहे ग्रहणे प्रतिक्रमणं करणे, उभयकालमुपाश्रयप्रमार्जनानन्तरं पुआं सति तद्भङ्गे, एतेषु सर्वेषु प्रायश्चित्तम् । ८६ नोद्धरणे, पुरुषस्य सान्तरं निरन्तरं वा स्त्रीपर्शे स्त्रियः सान्तरं द्रव्य-क्षेत्र-काल-भाव-पुरूष-प्रतिसेवनायाः भेदात् निरन्तरं वा पुरुषस्पर्श, पृथ्वीकायादीनां सङ्घट्टने, वमने, प्रायश्चित्तेषु भेदः । अकालसञ्ज्ञायां, भोजनानन्तरं गुरुवन्दन-प्रत्याख्यानयोः द्रव्य-क्षेत्र-कालानाम् स्वरूपम् । अकरणे दिवा शयने, पौरुषीमभणित्वा शयने- भाव-पूरुषयोः स्वरूपम् । इत्यादिपौषधव्रतातिचाराणां प्रायश्चित्तम् ।
प्रतिसेवनायाः चतुष्पकाराः तथा कल्पस्य चतुर्विशतिः भेदाः। ९० नियमे सति अकारणे अतिथिसंविभागमकरणे, पर्वतिथौ दान-तपः-काल प्रायश्चित्तानां द्वौ द्वौ भेदौ । प्रत्याख्यानस्य नियमे सति प्रत्याख्यानस्याऽकरणे नियमे श्रुतव्यवहारं आश्रित्य नवविधं तपः । असत्यपि अतिथिसंविभागं तपश्च नमस्कारसहितादि अकरणे नवधा आपत्तितपः । तपःकर्तुः निन्दा-विघ्नाऽ-न्तरायकरणे, पाक्षिकोपवासं, गुरुपक्ष-लघुपक्ष-लघुकपक्षेषु नवधा दानतपः । ९५ चातुर्मासिकषष्ठं, सांवत्सरिकाऽष्टममकरणे, ग्रन्थिसहितादि- वर्षादिकालं आश्रित्य दानतपसाम् भेदाः । नमस्कारसहितादीनाम् भङ्गे,दिवसचरिमप्रत्याख्यानस्याऽकरणे, दानतपसां एकाशीतिनां भेदानां यन्त्रः ।
१०० अकारणे भने प्रायश्चित्तम् ।
८४ कियद्भ्यः नमस्कारसहितादिप्रत्याख्यानेभ्यः उपवासो प्रतिक्रमणं कुर्वति सति, कायोत्सर्गे गुरोः पूर्वं कायोत्सर्ग भवति ? । पारयति सति गुरौ कायोत्सर्गकरणे पश्चात्कायोत्सर्गकरणे, परिशिष्टम् - १ मूलगायानाम् पूर्वार्धात्तरार्धयोः १०२ घोटकादिदोषदुष्टं कायोत्सर्गकरणे, प्रमाणात् अल्प अधिकं अकारादिक्रमः ।
१०४ वा करणे, निद्राऽऽलस्यादिना कायोत्सर्गाऽकरणे, वन्दनकं । परिशिष्टम् - २ अवान्तरगाथानाम् अकारादिक्रमः । १०७
m m4