________________
REA सङ्घ - जीयकप्पो
-
१५
विषयानुक्रमः विषयः पृष्ठक्रमाङ्कः विषयः
पृष्ठक्रमाङ्कः पञ्चानां व्यवहाराणाम् वर्णनम् ।
०३ । पासत्थादीनाम् स्वरूपम् । आलोचनायाः विधिः ।
०५ | कन्यायाः फलग्रहणे शण्डविवाहे पुत्तलिकानां विवाहे, आलोचनायाः कालः ।
०७ | वृक्षारोपणे, बलिविधाने, नदीकुण्डयोः पित्रादीनाम् आलोचना कस्मै दातव्या ।
पिण्डदाने, श्राद्धकरणे, कुदेवतां नमने, मिथ्यादृष्टितीर्थेषु आलोचनाचार्यस्य विशेषगुणाः ।
स्नानकरणे प्रायश्चित्तम् । आलोचनाऽर्थे समग्रगुणवतः गुरोः अयोगे अपवादः। ०९ पूजासमये हस्तात् जिनप्रतिमायाः पतने, श्वास-वस्वाञ्चलआचार्योपाध्याय-प्रवर्ति-स्थविर-गीतार्थानाम् स्वरूपम् । १२ कलशादीनां सर्शन पादलगने, अविधिना पूजाकरणे आलोचनां कः इव कुर्यात् ।
प्रायश्चित्तम्, गुरूणां तथा तेषां संस्तारकासनादीनां पादलगने आचार्यस्य षट्त्रिंशत् गुणाः ।
स्थापनाचार्यस्य पादलगने, हस्तात् पतने, प्रतिमायाः तथा आलोचनाकर्तुः दश गुणाः दश च दोषाः ।
पुस्तकादीनां भङ्गे-नाशे च प्रायश्चित्तम् । सम्यगालोचनायां गुणाः ।
| मखवस्विकाऽऽसनादि आहारादि गरुद्रव्यं तथा नैवेद्य-वस्त्रअगीतार्थस्य आलोचनादाने दोषाः ।
सुवर्णादिदेवद्रव्यं साधारणद्रव्यं च एतेषां परिभोगे प्रायश्चित्तम्। ६८ गीतार्थगुरोः आलोचनाऽदाने दोषाः दाने च गुणाः । २२ पृथिवीप्रभृतीनां सघट्टनादौ प्रायश्चित्तम् । सम्यगालोचनाकर्तुः तथा अकर्तुः फलम् ।
द्विन्द्रियतः पञ्चेन्द्रियपर्यन्तां संघटने, निर्गालितजलपाने, अतिचारापत्तिप्रकाराः ।
उष्णकरणे, तथा तेन स्नानकरणे वस्त्रधावनादौ, प्रायश्चित्तानां भेदाः ।
पीपीलिकाप्रभृतीनां गृहभङ्गे, चटकादीनां मालकस्य भङ्गे, सम्प्रति प्रायश्चित्तानि तथा तदातारः न सन्ति इति अग्नौ अशोधितेन्धनक्षेपणे, गोमय-स्थापने, गोमयपुजे कथयतः उत्तरम् ।
अग्निदाने, बससंसक्तधान्यदलने घरटिक-चूल्हादीनामअनवस्थाप्य-पाराधिकयोः स्वरूपम् ।
प्रमार्जने प्रायश्चित्तम् । आलोचनाफलं तथा तत्सम्बन्धिराधावेधकस्य कथानकम् । जनसमक्ष "अयचौरः" "अयम् अमुकं वस्तु अचोरयत्" तथा ज्ञान-दर्शनातिचारेषु प्रायश्चित्तम् ।
जारकलङ्कदाने मन्त्रभेदकरणे च प्रायश्चित्तम् । ७४ ३६३ परदर्शनिनः ।
परवस्तुचोरणे, शुल्कचोरणे, विश्वासघाते प्रायश्चित्तम् । ७५ भिक्षायाः दोषाः ।
अष्टम्यादीनां नियमभङ्गे, कुमारी-विधवा-दासी-कूलधूआहारकरणे अकरणे च कारणानि ।
| प्रभृति परस्त्रीगमने, अस्पृश्यजातिस्त्रीगमने, नपुंसकसेवने, अशुद्धभक्तपानयोः ददतः प्रायश्चित्तम् ।
हस्तकर्मादिकरणे, स्वप्ने नियमभङ्गे प्रायश्चित्तम् । ७५ साधुसमीपे खं औषधादिकार्यं कारयतः श्रावकस्य
जघन्यादिपरिग्रहस्य नियमभङ्गे प्रायश्चित्तम् । ७८ प्रायश्चित्तम् ।
रात्रिभोजने, पञ्चोदुम्बरादि फलपुष्पानां, जानता-अजानता कारणे पासत्यादीनाम् अवन्दने प्रायश्चित्तम् । ६२ | मद्य-मांस-मधु नवनीतानां नियमभङ्गे प्रायश्चित्तम् । ७९