Book Title: Maithili Kalyanam Natakam
Author(s): Hastimall Chakravarti Kavi, Manoharlal Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
Catalog link: https://jainqq.org/explore/090281/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ न सदृशं पवित्रा अमिह विद्यते। UNIIIIIIIIIIIMILA न हि ज्ञानेन Limitripamitin माणिकचन्द-दिगंबर-जैनग्रन्थमाला। मैथिली-कल्याणम् नाटकम् XM YEKER Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ माणिकचन्द विनम्बरजैनयन्थमाला, पञ्चम पुष्प । उभयभाषाकविचक्रवर्ति-श्रीहस्तिमल्लविरचितं मैथिली-कल्याणम् नाटकम् । पाढमनिवासि पण्डित-मनोहरलालशास्त्रिणा संशोधितम् । प्रकाशिकामाणिकचन्द-दिगम्बरजैनग्रन्थमालासमितिः। - श्रावण, वीर नि. संवत् २४४२ । विक्रमाब्द १९७३ । Page #4 -------------------------------------------------------------------------- ________________ Printed by Chintaman Sakharam Deole, at the Bombay Vaibhav Press, Servants of India Society's Building, Sandhurst Road, Girgaon, Bombay. Published by Nathuram Premi, Honorary Secretary, ManikchandDigambar-Jain-Granthamala-Samit, Hirabag, Bombay. Page #5 -------------------------------------------------------------------------- ________________ प्रस्तावना। हस्तिमल्लकवेः परिचयः। सोऽयं समस्तजगदूर्जितचारुकीर्तिः स्याद्वादशासनरमाश्रितशुद्धकीर्तिः । जीयादशेषकविराजकचक्रवर्ती श्रीहस्तिमल्ल इति विश्रुतपुण्यमूर्तिः॥ (अय्यपार्यः) एतद्ग्रंथकर्तुहस्तिमल्लेति नाम प्रथितमासीत् । अयं च गोविंद्भट्टाख्यविदुषः सूनुर्दाक्षिणात्य आसीत् । गोविंदभटो वत्सगोत्रीयो ब्राह्मणः पूर्वमजैन आसीत् , पश्चाद्भगवत्समंतभद्रविरचितदेवागमसूत्राध्ययनेन जैनो जातः । ग्रंथस्यास्य द्वितीयपृष्ठे हस्तिमल्लेन सूत्रधारमुखेनाख्यापितः " सरस्वतीविस्मयनीयोपायनस्य भघरगोविंदस्वामिसूनुना अंजनापवनंजयप्रमुखाणामपि रूपकाणां प्रवर्तकेन विरचितं हस्तिमल्लेन । अस्मिन् तेन कविना स्वपितृनाम्ना साकं यत् 'भटार' 'स्वामी' इत्येतत्पदद्वयं योजितं ताभ्यां प्रतीयते कदाचित् गोविंदभट्टः तदानीं साधुर्भट्टारको वा प्रथितः स्यात् । अन्यच विक्रांतकौरवीयप्रशस्तौ वीरसेन-जिनसेन गुणभद्रायाचार्यपरंपराया उल्लेखं कृत्वा लिखितं । तच्छिश्यानुक्रमे यातेऽसंख्येये विश्रुतो भुवि । गोविंदभट्ट इत्यासीद्विद्वान् मिथ्यात्ववर्जितः॥ तस्यां यत् गोविंदभहो गुणभद्रादिशिष्यपरंपरायां निरूपितः अनेनापीति प्रती यते यद् गोविंदभट्टो गृही नासीत् साधुर्भट्टारको वा स्यात् ।। अस्ति गोविंदभट्टो दक्षिणदेशनिवासी । तत्र स्वर्णयक्षी नानी काचिद्देवी समाराधिता जाता। तत्प्रसादेन तस्य एतत्षट्पुत्रप्राप्तिः संजाता-१ श्रीकुमार, २ सत्यवाक्य, ३ देवरवल्लभ, उदयभूषण, ५ हस्तिमल्ल, ६ वर्द्धमानश्च । एते षडपि Page #6 -------------------------------------------------------------------------- ________________ (२) कवयो विद्वांसश्च बभूवुः । हस्तिमल्लेन एतन्मैथिलीकल्याणनाटकस्य प्रस्तावनायां निजाग्रजः सत्यवाक्यः 'श्रीमतीकल्याण' प्रभृतिग्रंथानां कर्ता प्ररूपितः परं सत्यवाक्यस्येदानींतनपर्यंतं कोपि ग्रंथो नोपलब्धः । एतेषु कुमारकविनिर्मित आत्मप्रबोधाख्यो लघुग्रंथो ईडराख्यपुरस्य सरस्वतीभवने अस्ति । स हस्तिमल्लभ्रातृश्रीकुमारस्यैव वान्यस्य कस्यापीति न प्रतीयते । _ 'राजावली' कथातः ज्ञायते यत् हस्तिमल्लस्य पार्श्वपंडितादयः पुत्रा आसन् लोकपालार्याख्य एकः शिष्यश्च । अवश्यमेव तेपि विद्वांसः कवयश्च भविष्यति किंतु तेषां विषये नाद्यापि पर्यन्तं किञ्चिद् ज्ञातम् । __ हस्तिमल्लकवेरनुजस्य वर्धमानकवेर्विषये जनानामयं विश्वासोस्ति यत्स गणरत्नमहोदधिनामकव्याकरणविषयग्रंथस्य कर्ता, परमयं भ्रमः। ततो गणरत्नकर्ता विक्रमसंवत् ११९७ अनुमिते अर्थात् हस्तिमल्लसमयात् सार्धशतवर्षपूर्वमासीत् । किंच स गोविंदसूरेः शिष्य आसीत् अयं च गोविंदभट्टस्य सूनुः । अन्यच्च स साधुरयं च गृहस्थः । अपरं च स श्वेतांवाराम्नायी प्रतीयते अयं तु दिगंबरसंप्रदायानुगोस्ति । __ गणरत्नमहोदधिकर्ता श्वेतांबर आसीत् । अस्मिन् विषयेऽनेकानि प्रमाणानि संति । पूर्व तु तेन स्वकीयग्रंथे यत् शतश उदाहरणानि दत्तानि तानि सर्वाणि अजै. नानां श्वेतांबरग्रंथकर्तृणामेव, दिगंबराणामेकमपि न दत्तं । द्वितीयं पूर्वोक्तोदाहरणेषु द्वौ श्लोकावेतादृशौ ययोः श्वेतांबराणां प्रशंसा दिगंबराणां च निंदा कृतासीत् । यथा वीराचार्यणाम् युक्तं सितांबराणां तुम्बग्रहणं कुटुंबपरिहरणं । कथमन्यथा तरीतुं शक्यः संसारतोयनिधिः॥ यथा श्रीसागरचंद्रस्य (गणरत्नमहोदधिः, पृष्ठ २२) अकल्पितप्राणसमासमागमा मलीमसांगा धृतभैक्षवृत्तयः। निर्ग्रथतां त्वत्परिपंथिनो गता जगत्पते किं त्वजिनावलंबिनः॥ __ (गणर. पृष्ठ १६४ ) गणरत्नमहोदधिकर्तनिर्मितं किमपि सिद्धराजवर्णनाख्यं काव्यं वर्तते तस्मिन् चौलुक्यनरेशसिद्धराजस्य वर्णनमस्ति । एतत्काव्यस्यानेके श्लोका गणरत्नमहोदधा वुदाहरणस्वरूपेणोद्धता । अणहिल्लपुर (पाटण ) नरेशस्य सिद्धराजस्य श्वेतांबरजैनसंप्रदाये महती कृपासीत् । अनेन प्रतीयते यत् गणरत्नमहोदधेः कर्ता गुर्जरदेश. सन्निकटस्थः श्वेतांबरश्च स्यात् । सिद्धराजाणहिल्लपुरप्रशंसायां कश्चिदपि दिगंबरानायी ग्रंथो लिखिप्यतीति न किंचित्संभावना प्रतीयते । Page #7 -------------------------------------------------------------------------- ________________ सारांश इत्येव यत् हस्तिमल्लस्य भ्रातुर्वर्धमानकवेः गणरत्नमहोदधिकर्तुश्च नामसाम्यं विहाय नान्यः कोपि संबंधः । अस्मिश्च विषयेऽनेकानि प्रमाणानि निरूपयितुं शक्यानि। हस्तिमलो महान् प्रख्यात कविः प्रतीयते । तस्य विरुदावल्याः प्रशंसासूचकपदेभ्य एतत् सूचितं भवति। विक्रांतकौरवे स स्वं सरस्वतीस्वयंवरवल्लभ, महाकवितलजेति निरूपितवान् । ग्रंथस्यास्यांते स स्वीयं नाम 'सूक्तिरत्नाकरेति प्रथयामास । तस्याग्रजेन सत्यवाक्येन स 'कवितासाम्राज्यलक्ष्मीपतिः' इति कथयित्वा संबोधितः ।। अनेन प्रतीयते हस्तिमल्ल इति कवेरिदं वास्तविकनामधेयं नास्ति किंत्विदं तद्गुणविशेषेणैव निक्षिप्तं । अस्मिन् विषये अय्यपर्यनामकविदुषा विरचिते जिनेंद्रकल्या. णाभ्युदयनाम्नि ग्रंथे श्लोको दत्तःसम्यक्त्वं सुपरीक्षितुं मदगजे मुक्त सरण्यापुरे चास्मिन् पाण्ड्यमहीश्वरेण कपटाद्धंतुं स्वमभ्यागते । शैलूषं जिनमुद्रधारिणमपास्यासौ मदध्वंसिना श्लोकेनापि मदेभमल्ल इति यः प्रख्यातवान् सूरिभिः॥१६॥ अनेन प्रतीयते यत् हस्तिमल्लेन हेतुमागतस्य मदमत्तहस्तिनो मदो दूरीकृतः कश्चिजिनमुद्राधारी धूर्तश्चैकेन श्लोकेन निर्मदीकृतः । अतस्तस्य नाम मदेभमल्लो हस्तिमलो वा प्रथितं । विक्रांतकौरवनाटकस्य प्रथमांकेपि श्लोको वर्तते तस्मिन् कवेर्हस्तियुद्धे विजयप्राप्तेस्तन्निमित्तकपांड्यनरेश्वरद्वारा सत्कारप्राप्तरुल्लेखोस्ति श्रीवत्सगोत्रजनभूषणगोपभट्टप्रेमैकधामतनुजो भुवि हस्तियुद्धात् । नानाकलांबुनिधिपांड्यमहेश्वरेण श्लोकः शतैस्सदसि सत्कृतवान् बभूव ॥४०॥ उपर्युक्तश्लोकद्वयेनांजनापवनंजयस्य निम्नलिखितप्रशस्तिश्लोकेन प्रतीयते यत् हस्तिमल्लः पांड्यदेशीयराज्ञः कृपापात्रोऽभूत् तद्राजधान्यां चस्वबन्धुभिः सह निवासं चकार श्रीमत्पाण्ड्यमहीश्वरे निजभुजादंडावलंबीकृते कर्णाटावनिमंडलं पदनतानेकावनीशेऽवति। . तत्पीत्यानुसरन्स्वबंधुनिवहैर्विद्वद्भिराप्तैस्समं जैनागारसमेतसंतरनमे (?) श्रीहस्तिमल्लोऽवसत् ॥ १ अय्यपार्येण १३७६ विक्रमसंवत्सरे जिनेंद्रकल्याणाभ्युदयस्य रचना कृता । Page #8 -------------------------------------------------------------------------- ________________ (४) द्रविडदेशसन्निहितस्य मदुरा (दक्षिणमथुरा) याः समीपस्थप्रदेशानां पाण्ड्यदेश इति नाम आसीत् । कविस्थितिसमये तत्रत्यः पांड्यमहेश्वरो नृपो बभूव । अयं सुंदरपाड्य (प्रथम) स्योत्तराधिकारी स्यात् । तस्य राज्यकालः १३०७ वि० संवत्सरात्प्रारंभो भवति । एनं कवी राजाधिराज-नानाकलांबुनिधीति लिखितवान् अयं कवेर्महदादरश्चकार । ___ कर्णाटककविचरितस्य का हस्तिमल्ल कविसमयः ई० सन् १२९० अर्थात् १३४७ विक्रमाब्दो निश्चितः । अयमेव च सम्यक् प्रतीयते, यत अय्यपार्येन स्वीयजिनेन्द्रकल्याणाभ्युदयग्रंथः १३७६ विक्रमाब्दे समाप्तिं नीतः, तस्मिश्च हस्तिमल्लस्योल्लेखः कृतः। स चोल्लेख एतादृशो येन हस्तिमल्लस्तत्समकालीनः तस्य कविना समं साक्षात्परिचयो वा प्रतीयेत । हस्तिमलो गृहस्थ आसीत् न गृहत्यागी, एतत्कथनस्योल्लेखो नेमिचंद्रकृतप्रतिष्ठातिलकस्यास्मिन् श्लोके कृतः परवादिहस्तिनां सिंहो हस्तिमल्लस्तदुद्भवः । गृहाश्रमी बभूवाहच्छासनादिप्रभावकः ॥१३॥ हस्तिमलो महान् प्रसिद्धकविः प्रतीयते। तस्य प्रतिभा परं तनाटकेभ्य अनुमीयते। अधुनापर्यंतं तस्य केवलं नाटकग्रंथा एव उपलब्धाः, तेष्वेको विक्रांतकौरवःप्रकाशितः। द्वितीयोऽयं मैथिलीकल्याणरूपकग्रंथः प्रकाश्यते । तृतीयः सुभद्राहरणः चतुर्थोऽ. जनापवनंजयश्चापि उपलब्धा आसन् , ययोः प्रकाशने प्रयत्नो विधास्यते । हस्तिमल्लस्यैक आदिपुराणः पुरुचरितं वा नाम ग्रंथः श्रीदौर्वलिशास्त्रिणां सरस्वतीभवने वर्तते यस्मिन्नेकसहस्रानुमिताः श्लोकाः संति, परं स अस्मदृष्टिपथे नायातः । देवचंद्रकविः स्वीय 'राजावलीकथायां' हस्तिमल्लमुभयभाषाकविचक्रवर्तीति लिखितवान् । अनेन प्रतीयते यत्स संस्कृतं विहाय कनड़ीभाषायाश्च कविरासीत् एतद्भाषायां चापि तेन रचना विहिता. स्यात् । अस्य ग्रंथस्थ संशोधनेऽस्माकं मित्रवर्येण श्रीयुत कुमारय्या इतिनाम्ना विदुषा सहायता कृतातस्तेभ्योंतःकरणेन शतशो धन्यवादं ददामीति । कृतं पल्लवितेनेति शम् । * होदावाड़ी बम्बई नं. ४. निवेदकःश्रावण कृष्ण त्रयोदशी.. संवत् १९७३ वि० ) मनोहरलाल-शास्त्री, * श्रीयुत नाथूरामप्रेमी-जैनहितैषिसम्पादकेन हिन्दीभाषायां लिखितस्य लेखस्यानुवादोऽयम् । Page #9 -------------------------------------------------------------------------- ________________ माणिकचन्द दिगम्बर जैन ग्रन्थमालाकी नियमावली | १ - इस ग्रन्थमालामें केवल दिगम्बर जैन सम्प्रदायके संस्कृत और प्राकृतिक भाषा के प्राचीन ग्रन्थ प्रकाशित होंगे । यदि कमेटी उचित समझेगी तो कभी कोई देशभाषाका महत्त्वपूर्ण ग्रन्थ भी प्रकाशित कर सकेगी । २ - इसमें जितने ग्रन्थ प्रकाशित होंगे उनका मूल्य लागत मात्र रक्खा जायगा । लागतमें ग्रन्थ सम्पादन कराई, संशोधन कराई, छपाई, बंधाई आदि के सिवाय आफ़िस खर्च, व्याज और कमीशन भी शामिल समझा जायगा । ३ - यदि कोई धर्मात्मा किसी ग्रन्थकी तैयार कराईमें जो खर्च पड़ा है वह, अथवा उसका तीन चतुर्थांश, सहायतामें देंगे तो उनके नामका स्मरणपत्र और यदि वे चाहेंगे तो उनका फोटू भी उस ग्रन्थकी तमाम प्रतियों में लगा दिया जायगा । जो महात्मा इससे कम सहायता करेंगे उनका भी नाम आदि यथायोग्य छपवा दिया जायगा । ४- यदि सहायता करनेवाले महाशय चाहेंगे तो उनकी इच्छानुसार कुछ प्रतियाँ जिनकी संख्या सहायता के मूल्यसे अधिक न होगी मुफ्तमें वितरण करनेके लिये देदी जायेंगीं । ५ - इस ग्रन्थमालाकी कमेटी द्वारा चुने हुए ग्रन्थ ही प्रकाशित होंगे 1 पत्रव्यवहार करने का पता नाथूराम प्रेमी, हीराबाग, पो. गिरगांव, बम्बई । -- Page #10 -------------------------------------------------------------------------- ________________ Squashanstestostheadtod a testSanstantransitroiteosatansitional keresletter माणिकचन्द-दिगम्बरजैनग्रन्थमालासमिति ।। ( प्रबन्धकारिणी सभाके सभ्य ) Beesteresseret bestlesketusteresteetlustutkinteresteres truflusterkerstwestkesteretterostesesterette steresterettiesterit १ राय बहादुर सेठ स्वरूपचन्द हुकुमचन्द । २ , , , तिलोकचन्द कल्याणमल । ३ , , , ओंकारजी कस्तूरचन्द । ४ सेठ गुरुमुखरायजी सुखानन्द । ५ , हीराचन्द नेमिचन्द आ० मजिस्ट्रेट । ६ मि. लल्लूभाई प्रेमानन्द परीख एल्. सी. ई.।। ७ सेठ ठाकुरदास भगवानदास जौहरी । ८ ब्रह्मचारी शीतलप्रसादजी। ९ पं० धन्नालालजी काशलीवाल । १० पं० खूबचन्दजी शास्त्री । ११ नाथूराम प्रेमी ( मंत्री) sittesterosklerden terugkedustettu eres lastlagflasflourleestloustlustussuutlusklauselorileestloustlor Marrrrrrrrrr EEPRENTICE PROFES Page #11 --------------------------------------------------------------------------  Page #12 -------------------------------------------------------------------------- ________________ श्रीमान् सेठ सिदराम पिराजी। श्रीमान् सेठ सिदरामजी सतारा जिलेकी तासगाँव तहसीलके 'सावळज' नामक ग्रामके रहनेवाले हैं । आप दिगम्बराम्नायको माननेवाली कासार नामक जैनजातिके पुरुष रत्न हैं । आप बड़े ही सज्जन, धर्मात्मा और जैनधर्मके ज्ञाता हैं । संस्कृत, हिंदी, कानड़ी और मराठी, भाषाके आप अच्छे जानकार हैं । मराठी आपकी जन्म३ भाषा है । संस्कृत जैनग्रन्थोंका तो आप नित्यही स्वाध्याय है किया करते हैं । दिगम्बर और श्वेताम्बर दोनों सम्प्रदायके * ग्रन्थोंका आपने स्वाध्याय किया है । जैनधर्मके संस्कृत साहित्यको प्रकाशित करनेकी ओर आपकी बड़ी रुचि । है । आप कहा करते हैं कि जैनोंका सबसे प्रथम कर्तव्य अपने प्राचीन साहित्यका प्रकाशित करना है । क्योंकि है जैनसाहित्य ही जैनधर्मका जीवन है। ___ जैनसाहित्यका प्रचार करनेके लिए आपने इस है ग्रन्थकी ५०० प्रतियाँ लेनेकी कृपाकरके इस संस्थाको उपकृत किया है। इस ग्रन्थमालाको सहायता देनेकी आप और भी सदिच्छा रखते हैं । अन्य धर्मात्माओंको आपका अनुकरण करना चाहिए । PO Page #13 -------------------------------------------------------------------------- ________________ w श्रीमान् सेठ सिदराम पिराजी । ww The Manoranjan Press, Bombay. m www23 Page #14 --------------------------------------------------------------------------  Page #15 -------------------------------------------------------------------------- ________________ नमः परमात्मने । अथ श्रीमद्हस्तिमल्लकविविरचितं मैथिली कल्याणं नाटकम् । एंड्रॉइ यः प्रस्तोता त्रिलोक्यां प्रतिहतविपदां संमतानां कृतीनां यं च स्तोता स्वयं च स्तुतिशतपदवी वाग्वधूवल्लभानाम् । कल्यः कल्याणभागिश्रियमनुपर मामाप्तवानाप्तरूपः सोऽयं भद्रं विधेयाद्दशरथतनयः साधु वो रामभद्रः ॥ १ ॥ ( नांद्यंते ) सूत्रधारः - अलमतिविस्तरेण । ( नेपथ्याभिमुखमवलोक्य) आर्य 'इतस्तावत् । ( प्रविश्य ) नटी - अज्ज इयम्मि । सूत्रधारः—गृह्यतां नेपथ्यरचना | नटी -- किंणु खु दाणिं अज्जो सविसेसं समूसुओ संगीआरंभे । १ आर्य इयमस्मि । २ किं नु खलु इदानीं आर्यः सविशेषं समुत्सुकः संगीतारंभ । Page #16 -------------------------------------------------------------------------- ________________ मैथिली कल्याणे सूत्रधारः—आर्ये साधु लक्षितं अद्य खलु वसंतोत्सवे सबहुमानमाहूयाज्ञापितोऽस्मि विशेषवेदिन्या गृहीतनाट्यशास्त्रोपनिषदा परिषदा, यथा मैथिलीकल्याणदर्शनोत्सुकः सकलोपि सामाजिकजनः, भवानेव तत्र निष्णातः तदिदानीं तदेव तावत् यथावत्प्रयोक्तव्यमिति । नटी -- कुदो' खु पेक्खआणं एअंतदो तहिं आसंघा । सूत्रधारः - आर्ये किं न जानीषे तत् खलु निखिलशास्त्रतीर्थावगाहपवित्रीकृतधिषणस्य मध्यमलोक धिषणस्य निःशेषनिः पीतधर्मामृतरसायनस्य सरस्वतीविस्मयनीयोपायनस्य भट्टारकगोविंदस्वामिनः सूनुना श्रीकुमारसत्यवाक्यदेवरवल्लभोदय भूषणानां सुभाषितरत्नभूषणानामनुजेन कवेर्वधंमानस्याग्रजेनांजनापवनंजयप्रमुखाणामपि रूपकाणां प्रवर्तकेन विर चितं हस्तिमल्लेन | नटी - तेणं हि जुंजइ तदो एव खु अस्सवि तहिं बहुमाणो । सूत्रधारः - को वा न बहु मन्यते । एवं च खल्वसौ श्रीमतीकल्याणप्रभृतीनां कृतीनां कर्त्रा सत्यवाक्येन सूक्तिरसावर्जितचेतसा ज्यायसा कनीयानप्युपश्लोकितः । किं वीणागुणरंकृतैः किमथवा सांद्रैर्मधुस्यन्दिभिर्बिभ्राम्यत्सहकारकोरकशिखा कर्णावतंसैरपि । पर्याप्ताः श्रवणोत्सवाय कविता साम्राज्यलक्ष्मीपते सत्यं नस्तव हस्तिमल्लसुभगास्तास्ताः सदा सूक्तयः ॥ २ ॥ नटी - वैसीकरेइख कविअणं सुभासिदं । सूत्रधारः - साधूक्तं तथापि सज्जेषु तेषु तेष्वपि कालं परितः परिधेयेषु कविः सूक्तिभिरेवात्मानं काव्यव्यसने विनोदयति । १. कुतः खलु प्रेक्षकाणां एकांततः तस्मिन्नासक्तिः । २ तेन हि युज्यते तत एव खलु अस्यापि तस्मिन् बहुमानः । ३ वशीकरोति खलु कविजनं सुभाषितं । Page #17 -------------------------------------------------------------------------- ________________ प्रस्तावना। नटी-कविअण्णओ व खु कव्वपरिस्समाभिण्णो। सूत्रधारः-अगोचरः खल्वयं पृथग्जनस्य । कुतः । नासाग्राहितलोचनो नियमिताशेषंद्रियोपप्लवो निःसंबाधविविक्तवासनिरतो ध्यानकतानः कविः । यत्स्वात्मन्यपरोपदेशविषयं वस्त्वंतरं केवलं स्वेनांत:करणेन पश्यति सुखी तत्केन वा ज्ञायते ॥३॥ किंच अनादृत्य श्रुत्वा चलयति शिरः कश्चन शनैविजिह्माक्षः पश्यन् विहसति च पार्श्वस्थमपरः । प्रसादं सूक्तीनामकृतसुकृतः कृत्रिमबुधः किमीष्टे निर्वेष्टुं दुरधिगमभावा हि कवयः ॥४॥ नटी-अज्ज सुटु भणिों । सूत्रधारः-आर्ये तदिदानी रंगप्रसाधनहेतोरिममेव मकरकेतनकीर्तिप्रसरसुकुमारचंद्रिकाभिरामं मलयपवनशिथिलितविरहिजनधैर्यग्रंथि मदनमागधमधुपगानावमानितमानिनिमानग्रहमभ्यग्रविकसत्सहकारकोरकशिखापरिपूरितकुसुमशरशरधिरंधे संवर्धमानोत्कलिकासहस्रमज्जत्कामिलोकं वर्तमानरमणीयं वसंतसमयमधिकृत्य गीयतां तावत् । नटी–अज्ज तहा। ( गायति ) वासंतिपहिं बहु महु,-धाराणिस्संदबिंदुसिसिरेहिं । मंदाणिल्लेहिं रुणा होसदि दिवो ससिसणाहो ॥५॥ सूत्रधारः-आर्ये सुष्ठु गीतं । विहरति चक्रवाकमिथुनं सुखेन पुलिनां कणेषु सरसां रमयति पद्मिनीषु रमणीं सलीलमिह राजहंसरसिकः । मधुस १ कविजना वा खलु काव्यपरिश्रमाभिज्ञाः । २ आर्य सुष्टु भणितम् । ३ आर्य तथा । ४ वासंतिकैर्बहु मधुधारानिष्पन्नबिंदुशिशिरैः । मंदानिलेराच्छादिता भविष्यंति दिवः शशिसनाथाः। Page #18 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे मयावताररमणीयमेतदधुना मनांसि हरति प्रमदवनं विकासिसुकुमारचूतकलिकाकलापसुभगम् । नटी-अज्ज सुहु भणिों । अज्ज हि सो अइरा आरामो कअसोहयंव महुरससुहाए। सीदाए एदाए ओतिण्णवसंतलच्छीए ॥६॥ (नेपथ्ये) साधु अवितथवादिनी भूयाः । नटी-(श्रुत्वा सविस्मयं ) अत्थ किं एयं । सूत्रधारः-आर्ये एष खलु दाशरथिमिथिलेश्वरतनयापरिणयनौपयिकमन्विच्छन्नार्यानिगदितं साधुकारेण प्रतीच्छति । नटी-अंज किंवा तस्स अप्पणो अत्थे मए मत्तिअं। सूत्रधारः-आर्ये त्वया तावत् सोऽचिरात् आरामः कृतशोभयेव मधुरससुखया सीतया अवतीर्णवसंतलक्ष्म्या इति निगदितं । अनेन पुनः सः अपि राजा रामः कृतशोभ एव मधुरससुखया सीतया एतया अवतीर्णवसंतलक्ष्म्या इति गृहीतं । नटी-( सविस्मयं ) जुंजइ अहो उभअस्सवि अत्थस्स सदाणं अविसंवादो। सूत्रधारः-आर्ये इतस्तावदावां नेपथ्यशेषे प्रोत्सहावहे । नटी-जं अज्जो आणवेदि । (इति निष्कांतौ) इति प्रस्तावना। १ आर्य सुष्टु भणितं। अद्य हि-सः अचिरात् आरामः कृतशोभयेव मधुरससुखया। सोतया एतया अवतीर्णवसंतलक्ष्म्या २ अत्र किमेतत् । ३ आर्य किं वा तस्यात्मनोऽर्थे मया मंत्रितं । ४ युज्यते अहो उभयस्यापि अर्थस्य शब्दानामविसंवादः । ५ यदार्यः आज्ञापयति। Page #19 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। प्रथमोऽङ्कः। e.cLYD (ततः प्रविशति हृष्टो रामः) रामः-अद्य खलु निर्विकल्पं संपूर्णकल्पा नः संकेल्पाः। कुतः। उपनमति मनोरथास्पदं सपदि फलं सुलभेतरं च तत् । श्रुतिपथसुखमित्थमुत्थितं यदसुलभश्रवणं वचः श्रुतं ॥७॥ इयं च पुनरिदानीमलब्धदर्शनोत्सवानामप्यस्माकं वैदेहीसमागमाय समुचितदृष्टांतप्रत्ययात् प्रत्याशा प्रादुरभूत् । यथा दूरस्थमेतन्मिथुनं यदिष्टया समानमिष्यत्यचिरादवश्यम् । मिथः पृथग्भूतमिदं यथैव __ मर्थद्वयं संघटमानमास्ते ॥ ८॥ ( सहासं ) केयं कामिनः शैली । यदसौ श्रुतं यद्वा तद्वा नयति मदनोद्दीपनपदे प्रकृत्या यच्चित्तं गणयति च तत्तापजननम् । यदेवादौ वांछेत्तदनु तदपि द्वेष्टि सहसा कथं पार्श्वग्राहो न हसति जनः कामुकजनम् ॥९॥ किंचान्यत्से संतापानां कांतानिबंधनं यैव दुर्निवाराणाम् । तामेव किलान्विच्छति तेषामिच्छन् प्रतीकारम् ॥ १० ॥ ( सस्मितं ) इत्थं कामिजनमुपालंभमानाः स्वयमपि तत एव निर्वृत्तिमलभमाना वयमेवात्रोदाहरणं । मा तावद्भी: अनीशि खल्वहमुपहासभूमिः प्रेक्षावतां । कुतः १ निःसंशयं । २ मनोरथाः । ३ जनयति । ४ समीपस्थः । Page #20 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे वैदेही सकृदप्यसौ मम दृशो३वाभवत्संनिधौ वित्रंभः क्व च नैव तिष्ठतु मिथः का संकथायाः कथा । सा चास्मिमिथिलापुरे वयमितः पूर्व ह्ययोध्यापुरे " श्रुत्वैव स्मरगोचरे विनिपतेत्को नाम मत्तः परः ॥ ११ ॥ इदं च पुनरिहात्याहितं । अस्मादृशं दुर्लभदर्शनाया मुत्कंठमानो जनकात्मजायाम् । मानोपरोधादसमीक्ष्यकारि कथं न जिह्वेम्यहमात्मनाोप ॥१२॥ . (विचिंत्य ) अलममुना शोचनीयेन ममाद्वितीयस्य मेघोत्कंठासुलभेन संजल्येन । येनैव सह सीतासंदर्शनोपायं विमृश्यन्नेनं संतापभरं लघूकरोमि । स चेदिदानी चिरायात वयस्यगाायणः । (ततः प्रविशति विदूषकः) विदूषकः-दाणिं खु मे सुलहदंसणिज्जदाए अओज्झाउरिए एअं मिहिलाउरि पेक्खंतस्स णअणाणं णिव्वदी जादा । विसेसदो उण दाणि वसंतूसवसमाअमकुसुमिदुज्झाणदंसणकोदुएण महणाराहणकोदूहलेण पुप्फावचयकंखाए जलकेलिदोहलेण वसंतदोलारोहणसमूसूअदाए पढममउ १ संभाषणस्य । २ इदानी खलु मे सुलभदर्शनीयतया अयोध्यापुर्याः एनां मिथिलापुरी पश्यतः नयनानां निवृत्तिर्जाता। विशेषतः पुनरिदानी वसंतोत्सवसमागमकुसुमितोद्यानदर्शनकौतुकेन मदनाराधनकुतूहलेन पुष्पावचयकांक्षया जलकेलिदोहलेन वसंतदोलारोहणसमुत्सुकतया प्रथममुकुलितस्वहस्तसंवर्धितप्रमदवनद्रुमसंभावनसत्वरतया च गृहीतसुकुमारवासंतिकवेषेण इतस्ततः सविभ्रमं परिभ्रमता स्त्रीलोकेन सह संचारिणा च प्रेक्षकजनेन निरतिशयो शोभामुद्वहति मिथिलापुरी । एवं च पुनर्नयनचापल्यात् गोवालकुलमार्गेणैव परिभ्रमता मया वयस्यो विनिसृतः एतावती पुनः वेलं मामपश्यन् अपरिचितदेशसुलभया तंट्या मन्ये मयि समन्युस्तिष्ठति । तस्माद्यावद्वयस्यमेव यास्यामि । Page #21 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्क। लिअसहत्थसंवड्डिअपमदवणदुमसंभावणसत्तुरदाए अ गहिअसोमारवासंतिअवेसेण इदो तदो सविन्भमं परिब्मभत्तेण इत्थिआलोएण सह संचारिणा अ पेक्खअजणेण णिरंदिस सोहं उव्वहइ मिहिलाउरी । एवं च पुणो णआणचावलादो गोवालउलमग्गेण विअ परिब्भमतेण मए वअस्सो विणिसरिदो एत्ति पुण वेलें मं अदक्खंतो अपरिचिददेससुलहाए तंदिए मण्णे मयि समण्णू चिटुइ ।ता जाव वअस्सं एव समासिदेमि । (परिक्रम्यावलोक्य च) ऐसो खु वअस्सो असहाओ जं एवं मं पडिवालंतो चिटुइ जाव उपसप्पेमि । ( उपसृत्य ) जेंदु पिअवअस्सो । रामः-(दृष्ट्वा साधिक्षेपं ) अहो अत्र भवतोप्यात्मभरेरियतः कालस्य स्मृतिपथे वयमतिवर्तिष्महि ।। विदूषकः-मा खु में तुमं असूएहि । अहं खु मिहिलाउरि वसंतूसवसिदिसणेण विम्महिओ तुए विणा तं पेक्खिदुं अक्खमो इदो आहिडिओ। रामः-तेन हि वसंतोत्सवसंवर्धितविभवां मिथिलापुरीमवलोकयंतो वयमपि विलोचने विलोभयामः । विदूषकः-तेण हि गच्छामः । रामः-गच्छाग्रतः। विदूषकः-इदों। (उभौ परिक्रमतः) विदूषकः-(पुरो निर्दिश्य ) वस्स पेक्ख एसो खु सुहसमंचरंत १ एष खलु वयस्योऽसहाय यदेवं मां प्रतिपालयन् तिष्ठति यावदुपसमि, । २ जयतु प्रियवयस्यः । ३ सतिरस्कारं । ४ मा खलु मां त्वमसूययाहं खलु मिथिलापुरि वसंतोत्सवश्रीदर्शनेन विस्मितः त्वया विना तो प्रेक्षितुमक्षमः इत आगतः । ५ तेन हि गच्छामः । ६ इतः । ७ वयस्य पश्य एष खलु सुखसमुच्चलचंचरीकनिनदप्रणर्तितपरः मयूरः सुदूरापतत्सुरभिपरिमलः पिष्टातकचूर्णवर्णकचित्रितगगनभित्तिकः । सुमधुरश्रूयमाणमधुपस्खलद्गणिकाजनगीतपेशलो युवजनधैर्यखिलीकरणकवाटको वेशवाटकः । Page #22 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे चंचरीअणिणदपणज्जअपर मइउरो सुदूरावडंतसुरहिपरिमलो पिडादयचुण्णवण्णअचित्तिअगअणभित्तिओ सुमहुरसुणिज्जंतमहुपअखिलज्जतगणिआजणगीअपेसलो जुवजणधीरखिलीकरणकबाडओ वेसवाडओ। रामः-वयस्य सम्यगुपलक्षितम् । आपादयंतो रतिलंपटानां यूनाममी वीथिविहारमैत्रीम् । विलासिनीमाल्यविलेपगंधैः स्त्यायांत सायंतनगंधवाहाः ॥१३॥ ( अग्रतोऽवलोक्य) प्रत्यंगोद्भिद्यमानस्तनमुकुलकृतप्राभृताध्यैरुरोभिदेतोन्मेषोपहारैः प्रहसितवदनैालनीयैर्वचोभिः । विभ्रांतोत्फुल्लनेत्रा ललितभुजलतामंदविक्षेपलीलाः कंदर्प दर्पयंत्यो मृशमिह गणिका दारिकाः संचरंति॥१४॥ विदूषकः-अस्स पेक्ख एत्थ महामदविन्भमवेसवहूणं । रामः-(निर्वर्ण्य ) अंसोपांतविलंबिकेशरचनास्विद्यत्कपोलास्फुरद्विबोष्ठ्यो मधुपानमंथरपदन्यासस्वननूपुराः। व्याकीर्णालकवासचूर्णकलुषा व्याघूर्णमानेक्षणा लीना नृत्यरसेन वेशवनिता रथ्यामलंकुर्वते ॥ १५ ॥ (नेपथ्ये ) एषा खलु भर्तृदारिका सीता कामदेवायतनपर्यंतोपवनदोलागृहे वसंतदोलारोहणोपहारेण वसंतमाराधयितुमागमिष्यति । तदिदानीं । इतस्तावत्सर्वाः परिजनवृता वेशवनिता वसंताऱ्याहार्यद्विगुणितवसंतोत्सवगुणाः । १ वयस्य पश्यात्र महामदविभ्रमवेशवधूनाम् । Page #23 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्क। मरुन्मंदाक्षेपोच्चलितमकरांकध्वजपट मदोद्भेदस्थानं विशति रतिनाथस्य भवनम् ॥ १६ ॥ किं च । मृदंग वायंतां मधुरमिदमार्दगिकजनैधुवं गेयं गेयं श्रवणसुभगं गातृभिरपि । सलीलं नर्तक्यो विरचयत संगीतरचनां कृतप्रेक्षोत्सुक्यो भवतु विटसामाजिकजनः ॥ १७॥ रामः-( श्रुत्वा सहर्ष ) वयस्य कामदेवभवनपर्यते वसंतदोलारोहणं करिष्यति विदेहेश्वरदुहितेत्युद्धोष्यते तदिदानीं तस्यैव मार्गमादर्शय येनाहं मैथिलीदर्शनेन चक्षुषी सफलीकरोमि । विदूषकः-जं भवं आणवेदि । इदो इदो (उभौ परिकामतः) रामः- ( सोत्कंठं) प्रारंभाभिमुखे पयोदसमये या चातकस्योक्तता शीतांशौ निषधाचलांतिकगते हर्षश्चकोरस्य यः । आश्वासो मधुपस्य चूतविटपे यो निष्कसत्कोरके सीतादर्शनसन्निकर्षजनिता तादृग्ममासौ धृतिः॥ १८॥ विदूषकः-वैअस्स वरं कामदेवं वरअ । रामः- (निर्वर्ण्य ) अहो निरतिशया लक्ष्मीः । इह हिवामेनाप्रवदीनचीनवसनश्लिष्यत्तुलाकोटिना श्लिष्टार्दोरुकबद्धलक्ष्यवपुषा वामेतरेणांघ्रिणा । आमृष्टस्तनपत्रभंगकपिशैः संव्यानकौशेयकैः संवृण्वंति समंततस्तु वदना धैर्या यशः कामिनाम् ॥१९॥ १ यद्भवानाज्ञापयति । इतः इतः । २ वयस्य वरं कामदेवं वरय । Page #24 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे ( अन्यतोऽवलोक्य ) अहो भावानामपि रसांतरमास्कंधमानेडितानि विलसितानि । तथाहि । इयं व्रीडा व्रीडामनुभवति रम्यां मृगशामुदनामुत्कंठां भजति पुनरुत्कंठितमपि । स्वयं लीला लीलांतरमुपगता माद्यति मदो विलासर्विभ्रांतं भवति मदनो जातमदनः ॥ २० ॥ (नेपथ्ये ) वसत्यह विदूषकः--अस्स ओसरणसद्दो सुणिअदि मण्णे आअच्छदि तत्तहोदी सीदा । किं अत्थ काअव्वं । रामः-(विलोक्य ) वयस्य एष इदानीं कृतमकरध्वजपूजोपस्थानो दोलागृहाभिमुखो निर्गच्छति वारविलासिनीजनः तदनुपलक्षिता एव वयं विविक्ते कामदेवगृहाभ्यंतरे स्थास्यामः । विदूषकः-ऍव्वं करेम। . (तथा कुरुतः) (ततः प्रविशति सपरिवारा सीता विनीता च) . विनीताः-ईदो इदो भट्टिदारिआ । (सर्वाः परिकामंति) विनीता-(पुरो निर्दिश्य ) ऐअं खु कअपुप्पोपहारालंकारं रअणचुण्णणिव्वत्तिअवसंतपूआसमुदायारं समंतदो सज्जीकअं दोलाघरअं जाव पविसदु भट्टिदारिआ। १ अपसरत । २ वयस्य अपसरणशब्दः श्रूयते मन्ये आगच्छति तत्रभवती सीता किमत्र कर्तव्यं । ३ एवं कुर्मः । ४. इत इतः भर्तृदारिका । ५ एतत्खलु कृतपुष्पोपहारालंकारं रत्नचूर्णनिर्वर्तितवसंतपूजासमुदाचारं समंततः सज्जीकृत दोलागृहं यावत् प्रविशतु भर्तृदारिका । Page #25 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्क। www सीता-जे पिअसही भणादि। (सर्वाः प्रविशति) विनीता-(दोलां हस्तेन गृहीत्वा ) ऐसा तुमं पडिवालेइ रअणदोला जाव आरोहदु भट्टदारिआ । सीता-सहि तेण हि आरुहेमि देहि मे हत्थावलंबं । विनीता-जै भट्टिदारिआ आणवेदि । (तथा करात) सीता-(दोलामधिरोहति ) विनीता-(आकर्षणरज्जुमाक्षिपति)। सीता-सहिओ जाव गाअम्म । सख्यः-जं पिअसही भणादि । (सर्वाः गायंति) देस्सणसमूसुओ संपइ पिअं पिआदंसिदसमाअमो पावइ खु कोदुअं । रामः-वयस्य दोलागृहमुपागता न वा जानकीति कथं जानीमः । विदूषकः-इदो ओसरिअ अमुणा पक्खदुवारेण हं पेक्खेमि । ( तथा कृत्वा ) आरूढायेव तत्तहोदी दोलां । रामः-(सहर्षः) तेन हि सफलप्रयत्नाः स्मः । ( उपसृत्य विलोक्य च सोत्कंठं). उत्कंठानां बीजं मनोरथानां परिभ्रमस्थानम् । हृदयस्य समुच्छ्रसितं तदिदं मम सपदि सन्निहितम् ॥२१॥ विदूषकः-एसा स चेअ देवी लच्छित्ति समत्थेमि । १ यत्प्रियसखी भणति। २ एषा त्वां प्रतिपालयति रत्नदोला यावदारोहतु भर्तृदारिका । ३ सखि तेन हि आरोहामि देहि मे हस्तावलंबनं । ४ यद्भर्तृदारिका आज्ञापयति । ५ सख्यः यावदायामः । ६ यत्प्रियसखी भणति । ७ दर्शनसमुत्सुकः संप्रति प्रियां प्रियदर्शितसमागमः प्राप्नोति खलु कौतुकः । ८ इतोवसृत्यामुना पक्षद्वारेणाहं पश्यामि । ९ आरूढैव तत्रभवती दोलाम् । १० एषा स्वयं चैव देवी लक्ष्मीति समर्थयामि। Page #26 -------------------------------------------------------------------------- ________________ १२ मैथिलीकल्याणे रामः-(निर्वर्ण्य) अहो रूपानुरूपं वयः वयोनुरूपं लीला लीलानुरूपो विभ्रमो विभ्रमानुरूपं सौष्ठवं । किंच । स्वयं सौंदर्यसर्वस्वमसाधारणसुंदरम् । अनया लब्धतादात्म्यमात्मानं श्लाघते ध्रुवं ॥ २२॥ विनीता-भट्टेदारिए जइ वसंतदोलारोहणं संमानितुं इच्छसि तदो तुमं वि गाएहि । __ सीता-हला किं मं अतिमेत्तपसंसाए लहू करेसि । होदु ण दाव पिअसहिवअणं लंघेमि दस्सणसमूसु ( इतिपूर्वोक्तमेव गायति )। रामः-(श्रुत्वा सहर्ष स्वगतं ) हंत मामिवोद्दिश्येदमुक्तं (प्रकाशं ) अये इयमनवद्यवेषानुसरणसरसामंदनिष्यंदमानमधुरसहितानुरागकंदलितकंदपैकेलिर्वसंतविभ्रमभूषा कांभोजिभाषा ( निर्वर्ण्य ) अहो आभिजात्यं गीतस्य । पश्य । सालंकारमनिधुराक्षरपदं प्रव्यक्तवर्णक्रम पूर्णागं सलयं कलानियमितं प्रस्पष्टतानश्रुतिः। तत्कालोचितगेयवस्तुरचितां प्रासादकिं च द्रुवा- . माश्रित्यैव हि गीतमेतदधुना गीतं सुकंठ्यानया ॥ २३ ॥ अतिमात्रं च सा प्रसाधिता दोलारोहणेन । अस्या हि । मृदुतररणत्कांचीदाम क्वणन्मणिनूपुरं निकषदलकप्रांतक्लाम्यद्विशेषकवर्णकम् । शिथिलकवरीबंधं स्विद्यत्कपोलतलं वपुः श्रियमपि परां दोलारोहच्छलादधिरोहति ॥२४॥ १. भर्तृदारिके यदि वसंतदोलारोहणं संमानयितुमिच्छसि ततस्त्वमपि गायस्व । २ हे सखि किं मामतिमात्रप्रशंसया लघूकरोषि । भवतु न तावत् प्रियसखिवचनं लंघयामि, दर्शनसमुत्सुकः । Page #27 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्क | १३ विनीता - सव्वं एदं सोहणं वसंतदोलारोहणं आरुहंतो स पि एव्व केवलं ण दिस्सई । सख्यः— हेला सु भणिअं । सीता - ( लज्जां नाटयंती स्वगतं ) दुल्लहो खु सो कालो जस्सि पिओ जणो दस्सणपहं पावदि जदो सवणेकगोअरे अयोज्झाउरिए हि जणे चिरपरूढको ऊहलदुल्लुलिअं एअं मे हिअअं । विनीता — एवं च पुण अहं तक्केमि एदेण सोहणेण वसंतदोलारोहणेण समाराहिओ अइरेण इमिए दंसेदि पिअं वसंतोत्त । सख्यः-सैंहि एवं । रामः - - अहो वस्त्वन्तरसमवेता अपि गुणा युगपन्मयि संक्रामति । अस्या हि ――――― नेत्राभ्यां सह विभ्रमव्यतिकरं मद्येन सार्थक्रमं हारेण स्खलितं सहैव भजते कंपं कुचाभ्यां सह । स्रस्तं सामि सहस्तनांशुकदशाप्रांतेन चाकृष्यते चित्रं संप्रति दोलया सह पुनर्दोलायते मे मनः ॥ २५ ॥ विनीता - ( आकर्णे रज्जुमाक्षिपंती उच्चैर्गायति ) जा आरुहइ दाल कंतेवि वसंते । सीसंमि खुजुवईणं सा जोव्वणवईणं ॥ २६ ॥ १ सर्वमेतत् शोभनं वसंतदोलारोहणं आरोहतः स प्रिय एव केवलं न दृश्यते । २ सखि सुष्ठु भणितं । ३ दुर्लभः खलु स कालो यस्मिन् प्रियो जनो दर्शनपथ - प्राप्नोति यतः श्रवणैकगोचरेऽयोध्यापुय्यौ तस्मिन् जने चिरप्ररूढ कुतूहलदुर्ललितं एतन्मे हृदयं । ४ एवं च पुनरहं तर्कयामि एतेन शोभनेन वसंतदोलारोहणेन समाराधितेऽचिरेणैतस्याः दर्शयति प्रियं वसंत इति । ५ सखि एवं । ६ या आरोहृति दोलां कांतेनापि वसंते शीर्षे खलु युवतीनां सा यौवनवतीनां । Page #28 -------------------------------------------------------------------------- ________________ १४ मैथिलीकल्याणे सीता-( सविषादमात्मगतं ) अयं उण जणो सुदूरक्कंठदाए अकअदारिसभागदेओ। विनीता-भट्टदारिए किं तुम ण हि गाअसि जाव गाएहि । सीता-हज्जे अलं एतिएण दोलारोहणेण किलम्मति खु मे अंगाई। विनीता-(विनिरूप्य आत्मगतं ) मण्णे एसा अहिगअगीअत्था अप्पाणं अतहहूयं मण्णंती खिज्जइ । ता आत्थि किंवि इमाए एअंते ठिदं । ( प्रकाशं ) तेणे हि मं ओलंविअ अवरुहेहि । सीता- पिअसहि भणादि ( अवरुह्य ) हँला एहि गच्छम्म । विनीता-इंदो। (सर्वाः परिकामंति) विनीता-( अपवार्य ) भट्टिदारिए एहि कामदेवघरअं पविसिम अब्भत्थेमो तुह उक्कंठिअं। सीता-( साशंकमपवार्य) किं मैंएं उक्कंठिअं । विनीती-( अपवार्य ) किं महावि पच्छदिआदि । सीता-( आत्मगतं ) केहं गहिअभावम्हि पिअसहिए । ( अपवार्य) सहि कहं तुह पच्छदेमि । जइ अहं अप्पणा पच्छादेमि तदा खु तुह पच्छादेमि । १ अयं पुनर्जनः सुदूरोत्कंठतया अकृततादृशभागधेयः । २ भर्तृदारिके किं त्वं न हि गायसि यावदायस्व । ३ सखि अलमेतावदोलारोहणेन क्लाम्यति खलु मेंगानि । ४ मन्ये एषाधिगतगीतार्थात्मानमतथाभूतं मन्यमाना खिद्यति । तस्मादस्ति किमपि एतस्या एकांते स्थितं ।५ तेन हि मामवलंव्यावरोहतु । यत्प्रियसखी भणति। ७ सखि एहि गच्छामः । ८ इतः ९ भर्तृदारिके एहि कामदेवगृहं प्रविश्याभ्यर्थयामस्तवोत्कंठितं । १० किं मयोत्कंठितं । ११ किं ममापि प्रच्छाद्यते । १२ कथं गृहीतभावास्मि प्रियसख्या । १३ सखि कथं तव प्रच्छादयामि यदि अहं आत्मनः प्रच्छादयामि तदा खलु तव प्रच्छादयामि । Page #29 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। विनीता-सहिओ गच्छम्ह दाव कण्णअभवणं ता पुप्फावचअचावलादो परिब्भमदि सव्वं पिअसहिअणं गदुअ सहावेद । सख्य-जे पिअसहि भणादि। विनीता-भट्टिदारिए ओसरिदो सहिअणो जाव पुणो एसा पच्छागमिस्सदि ताव कामदेवं अब्भत्थेमो । सीता-तहा (परिकामतः) विनीता-एदं कामदेवघरअं जाव पविसेम । (उभे प्रविशतः) विदूषकः-अस्स कहं इदं एव्व पविसंति ता में बह्मणं पेक्खिअ तदाअहिवाहेइ परिअण्णो जाव अहं अण्णदो गच्छेमि । (निष्क्रांतः.) विनीता-( रामं दृष्ट्वा सविस्मयं ) अह्मो को एसो। सीता-( दृष्ट्वा ससाध्वसं ) अँझो एसो खु सोम अणो।। विनीता-भट्टिदारिए दिट्टिआ सो खु देवो पसण्णो ससरीरो एव चिटुइ अग्गदो अणंगो । ता इस्स दे उक्कंठं विण्णवेमो। सीता-(सलज्जमंजलिं बन्नाति ) विनीता-भैंअवं ससरीरमम्मह एअं मे पिअसहिं अणुरूवेण भरतुणा जोजेहि १ सख्यः गच्छामः तावत्कन्यकाभवनं तस्मात्पुष्पाचयचापल्यतःपरिभ्रमति । सर्व प्रियसखिजनं गत्वा शब्दायते । २ यत्प्रियसखी भणति । ३ भर्तृदारिके उपसृतः सखीजनः यावत्पुनरेष प्रत्यागमिष्यति तावत्कामदेवमभ्यर्थयामः । ४ तथा। ५ एतत्कामदेवगृहं यावत्प्रविशामः । ६ वयस्य कथमिदमेव प्रविशति तस्मान्मां ब्राह्मणं प्रेक्ष्य तदातिवाहयति परिजनो यावदहमन्यतो गच्छामि । ७ अहो क एषः। ८ अहो एष खलु स मदनः ९ भर्तदारिके दिष्ट्या स खलु देवः प्रसन्नः सशरीर एव तिष्ठति अग्रतोऽनंगः । तस्मादस्य ते उत्कंठां विज्ञापयामः । १० भगवन् सशरीरमन्मथ एतां मे प्रियसखीमनुरूपेण भा योजय । Page #30 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे रामः-( सस्मितं सीतां प्रति ) अयि सुंदरि । श्रुत्वैव त्वां भजति पदवीं यो दृढोत्कांठतानां दृष्ट्वा भूयो न भजति धृति यः सदा त्वामपश्यन् । इत्थं चाद्यप्रणतशिरसा प्रार्थ्यते यो भवत्या संप्राप्य त्वं कृतिनमचिरात् कामिनं तं रमेथाः ॥ २७ ॥ विनीता- (आत्मगतं ) भावंतरगब्भिअं विअ से वअणं ण एस केवलं मम्महत्तेण वट्टइ । (निरूप्य अपवार्य) भट्टिदारिए रामक्खरलच्छिअअंगुलिमुद्दिआ इमस्स हत्थे दिस्सइ सुदं च मए आअदो मिहिलिम्हि दासरही रामोत्ति । __ सीता- (सहर्षात्मगतं )अम्हो एसो खु सो रामो जो मए सुणिज्जएव पुवं उक्कंठं जणेदि दाणिं खंडिएत्था मे उक्कंठा । विनीता-( अपवार्य ) भट्टिदारिए वंचिआ खु खमेह इमस्स रूवसोहग्गेण । (नेपथ्ये ।) इंदो इदो। विनीता-( कर्ण दत्वा ) भट्टिदारिए समासण्णो सहिअणालाओ ताव गच्छम्म । सीता-( रामं प्रति ) हंडाँ अम्हे दाणिं किं पुच्छेमो । रामः-पुनर्दर्शनाय । सीता-अज्ज इमे भाअदेआ । १ भावांतरगर्भितमिवास्य वचनं न एष केवलं मन्मथत्वेन वर्तते । २ भर्तृदारिके रामाक्षरलांछितांगुलिमुद्रिकास्य हस्ते दृश्यते श्रुतं च मयागतो मिथिलायां दाशरथी राम इति । ३ अहो एष खलु स रामो यो मया शृण्वन्नेव पूर्वमुत्कंठां जनयति इदानी खंडितार्था मे उत्कंठा । ४ भर्तृदारिके वंचिता खलु क्षमस्वास्य रूपसौभाग्येन । ५ इत इतः। ६ भर्तृदारिके समासन्नः सखिजनालापः तावद्गच्छामः । ७ सखि वयमिदानी किं पृच्छामः । ८ आर्य इमानि भागधेयानि । Page #31 -------------------------------------------------------------------------- ________________ प्रथमोऽङ्कः। विनीता-ईदो इदो भट्टिदारिआ । ___ (परिक्रम्य निष्क्रांता सीता विनीता च ) रामः-(सोत्कंठं) कथमेकपद एव वयमवस्थांतरमारोपिताः सीतया। तया हि विचलितमणिहारं किंचिदानम्रमध्यं क्वणितवलयमीषद्धृष्टसीमंतलेखम् । अलसनयनमर्धनस्तकर्णावतंसं. युगपदुरसि बद्धं मन्मनश्चांजलिश्च ॥२८॥ किंच नीवीमुच्छ्रसितां मया सह मनाक संलप्य नाभिर्हृदां दोलारोहणविश्लथां रचयितुं व्यापारयंत्या करम् । उत्कंपात्तरलोरुचारुचरणन्यासं व्रजंत्या तया - कामिन्या ननु कामदेवभवनात्कामाय चास्म्यर्पितः॥२९॥ (नेपथ्ये) इंदो इदो पिअवअस्सो रामः-कथमाह्वयति वयस्यः । (परिक्रम्य निष्क्रांतः) इति श्री भगोविंदस्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याणनाम नाटके प्रथमोऽङ्कः॥ १॥ १ इत इतो भर्तृदारिके । २ इत इतः प्रियवयस्यः । Page #32 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे www द्वितीयोऽङ्कः ॥२॥ - - (ततः प्रविशति विदूषकः ) विदूषकः-पुव्वं ताव अयोज्झाउरी पहुदि तत्तहोदिं मिहिलेसरस्स पिअदुहिअरं सुण्णंतो एव्व सुददाणरज्जो विअ बह्मणो बलिअं उक्कंठिओ पिअवअस्सो । इदो पुण जदा दोलाघरए दिट्ठा तत्तहोदी सीता तदो आरभिअ अण्णारिसहिअओ चिंतोवराअकलुसिअणअणो ण सअणे णिव्वुदि लहेइ ण णिसासु णिइं पडिवज्जइ केवलं तं चेअ ज्झेउं पारेदि । मं पुण सीआविहारुद्देसदस्सणत्थं तहिं तहिं पेसंतो खणमेत्तंवि अप्पणो पासे विस्सद्धं ठादु ण सहइ, अहं च पुण पणठपहो विअ वच्छो इदो तदो सीअं अण्णेसंतो किअपरीभमो अप्पाणं केवलं आआसेमि । एसा पुण सीदा दस्साहिअ विअ देवदा ण कदाइ सण्णिहिं पडिवज्जइ (सनिर्वेदं ) एवं च अणिवत्तिअमित्तजणोइदसक्कारदाए बद्धसोहत्थो णिविण्णो दाणिं अहं पिअवअस्सं दटुं तहवि सिणेहपरिहीणो ण तेण विणा खणं पि वट्टि खमे ता दाणिं वअस्सस्स येव्व पासं गमिस्सं । ( परिकाम्यति ) १ पूर्व तावदयोध्यापुरी प्रभृति तत्रभवती मिथिलेश्वरस्य प्रियदुहितरं शण्वन्नेव श्रुतदानराज्य इव ब्राह्मणो बलवदुत्कंठितो प्रियवयस्यः । इतः पुनर्यदा दोलागृहे दृष्टा तत्रभवती सीता तत आरभ्य अन्यादृशहृदयः चिंतोपरागकलुषितनयनो न शयने निर्वृतिं लभते न निशासु निद्रां प्रतिपद्यते केवलं तामेव ध्यातुं पारयति । मां पुनः सीताविहारोद्देशदर्शनार्थे तस्मिन् तस्मिन् प्रेषयन् क्षणमात्रमप्यात्मनः पार्वे विस्रब्धं स्थातुं न सहते अहं च पुनः प्रणष्टपट इव वत्स इतस्ततः सीतामन्वेषन् कृतपरिभ्रम आत्मानं केवलमायासयामि । एषा पुनः सीता दुस्साधिता इव देवता न कदापि संनिधि प्रतिपद्यते । एवं चानिवर्तितमित्रजनोचितसत्कारतया बंध्यासौहार्दनिर्विण्ण इदानीमहं प्रियवयस्यं दृष्टुं तथापि स्नेहपराधीनो न तेन विना क्षणमपि वर्तितुं क्षम तस्मादिदानी वयस्यस्यैव पार्वं गमिष्ये। Page #33 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। (ततः प्रविशति सोत्कंठो रामः) . . रामः उत्कंठितं हृदि यदात्मनि गोपयंत्या तद्धीतितादिव तया करसंघटेन । बद्धोंजलिः किमपरं कथयामि तस्मै बद्धोंजलिनि तमंजलये मयापि ॥१॥ अयं च पुनरत्र मन्मथस्यावष्टंभः । यत् किल।... सव्याजमर्थचलितानि निरीक्षितानि स्रस्तस्तनांशुकदशांतविकर्षणानि । आसन्निसर्गमधुराणि सहैव संख्या मोघानि कान्यपि च मन्मथजल्पितानि ॥२॥ (निःश्वस्य ) अहो दुर्धरो मन्मथः । मम हि । अंगेष्वनंगस्य शराशरव्ये- .. वापुंखमनास्सफलास्तुदति ।... सीतार्थिनो मे विफलाच जाता विश्वास्यमेषां न च सौमनस्यम् ॥३॥ न खल्वसौ सतां मनः प्रीणयति मनसिजस्य प्रवृत्तिः । (आकाशे लक्ष्य बद्धा ) . असुलभफलप्रत्याशाभिः खलीकुरु नैव मां . घटय यदि वा त्वं कामिन्या तया रतिवल्लभ । . द्वयमपि भवान् स्वीकुर्वन् कथं च न लज्जते विघटितफलानम्रारंभा भवंति मनस्विनाम् ॥४॥ ( विभाव्य ) मा तावद्भीः अविषयप्रसक्तोऽयं परामर्शः। कुतः । असौ दग्धोऽनंगः प्रभवति कथं मां व्यथयितुं ... न चासौ दुर्दीतप्रकृतिसुलभो यौवनमदः । Page #34 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे उपालंभस्थानं न परमपि पश्यामि विमृशन् स्वयं सीता सैव प्रसभमिह मामुत्सुकयति ॥५॥ विदूषकः- (पुरो विलोक्य) ऐसो खु पिअवअस्सो जाव उवसप्पामि । ( उपसृत्य ) जेहूं पिअवअस्सो। रामः-अशृण्वन् औत्सुक्यं खलु जनस्य सर्वथा पौरोभाग्याय । तथाहि कृत्यांतरविनिवृत्तः कविजन इव विजनमाश्रितो देशः । अंतश्च किमपि जल्पन विभामि चिंतां विनम्रमुखः॥६॥ विदूषकः-(आत्मगतं ) कहं आगअंपि में ण जाणइ अण्णचित्तो वअस्सो ( पुनः प्रकाशं ) जेदु पिअवअस्सो । रामः-(दृष्ट्वा ) कथं वयस्य वयस्य उपविश्यतां । विदूषकः-जें वअस्सो आणवेदि । ( उपविशति ) रामः-वयस्य अपि संभाव्यते नस्समाश्वासः । विदूषकः–एवं उच्छहंते मइ किं वा ण संभाविअदि । रामः-( सादरं ) कथय क्वेदानीं द्रक्ष्यते सीता । विदूषकः-झाणे। रामः-किं तत्रापि भवानेव प्रार्थनीयः । पश्य । तन्मया मम संकल्पास्तन्मयं मम चिंतितम् । तन्मयानि ममाक्षाणि तन्मयं मम जीवितम् ॥ ७॥ विदूषकः-( सोत्प्रासं ) अण्णं ण पेक्खामि अहं तुह आतंकठाणं । रामः-यदि मदन्योसि तदा न पश्यसि वयस्य तिष्ठत्वेतत् किं भवानत्र मैथिली प्रति समर्थयते । १. एष खलु प्रियवयस्यः यावदुपसामि । २ जयतु प्रियवयस्यः। ३ कथमागतमपि मां न जानाति अन्यचित्तो वयस्यः। ४ जयतु प्रियवयस्यः। ५ यद्वयस्य आज्ञापयति । ६ एवमुत्सहमाने मयि किं वा न संभाव्यते। ७ ध्याने । ८ अन्यन्न पश्यामि अहं तवातंकस्थानम् । Page #35 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। विदूषकः-सुणाहि दाव एअं समाहि। रामः-समाहितमनसः स्मः । विदूषकः-सुंद एव्व दाव भवं कण्णपरंपराए समूसुएइ जुवइजणं किं पुण कामदेवभवणे तह दिट्रो तह अ णाम संभाविदो । रामः-तथैव हि भवतोक्तं । विदूषकः-जंह अ मोहं परिणमिस्सदि। राम-भवांस्तु कामं सूनृतवचनः । सा पुनरस्माकं दुर्लभदर्शना । विदूषकः-कह दुल्लहदस्सणा लद्धपुव्वं खु ताए दस्सणं । रामः अपरिहृतविमर्द संगमं न प्रतीक्ष्ये प्रणयरसनिषिक्तं नैव संभाषितं च । यदि भवति ममासौ स्वैरमद्यापि दृश्या किमिव मम कृतित्वे शिष्यतेऽन्विष्यते वा ॥ ८॥ विदूषकः-( सस्मितं ) अद्धीयेव्व केवलं तत्तहोदिदस्सणे तुह किदत्थदाए अवसेसो। रामः-किमिव । विदूषकः-तह खु अहं उव्वाहसत्थिवाअणसक्कारं ण लंभिदो होमि । रामः-(सस्मितं ) तेन हि मम कृतित्वमवशिष्यत इति साधूक्तमविकलमेव कृतित्वमनवलीढमास्त इति ब्रूहि । १ शृणु तावदेतत् समाहितं । २ श्रुत एव तावद्भवान् कर्णपरंपरया समुत्सुकयति युवतिजनं किं पुनः कामदेवभवने तथा दृष्टः तथा च नाम संभावितः । ३ यदा मोह परिणमिष्यति। ४ कथं दुर्लभदर्शना लब्धपूर्व खलु तस्या दर्शनं । ५ अस्यैव केवलं तत्रभवतिदर्शने तव कृतार्थतया अवशेषः । ६ तथा खलु अहं उद्वाहस्वस्तिवाचकसत्कारं न लंभितो भवामि । Page #36 -------------------------------------------------------------------------- ________________ २२ मैथिलीकल्याणे विदूषकः-ऐव्वं एअं जह उव्वाहसाथवाअणोवहारसक्करेण समाराहिओ भविस्संत तह तुमपि अइरेण तत्तहोदिपरिणअणकल्लाणं लहेहि । रामः-शिरसा प्रतिगृह्णीमहे। . विदूषकः-पुव्वं करेण गहिस्ससि पुणो सिरेण । रामः-वयस्य साध्वीमिमामुक्तिं पश्य न तथा दयिता समन्मथा च तथा पातितमधु वीक्षितं मनसः परितोषणं यथा प्रियमित्रैः कथितं प्रियां प्रति । विदूषकः-अणारााहअवअस्सस्स मारिसस्स जणस्स केवलं लज्जाए होदि पअत्तो। रामः-अलमुदगेन । कुतः । अनवाप्तफलो यथा वयस्यः प्रियमित्रस्य कृते कृतप्रयत्नः विवृणोति सुहृत्त्वमत्युदार न तथाऽवाप्तफलो विना प्रयत्नात् । विदूषकः-होर्दु एवं तहवि कहं विअ तुम अप्पलहुअं एवं कालं अइवाहइस्सिसि । रामः-क्व नु खलु वयं दुरतिवाहमेनं कालमतिवाहयामः । विदूषकः- ( विचारयन् ) सो देसो तारिसो एसो देसो एरिसो (विभाव्य ) आ वअस्स दिहो खु तुह विणोदणजोग्गो पएसो। रामः-कथय । विदूषकः-अँत्थि राजघरअस्स उत्तरदो माहविवणं णाम मणोविलोहणं उववणं तहिं दाव गच्छेमो । १ एवमेतद्यथोद्वाहस्वस्तिकोपहारसत्कारेण समाराधितो भविष्यामि तथा त्वमपि अचिरेण तत्रभवंतीपरिणयनकल्याणं लभस्व । २ पूर्व करेण गृहीष्यसि पुनः शिरसा। ३ अनाराधितवयस्यस्य मादृशस्य जनस्य केवलं लज्जायै भवति प्रयत्नः । ४ भवत्वेवं तथापि कथमिव त्वमल्पलघुकं एनं कालं अतिवाहयिष्यसि । ५ स देशस्तादृशः एष देश ईदृशः । ६ आ वयस्य दृष्टः खलु तव विनोदयोग्यः प्रदेशः । ७ अस्ति राजगृहस्योत्तरतः माधवीवन नाम मनोविलोभनमुपवनं तस्मिन् तावद्गमिष्यावः । Page #37 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। २३ wwwwwwwwwwwwwwwwww रामः- यदाह भवान् । विदूषकः-उट्टेदु भवं । (उभावुत्तिष्ठतः) रामः-वयस्य माधवीवनस्य मार्गमादेशय । विदूषकः-ईदो इदो। . (उभी परिक्रामतः) रामः- ( सवैचित्यं कामदेवभवनं प्रति गच्छति ) .... विदूषकः-(पृष्ठतो विलोक्य) केहं अण्णादो पत्थिदो वअस्सो ( उपसृत्य हस्ते गृहीत्वा) अस्स ण खलु एसो माहविवणमग्गो एसो गं कामदेवघरअमग्गो ता इदो एहि । रामः-(पदांतरे स्थित्वा ) अहो ममास्थानाभिनिवेशिता । (आत्मानं प्रति) य एवाविश्रांतो मदनमृगयुस्त्वां मृगयते स चापस्त्वच्चेतो मृग मृगयया श्लाघितबलः। मदन्यस्तस्यवं भवनमभियातुं प्रयतता मनुन्मत्तः को वा तदलमलमात्मानित इतः ॥९॥ अपरावर्तते। विदूषकः-इंदो इदो। (परिकामतः) विदूषकः-(पुरो निर्दिश्य ) अस्स एदं तं माहविवणं । रामः-यावत्प्रविशामः ।। (उभौ प्रविशतः ) रामः-(निर्वण्य ) अहो माधविवनस्य परा माधवी लक्ष्मीः । अत्र हि १ उत्तिष्ठतु भवान् । २ इत इतः। ३ कथमन्यतःप्रस्थितो वयस्यः । ४ वयस्य न खल्वेषो माधवीवनमार्गः एष ननु कामदेवगृहमार्गः तस्मादित एहि । ५ इत इतः । ६ वयस्य एतन्माधवीवनं । Page #38 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे मलयपवननुन्नं पल्लवं वेपमानं वहति हृदयमंतर्मन्मथार्थो युवेव । विसृजति मधुबिंदुच्छद्मना वाष्पविंदून पुलकित इव मुग्धैः कोरकैरेष चूतः ॥१०॥ अपि च । कुसुमचषकोदरगतं सरसं रागोपदंशमधु पीत्वा । मंथरगमना मधुरं गायति मदोद्धताः मधुपाः॥११॥ विदूषकः-ऐदं खु विआसुम्मुहकुसुममंजरिभरभरिअसहआरमहीरुहसिहरपब्भारं महुरसलालसपरिब्भमंत सुलहमहुअरं आजुहागारं विअ लक्खिज्जइ महुरवसिलीमुहरसिअस्स कुसुमाउहस्स । रामः-वयस्य सम्यगुपलक्षितं । इह हि । उत्कंठयंति मधुपान् कलिकास्तरूणामुन्निद्रयंति मुकुलानि बलाद्विरेफाः। उत्तंसयति पवनाः सुमनःपरागा नुद्दीपयंति मदनं मरुतां विहाराः ॥ १२ ॥ (विचिंत्य ) इदमिह संप्रधार्य येनास्य मनोभवस्य । कोदंडं किल कोमला सुमनसस्ता एव चित्रं शरास्तन्न ब्रूम शिलीमुखैरथ कथं जीवा गुणः कल्पितः । तद्विस्मृत्य सहामहे कथमिदं प्राज्ञैरनुज्ञायतां यदुर्लक्ष्यममुष्य वक्ति पृथिवीलक्ष्यं मनः कामिनाम्॥१३॥ विदूषकः-अस्स जस्स दे मअण एव्व ईरिसिए अवत्थाए कारणं सो तुम चेअ तं मअणं उबहसंतो दाणि उवहसणिज्जो । १ एतत्खलु विकाशोन्मुखमंजरिभरभरितसहकारमहीरुहशिखरप्राग्भारं मधुरसलालसपरिभ्रमत्सुलभमधुकरमायुधागारमिव लक्ष्यते मधुरवाशिलीमुखरसिकस्य कुसु. मायुधस्य । २ वयस्य यस्य ते मदन एवेदृशाया अवस्थायाः कारणं स त्वमेव तं मदनमुपहसनिदानीमुपहसनीयः । Page #39 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। wwwwww रामः-एवमेतत् इत्थं नाम प्रत्यक्षमपि कः पर्यालोचयेत् । विदूषकः-भवं । रामः-( सस्मितं ) कोऽन्यः । विदूषकः-णे कोवि। रामः-वयस्य अलमुपालभ्य अनात्मज्ञत्वमप्युपालंभोपक्रममेव मन्मथ व्यथायाः। विदूषकः-विसेसदो दाव वसंते। रामः-विशेषतो रामे इति च ब्रूहि । कुतः। शरसंधानचुम्बत्वं रामे रामासमुत्सुके। यथा कुसुमबाणस्य न तथाऽन्यत्र जातुचित् ॥ १४ ॥ विदूषकः-सब्बोवि खु कामुओ अप्पाणं एव्वं समत्थेदि । रामः-तथा वास्तु । विदूषकः-वेअस्स दक्ख दक्ख एसो खु महुबिंदुसिहरच्छटादूसरदाए सिसिरसमाअमसंकं जणेइदाणिं सहआरो । रामः-सम्यगुपलक्षितं । तथाहि । मधुरसपृषतप्रवर्षिणि सुखशिशिराः समुदीक्ष्य मंजरीः । शिशिरसमयशंकयाकुला न जहति कोटरमध्यकोकिलाः ॥१५॥ यावतान् प्रतिबोधयामि । त्यजत मधु सगंधाः कोकिला निर्विशंकं तरुविटपकुटीराभ्यन्तरावासभेदम् । भजत सहचरीभिः सार्थमेतानिदीनीमुपवनसहकारानुल्लसनमंजरीकान् ॥ १६ ॥ १ भवान् । २ न कोपि । ३ विशेषतस्तावद्वसंते। ४ सर्वोपि खलु कामुक आत्मानमेव समर्थयते । ५ वयस्य पश्य पश्यैष खलु मधुबिंदुसीकरच्छटाधूसरतया शिशिरसमागमशंकां जनयतीदानी सहकारः । Page #40 -------------------------------------------------------------------------- ________________ २६ मैथिलीकल्याणे vvvvvvvAARAur विदूषकः-अस्स इद एव्व उवविसम्म । रामः-यथा भवानाह। [उपविशतः ] रामः-( स्पर्श रूपयित्वा) वयस्य कथमिवास्माभिरत्र क्षेमेण स्थीयते। इह हि उद्भदोन्मुखकुड्मला विधुनुते वासंतिका मंजरीरागुंजन्मधुपांगनामुखारतप्रांतो वसंतानिलः। . क्रीडापद्मसरस्तरंगयति च खोलितांभोरुहः • सोयं मामुपलभ्य किं न कुरुते लब्धास्पदं चेद्धृशम् ॥१७॥ विदूषकः-अहो दुव्वहो मंमहो । रामः-(मदनावस्थां नाटयन् ) प्रियसख न शृणोषि त्वं किमतान शीघ्र श्रवणयुगमिदं मे गाढगाढं पिधेहि । इह खलु सहकारोद्यानभूमौ वसंतान मदकलकलकंठी कंठनिष्कूजितानि ॥१८॥ विदूषकः-वैअस्स सव्वदो कूजतेसु कोइलेसु केति वा कालं पिहिअंति कण्णा। रामः-यावज्जीवितं रक्षितव्यं । विदूषकः-अहं तेयत्थ उवाअं उवादिसिस्सं । रामः-किं सीतादर्शनोपायम् । विदूषकः-णहि णहि कोइलकूजिअसद्दादिवाहणुव्वाअं। रामः-कथमिव । १ वयस्य इत एवोपविशावः। २ अहो दुर्वहो मन्मथः । ३ वयस्य सर्वतः कूजत्सु कोकिलेषु कियंतं वा कालं पिधीयेते कौँ । ४ अहं तवैवोपायमुपदिशामि । ५ नहि नहि कोकिलकूजितशब्दातिवाहनोपायं । Page #41 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। २७ . विदूषकः-वअस्स सवणादो अण्णं इत्थीअंणएहि मणं जत्थ हु मणं पअट्टिअं अक्खं वि स गहणादि । रामः-यथाह भवान् (परितो विलोकयन् सोद्वेगं ) वयस्य न तदपि सा स्थित्यै। पश्य । कलुषयति विकीर्णः कौसुमोऽयं परागो नयनयुगमिदं मे पश्यतो दृश्यमानः । तिरयति विचलंती मंजरी पल्लवानां मदयति मधुवर्षी मन्मथं चैष चूतः ॥ १९॥ तदेतद्भवतोपि प्रतीकारचिंतामतिवर्तते । अथवा । एता नूतनचूतकोरकशिखास्ताः कृत निस्तंद्रितो येन स्यान्मलयानिलस्य सुमहान सौभाग्यदो हृतः। सद्यो मुद्रितकुंचिका च मदनज्या शृंगमाला भवेत् क्षय्यः सोप निरायुधश्च भवति प्रायेण पुष्पायुधः ॥२०॥ अथवा मास्म तथा कृथाः येन मे प्रियाकर्णावतंसौचित्येन सहकारमंजरीषु सानुरागं मनः । विदूषकः-(सस्मितं) अण्णहा हि मए किल एदाओ कुदो विइण्णा। रामः-वयस्य किमत्र कर्तव्यं । विदूषकः-धीराँवलंबणं । रामः-वयस्य। अवधीरितधैर्योहमधीराक्ष्या कृतस्तया । धैर्यशब्दार्थबोधोपि दूरे कास्यावलंबनम् ॥२१ ॥ विदूषकः-कि कादव्वदो दूसो चिटु । . १ वयस्य श्रवणादन्यां स्त्रियं नय मनः यत्र खलु मनः प्रवर्तितं अक्षमपि स्वयं गृह्णाति । २ अन्यथा हि मया किलैताः कुतो विदीर्णाः । ३ धैर्यावलंबनं । ४ किंकर्तव्यता दृष्यः तिष्ठ । Page #42 -------------------------------------------------------------------------- ________________ . मैथिलीकल्याणे wwwwwwwwwwwwwws रामः-( सोपहासं ) साधूपदिष्टमौपयिकं । विदूषकः-यत्ति मे उपाअपरिण्णाणवैहवं । रामः-(मदनावस्थां नाटयन् ) रचय कुसुमैः शय्यां स्वैरं विवेष्टनदायिनी सरसकदलीपत्रप्रांतानिलैरुपवीजय। सबिसवलयान्मुक्ताहारान्मुहुर्मुहुरर्पयन् गुरुतरममुं संतापं मे वयस्य लघूकुरु ॥ २२ ॥ विदूषकः-वैअस्स एवं खु चूदविडपारूढाए माहविलदाए मलआणिलसंचालणपडिअकुसुमोक्करपवट्टिअपुप्फतप्पं मणिकुट्टिमं एदे अ सिसिरोवआरत्थं आमुक्का पूर्व चेव तुह मोत्ताहारा । दाणिं पुण पदुमिणीदो मुणालायि कअलीघरादो कअलीदलाई जाव आणेमि (निष्क्रम्य प्रविश्योपसृत्य च ) अम्मो एदे कअलीपत्तणिहित्तआ मुणाला सुमरावेंति म भोअणं । रामः-वयस्य साध्वानीतं यावच्छिशिरोपचारे प्रवर्तस्व । विदूषकः-जं वअस्सो आणवेदि । ( तथा करोति ) रामः--( सोगं) कृतं कृतमनन । समंतादंगं मे शयनकुसुमैस्तुद्यत इतः परं चैतच्चेतश्चलति कदलीपत्रमरुता । पतंतीतः प्लोषाद्विशिथिलगुणा मौक्तिकगुणाः विसैःसार्धं वक्षः क्वथति मम गाढव्यथमितः ॥ २३ ॥ १ एतावन्मे उपायपरिज्ञानवैभवं । २ वयस्य एतत् खलु चूतविटपारूढायाः माधवीलताया मलयानिलसंचालनपतितकुसुमोत्करप्रवर्तितपुष्पतल्पं मणिकुहिममेते च शिशिरोपचारार्थमामुक्ताः पूर्वमेव तव मुक्ताहाराः । इदानीं पुनः पद्मिन्याः मणालानि कदलीगृहात् कदलीदलानि यावदानयामि । ३ अहो एते कदलोपत्रनिहिता मृणाला स्मारयति मां भोजनं । ४ यद्वयस्य आज्ञापयति । Page #43 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । २९ विदूषकः--ऐसो खु सो संतिकम्माणि भूदुप्पादो येण सिसिरोवआरो व्व संतापुत्थिए हेदू। रामः-वयस्य यत्सत्यमसौ शिशिरोपचारः शिरोपचारस्तेन मे शिरोवेदनामापादयति । तथाहि । ऊष्मनिष्पादने सोष्मा स्वरमंगेष्वसौ मम । शैत्यापादनकृत्ये तु शीतला शीतलक्रिया ॥ २४ ॥ विदूषकः-सव्वं कअं सिसिरकम्मं जं जं मए जाणेअदि किं दाणि करिस्सं। रामः-- किं किं दुःशिशिरक्रियाव्यतिकरैरायासयस्यधनः क्षोण्यां रूषय पुष्पतल्परचनां रंभादलं पारय । छित्वा विक्षिप दिक्षु मंच चुदुकैराच्छिद्य मुक्तागुणान् हस्ताभ्यां चमदाननिर्दयमनाः मुग्धा मृणालीलताः॥२५॥ विदूषकः-साहु णियुत्तं सिसिरकम्मं वअस्स एआरिसंपि सिसिरकम्म ण दे सिसिरोवआरबुद्धिं जणेअत्ति अच्चाहिदं । रामः- (किंचिदात्मानमवस्थाप्य ) क्व विषयेषु विवेकसहं मनः स्मृतिविमोहजड़ाः क च कामिनः। वदसि मह्यमनात्मवते कथं कथय तुभ्यमविप्लतचेतसे ॥ २६ ॥ विदूषकः-वअस्स किं अण्णं सिसिरकम्मं करिस्सं । १ एषः खलु स शांतिकर्मणि भूतोत्पातः येन शिशिरोपचारयेव संतापोत्पत्त्यै हेतुः । २ सर्व कृतं शिशिरकर्म यद्यद् मया ज्ञायते किमिदानीं करिष्ये । ३ साधुनियुक्त शिशिरकर्म वयस्यैतादृशमपि शिशिरकर्म न ते शिशिरोपचारबुद्धिं जनयतीत्यत्याहितं । ४ वयस्य किमन्यच्छिशिरकम करिष्ये । Page #44 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे रामः-किं मां पुनः पुनः प्रजल्पैरुत्पीडयसि क इव जानाति शिशिरोपचारमितरच्च । विदूषकः-अस्स एसा दाणिं पञ्चाअआ एक्का दे अंतःकरणपउट्टि जाणइत्ति कहेमि । रामः- ( सहर्ष ) कासावेका ममान्तकप्रवृत्तिः जानकी । ( उत्थातुमिच्छति)। विदूषकः-अस्स एव्वं खु मए उदीरिअं एसा दे पञ्चागआ एक्का जाणइ सिसिरोवआरं अंतःकरणपउट्टित्ति । रामः-कथमन्यथा चिंतितं अन्यथा परिणतं । वयस्य । याता मम तन्मयतामंतःकरणप्रवृत्तिरपि दूरे । प्रत्यागमिष्यति तु सा प्रत्यागच्छेत्प्रिया यदि सा ॥२७॥ (ततः प्रविशति सोत्कंठं सीता विनीता च) सीता-पिअसहि विणीदे कहिं एसा मे सीसवेअणा उवसमिस्सिदि । विनीता-जत्थ सो दिस्सइ । सीता-को। विनीता--जो दे इमाए हेदू । सीता--किं एसो मे अंगसंतावो। विनीता--जो तस्सवि हेदू सीताको वा तस्य हेदू विनीता-'जो तुए बद्धंजलिए अब्भत्थिओ । . १ वयस्यैषा इदानी प्रत्यागतैका ते अंतःकरणप्रवृत्तिं जानातीति कथयामि । २ वयस्य एवं खलु मयोदीरितमषा ते प्रत्यागता एका जानाति शिशिरोपचारमंतः करणप्रवृत्तिरिति । ३ प्रियसखि विनाते कस्मिन्नेषा मे शीर्षवेदनोपशामिष्यति । ४ यत्र स दृश्यते । ५ कः । ६ यस्ते अस्याः हेतुः । ७ किमेष मेऽङ्गसंतापः । ८ यस्तस्यापि हेतुः । ९ को वा तस्य हेतुः । १० यस्तया बद्धांजल्याभ्यर्थितः। Page #45 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । सीता-को वा अप्पणो सन्तावहेउं अब्भत्थेई विनीता -- सोक्खहे उत्ति खु पत्थिओ संतावहेदू जादो । सीता - जैइ संतापहेदू जादो कहं कीरिसो अज्ज सीसवेअणं अवणइस्सिदि । ३१ विनीता - ॲदिट्ठो खु संदावहेदू दिट्ठो उण सो सोक्खाअ महिए विअ पाउससमओ । सीता - तहवि तुए अ खु सो तदा अब्भत्थिओ ण उण मए । विनीता - - बहिरंगापराद्वा असा मे वाआमेत्तेण पत्थणा तुए उण अंतरंगा अप्पत्थ अ पत्थणा किदा । सीता - संहि कामदेवोत्ति खु मए अंजलिबद्धो पत्थणा अ किदा | विनीता - - होई कामं कामो एत्थ ववदेसो णिग्गच्छत्तिए उण दे वेवमाआणं ऊरुखब्भाणं । किं भणासि । सीता - - किं सो अपुव्वजणदस्सणसज्झसो ण हवे | विनीता - साहु कप्पिओ एत्थ वाजो | सीता - किं" अदो वरं । विनीता - अणुरत्तविचिम्हणं ते लोआणं किं पडिवज्जह | १ को वात्मनः सन्तापहेतुमभ्यर्थयते । २ सौख्यहेतुरिति खलु प्रार्थितः संतापहेतुर्जातः । ३ यदि संतापहेतुर्जातः कथं कीदृशोऽद्य शीर्षवेदनामपनयिष्यति । ४ अदृष्टः खलु संतापहेतुः दृष्टः पुनः सौख्याय मह्या इव प्रावृट्समयः । ५ तथापि त्वयैव खलु स तदाभ्यर्थितः न पुनर्मया । ६ बहिरंगापराद्धा च सा मे वाचामात्रेण प्रार्थना त्वया पुनरंतरंगा आत्मार्था च प्रार्थना कृता । ७ सखि कामदेव इति खलु मयांजलिर्बद्धा प्रार्थना च कृता 1 ८ भवतु कामं कामात्र व्यपदेशः निर्गच्छंत्याः पुनस्ते वेपमानयोरुरुस्तंभयोः किं भणसि । ९ किं सोऽपूर्वजनदर्शनसाध्वसो न भवेत् । १० साधु कल्पितोत्र वाक् । ११ किमतो वरं । १२ अनुरक्तविजिज्झितयोर्लोचनयोः किं प्रतिपद्यते । Page #46 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे सीता-दोलारोहणकिलंताए आकेअराइ णं मे लोअणाइ। विनीता-तंहवि मए उण णिग्गमणाणुरुद्धाए अंजलिणा सह विमुकधीराए मंमुहपाडिआणं ममहपीडिआणं णिग्गाम, अणिच्छंतीणं दिट्टिणं भावो कहं णिमूहिज्जहि । सीता--सहि अणुत्तरम्हि संउत्ता। विनीता-उरा तुमं अणुत्तरा अस्थि खु अदो उत्तरं ते पिअसमाअमणं । सीता-एवं खु सहिअणो में चिंतेदि मंतेदि अ । विनीता-अणुभविस्सदि अ। सीता-(आत्मगतं) कुँदो मे सा सुजमवता (प्रकाशं ) सहि तह होदु। विनीता-जइ मे दिट्टिण भाअदेआ। सीता-हली चिट्ठदु एदं कहिं दाव गदुअ एवं संदावं अवणेमो । विनीता--पैच्चग्गमहुलच्छिमहुरं माहविवणं गच्छम्म ता इदो भट्टिदारिआ। (उभे परिकामतः) सीता-( सखेदं ) हैला केति वा गंतव्वं । विनीता-इणं आरामं गच्छेम्मो । १ दोलारोहणक्लांताया आकेकरे ननु मे लोचने । २ तथापि मया पुनः निर्गमनारुद्धयांजल्या सह विमुक्तधैर्यया मन्मुखपातितयोर्मन्मथपीडितयोर्निर्गतुमनिच्छंत्योदृष्टयोर्भावो कथं निगृह्यते ३ सखि अनुत्तरास्मि संवृत्ता। ४ पुरा त्वं अनुत्तरा असि खल्वतः उत्तरं ते प्रियसमागमनं । ५ एवं खलु सखीजनो मां चिंतयते मंत्रयते च । ६ अनुभविष्यति च । ७ कुतो मे सा सुजन्मवता। ८ सखि तथा भवतु । ९ यदि मे दृष्टयोभार्गधेयः । १० सखि तिष्ठतु एतत् कस्मिंस्तावद्गत्वैतं संतापमपनेष्यामः । ११ प्रत्यग्रमधुलक्ष्मीमधुरं माधविवनं गच्छावः तस्मादितो भर्तृदारिके। १२ सखि कियद्वा गंतव्यं । १३ एनमारामं गच्छामः । Page #47 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः। सीता-केहिं खु सो रामो। विनीता-भट्टिदारिए णं आरामो अम्हेहिं गच्छिअदिति खु मए भणि। सीता--( सविलक्ष्यस्मितं ) हैला केइ खु दूरे सो आरामो। विनीता-(पुरो निर्दिश्य ) एंअं खु तं माहविवणं जाव पविसह्म । सीता-तेह । .. (उभे प्रविशतः ). हैला अधिण्णादहिअअंतं जणं उक्कंठती तुहवि अहं हिरअमि मुहं देउ। विनीता-भट्टैदारिए मा तह चिंतिअ तह णाम तुइ अणुरत्तदिट्टिणिहाअणं खु सो सब्वहा उक्कंटिओ भवे । सीता-हा अओज्झाउरि एसो जणो ण खु इदो तस्य सदिदी अवट्टिदा। विनीता-तहवि तुमं दडू सो अपुण्णमणोरहो एअं देसं ण मुंचइ । विदूषकः--_अस्स केत्ति वा कालं पडिवालेमि जस्सिं दे एसो संदावो समं णीअदि। रामः-वयस्य एष मे निर्णयः ।। . १ कस्मिन् खलु स रामः। २ भर्तृदारिके नन्वारामः आवाभ्यां गम्यतामिति खतुमया भणितं । ३ सखि कियति खलु दूरे स आरामः । ४ एतत्खलु तन्माधक्विनं यावत्प्रविशामः। ५ तथा। ६ सखि अविज्ञातहृदयं तं जनमुत्कंठमाना तवापि अहं जिहेमि मुखं दर्शयितुं । ७ भर्तृदारिके मा तथा चिंतयित्वा तदा नाम त्वय्यनुरक्तदृष्टिनिधापनं खलु स सर्वथा उत्कंठितो भवेत् । ८ सखि अयोध्यापुर्यो स जनः न खलु इतस्तस्य संस्थितिरवस्थिता। ९ तथापि त्वां दृष्ट्वा सोऽपूर्णमनोरथ एतद्देशं न मुंचति । १० वयस्य कियद्वा कालं प्रतिपाल्यामि यस्मिन् ते एष संतापः शमं नीयते। Page #48 -------------------------------------------------------------------------- ________________ ३४ मैथिलीकल्याणे शीतांशुवदनां सीतां स्पृष्ट्वैव स्पर्शशीतलाम् । अपास्ततापमंगं मे शीतीभावमवाप्स्यति ॥२८॥ विनीता-(कर्ण दत्वा) भट्टिदारिए इदो जणालावो विअ सुणिअदि। सीता-सहि इमिणा माहविगुम्मेणंतरिदो दक्खम्म । विनीता-( तथा कृत्वा दृष्ट्वा च ) भेट्टदारिए दिटिआ वड्डसि एसो दे हिअअवल्लहो। __ सीता-(दृष्ट्वा सहर्ष सानुरागं चात्मगतं ) हिअअ पडिअवटावइ अप्पाणं किअत्थं खु दाणिं दे जम्मं ( साकारा संवरणं) किं णु दाणिं एदं दक्खंतिए किंपि वेपइ मे हिअ ऊरुजुअलं च फुरइ वामच्छि अहरो अ सिथिली होइ णीविगंथि धीरं च किल्लम्मइ मणो सरीरं च । विनीता-जइ एव्वं भट्टदारिए इमस्स वि जणस्स विवित्तदेसे कोवि सेरालाओ वट्टइ तं सुणिस्सह्म । सीता--जहँ पिअसहीए रोआदि। विनीता--(विलोक्य) भट्टदारिए पेक्ख परिदो सिसिरोवआरपरिअरं। सीता-किं तेंण मे। विनीता-भट्टेदारिए तुए उक्कटाए संदाविओ खु सो । सीता--कैहं अज्झवस्सिसि । १ भर्तृदारिके इतो जनालाप इव श्रूयते । २ सखि अमुना माधवीगुल्मेनांतरित पश्यावः । ३ भर्तृदारिके दिष्टया वर्धसे एष ते हृदयवल्लभः । ४ हृदय पर्यवस्थापय आत्मानं कृतार्थ खल्विदानी ते जन्म । ५ किं नु इदानीमेतं पश्यंत्याः किमपि वेपते मे हृदयमूरुयुगलं च स्फुरति वामाक्षि अधरश्च, शिथिली भवति नीविप्रथिः धैर्य च, क्लाम्यति मनः शरीरं च, । ६ यद्येवं भर्तृदारिके अस्यापि जनस्य विविक्ते देशे कोपि स्वैरालापो वर्तते तं श्रोष्यावः । ७ यथा प्रियसख्यै रोचते। ८ भर्तृदारिके पश्य परितः शिशिरोपचारपरिकरं । ९ किं तेन मे । १० भर्तृदारिके त्वय्युत्कंठया संतापितः खलु सः । ११ कथमध्यवस्यास । Page #49 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । ३५ विनीता - जेइ मं ण पत्तिआअसि दाणिं चेअ एअं सेरालांव सुणिस्ससि । विदूषकः - - अस्स एअं अच्चाहिदं तुवंपि णाम ओहत्थिअसव्वसेअवत्थओ संतावावणोदत्थं एक्कं सीअं मण्णेसित्ति । रामः - ( सनिर्वेदं तूष्णीमास्ते ) विनीता -- असंपडिपत्तिए किं दाणिं तुस्सिसि । सीता - - हला एक्कं सीअं वत्थु अत्थित्ति खु भणिअं । विनीता -- "हंत असंतुट्टि । विदूषकः - बॅअस्स अवहित्तेण अ सीआं पजप्पंतेण तुए कुदो दाणिं वाहितेण सीआपसंगे ण दीअदि पच्चुत्ति । रामः किं तया । सीता - ( श्रुत्वा सखेदमात्मगतं ) किं तए इत्ति मं विहत्थेइ गआ मे मोरहा । विनीता - ( श्रुत्वात्मगतं ) कहं एस अण्णहिअओ संउत्तो । सीता ——हंजे किं दाणिं एत्थ ठीअदि दा गच्छम्म । विनीता - - भट्टेदारिए मा तुमं तुवरेहि पुणोवि एअं आलावं सुणिम्म । सीता - उम्मत्तिए किं अदो वरंपि सुणिअदि । १ यदि मां प्रत्यापयसीदानीमेवैतं स्वैरालापं श्रोष्यसि । २ वयस्य एतदत्याहितं त्त्वमपि नामापहस्तितसर्वशीतवस्तुकः संतापापनोदार्थमेकां सीतां मन्यसे इति । ३ असंप्रतिपत्त्याः किमिदानीं तुष्यसि । सखि एकं सीतं वस्त्वस्तीति खलु भणितं । ४ हंता संतुष्टिः । ५ वयस्य अव्याहतेन च सीतां प्रजल्पता त्वया कुतः इदानी व्याहतेन सीताप्रसंगे न दीयते प्रत्युक्तिः । ६ किं तयेति मां विहस्तयति गता मे मनोरथाः । ७ कथमेषो अन्यहृदयः संवृत्तः । ८ सखि किमिदानीमत्र स्थीयते तावद्गच्छावः । ९ भर्तृदारिके मा त्वं त्वरय पुनरप्येतमालापं शृणुवः । १० उन्मत्तिके किं अतः वरोपि श्रूयते ! Page #50 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे विनीता-( आत्मगतं ) कहं अतिमेत्तं विसण्णा भट्टिदारिआ । सीता--(सनिर्वेदं ) हलो एहि गच्छम्म अहव कहिं मए गच्छिअदि (इति मुह्यति) विनीता-( ससंभ्रमं ) समस्सिसिहि भट्टिदारिए समस्ससिहि । रामः-( कर्ण दत्वा ) कथं स्त्रीजनसमाश्वासनशब्दः ( उत्थाय ससंभ्रममुपसर्पति) विदूषकः-( श्रुत्वा ससंभ्रमं ) अविहा अविहा किं एवं ( उपश्रुत्य दृष्ट्वा च ) वेअस्स एसा दे पाणवल्लहा । रामः-(दृष्ट्वा) कथं सीता (उपसृत्य) प्रिये समाश्वसिहि समाश्वसिहि। सीता-( शनैश्शनैः समाश्वसिति )। रामः-(निर्वर्ण्य ) उन्मील्य नेत्रे मदनेन सार्धमपांगशारीकृतकर्णपूरे। समाश्वसित्याननमायत्याक्ष्याः समुच्छसत्पंकजकोशकांतिः॥ २९ ॥ किं च । नयनयुगसितमध्यं सितपर्यतं विभाति शबलाक्ष्याः । शितधारमंतरत्सक ज्यैत्रं मदनस्य वज्रमिव ॥ ३०॥ सीता-( समाश्वास्य रामं दृष्ट्वा सरोषं मुखं परावर्तयति ।) १ कथमतिमात्रं विषण्णा भर्तृदारिका । २ सखि एहि गच्छावोऽथवा कस्मिन् मया गम्यते। ३. समाश्वसिहि भर्तृदारिके समाश्वसिहि । ४ अविद अविद किमेतत् । ५ वयस्य एषा ते प्राणवल्लभा । Page #51 -------------------------------------------------------------------------- ________________ राम: ― द्वितीयोऽङ्कः । इदं दरस्फुरदधरोष्ठपल्लवं भ्रुवौ समुन्नमयदनर्घ्यविभ्रमम् । मुखं रुषा कलुषविजिह्मलोचनं कुतस्त्वया सुमुखि पराङ्मुखीकृतम् ॥ ३१ ॥ सीता - (गंतुमिच्छति ) । विदूषकः- को दाणिं अदिक्कमो को एसो विओओ । रामः -- ( हस्तेन गृहीत्वा ) प्रिये क एष संरंभः ( सानुनयं ) कृतापराधः किमु दौर्विदग्ध्यादयं जनो दासजनादभिन्नः । यद्गतुकामासि समाश्वसद्भयो ममाद्य विम्बोष्ठ मनोरथेभ्यः ॥ ३२ ॥ ३७ विदूषकः - ( विनीतां प्रति) होदि किंणु ख तत्तहोदिए कोवकारणं । विनीता-सीथैविसअं पच्चत्तिं कुदो ण देस्सिसित्ति तुए भणिदे किं दाए इत्ति भणिअं सुणिअ अप्पाणं विहत्थिअं जाणंती किल एसा निव्विण्णा । रामः– (सस्मितं) कथं मयैवापराद्धं ( सीतां प्रति ) अयि मुग्धे किं तया दुखापफलोपलिप्सया दुर्ललितया प्रत्युक्त्येति खलु मया कथितं । विदूषकः - ( सहासं ) ॲम्हो अकालकोपणा अकारणकोपणा अ 'असहोदी | सीता - ( आत्मगतं ) कैहं अण्णा मए कहिअं । १ क इदानीमतिक्रमः क एष वियोगः । २ भवति किं नु खलु तत्रभवत्याः कोपकारणं । ३ सीताविषयां प्रत्युक्तिं कुतो न दास्यसीति त्वया भणिते किं तयेति भणितं श्रुत्वात्मानं विहस्तितं जानंती किलैषा निर्विण्णा । ४ अहो अकाकोपना अकारणकोपना चात्रभवती । ५ कथमन्यथा मया कथितं । Page #52 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे विनीता - केहं अण्णहा गहीअं अम्हेहिं । रामः- - किंच | वचो यद्यपि निर्गच्छेन्मुग्धे स्वेच्छतरं मुखात् । रामो बहिश्चरान् प्राणान् कथं हित्वा विहस्तयेत् ॥ ३३ ॥ अथवा सुमहदनेनोपकृतमकाण्डकोपकारिणा मोढ्येन । कुतः । प्रणयादपि मानिन्या मानग्रह एव रोचते मह्यम् । ईर्ष्यायितमधुराणां येनाधिगमः कटाक्षाणाम् ॥ ३४ ॥ (नेपथ्ये ) ३८ अये प्राप्तः प्रदोषारंभः । यातो वासर एष शोषितजरत्कासारगर्तोदको मार्तंडस्य करैरकुंठितशिखैः साकं करीषंकषैः । ये प्रातः प्रबलायिताः प्रतिदिशं प्रत्यागताः पत्रिण स्ते कांतासहिता विशंति निलयान् प्राप्तः प्रदोषोत्सवः ॥ ३५ ॥ रामः - ( श्रुत्वा सखेदं ) इदं पुनर्मिथुनं प्रविघटते । विनीता - कहं उण वणपालआणं उग्घोसो भट्टिदारिए इदो गच्छम्म । सीता - ( आत्मगतं ) केवलं सरीरमेत्तेण । विनीता -- इदो इदो भट्टदारिए । ( परिक्रम्य निष्क्रांता सीता विनीता च ) राम: - ( सौत्सुक्यं ) कथमसौ न मुद्रयति कदाचिदभीप्सितफलावलेहिनोपि संकल्पयोनिः संकल्पान् । तथाहि- दैव सीता ननु दर्शनीया स्पृट्रैव सा स्पर्शसुशीतलांगी । १ कथमन्यथा गृहीतमावाभ्यां । २ निराकुर्यात् । ३ कथं पुनः वनपालकानामुद्घोष भर्तृदारिके इतो गच्छावः । ४ केवलं शरीरमात्रेण । ५ इत इतो भर्तृदारिके । Page #53 -------------------------------------------------------------------------- ________________ द्वितीयोऽङ्कः । तथाप्यमीषां नु मनोरथानां न शांतिरेषापि परं ममैव ॥ ३६ ॥ ३९ विदूषकः -- वेअस्स अदिकामदि संआ । अज्ज हि दिअहसिरिविरहवेदविप्पमुक्कवहो चंदपादाभिघादभीदो विअ अवरं चेअ आसं अवलंबेदि पउड्डाणुराओ दिअहणाहो ता एहि गच्छम्म । रामः - ( विलोक्य ) कथमिदानीमस्ताचलशिखरिशेखर श्रियं विडंबयति लंबमानो भगवान् गभस्तिमाली । ( स्पर्श रूपयित्वा ) उन्मीलन्नवमालिकांतरगलत्सौरभ्यसंवासिताः श्रांताया दिवसश्रियो हिमकणैर्धर्माम्बुकल्पैर्जडाः । पेयाघ्राणघटैः सुखेन नितरामालिंगनीया भुजैनिश्वासा इव वांति मंदमधुना वाता वसंतश्रियः ॥ ३७ ॥ विदूषकः - इंदो इदो पिअवअस्सो । ( परिक्रम्य निष्कांतौ ) इति श्रीभट्टगोविंद स्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याण नाम्नि नाटके द्वितीयोऽङ्कः ॥ २ ॥ १ वयस्य अतिक्रामति संध्या । अद्य हि दिवसश्रीविरहखेदविप्रमुक्तप्रभः चंद्रपादाभिघातभीत इवापरामेवाशामवलम्बते प्रवृद्धानुरागो दिवसनाथः । तस्मादेहि गच्छावः । २ इत इतः प्रियवयस्यः । Page #54 -------------------------------------------------------------------------- ________________ ४० मैथिलीकल्याणे तृतीयोऽङ्कः ॥ ३ ॥ ( ततः प्रविशति वामनः ) वामनः - शोभणं खु लोईआ भणति णत्थि स सुज्जे वासले पईवस्स अवसलेति जेण दाणिं सोहगव क्खजालंत लपविट्टे पमिटुक्ककंतीसलत्थलणिवटणपडिफलणदिउणपआसिअवासघलोदले पज्जलंतल अणकुट्ठिमुट्रिअंकंचणसला आसहस्सपढिहे दच्छिलस्सिपसले तिमिलोम्मूलण कुसले पसलंते वालाअवे अहगे मोहलअणप्पईवगर्हण महालाअस्स परसादो पालिसमाविअझेवासमए दिअसमुहम्मि णिग्गए । ( परिक्रामन् श्रमं नाटयित्वा ) कित्तोझ उण्हच्छासेण कुत्थ उण हि विस्समिस्सं ( विचिंत्य ) हो घलं चेअ गच्छेम | केण खु ए मे गमणसल्लावला हो भविझ्झदि । ( ततः प्रविशति कुब्ज : ) कुब्जः -- अँज्न पच्चूसविअसंतघल दिग्धिआसलोलुहमउलो दलगलिअवहुलमअलंदलसोल्लिए पविललोसाअजललवजलीकए अइमत्तसीअलिकिअमोत्ताहलजालए अणभत्थिअतालडंताणिले मंदाणिले वाअंदे णिवासंते १ शोभनं खलु लौकिका भणंति नास्ति स सूर्ये वासरे प्रदीपस्यावसर इति येनेदानीं सौधगवाक्षजालांतरप्रविष्टे प्रमृष्टथर्ककांत शिलातलनिपतनप्रतिफलनद्विगुणप्रका शितवासगृहोदरे प्रज्वलद्रत्नकुट्टिमोत्थित कांचनशलाकासहस्रप्रतिमे दृक्षरश्मिप्रसरे तिमिरोन्मूलनकुशले प्रसरति बालातपे अहमपि मोघरत्नप्रदीपगृहेण महाराजस्य पाश्चात्यपरिसमाप्तितसेवासमयदिवसमुखे निर्गतः । २ क्लान्तोस्मि उष्णोच्छु/सेन कुत्र पुनर्हि विश्रमिष्ये । ३ भवतु गृहमेव गच्छामि केन खल्विदानीं मे गमनसंलापलाभो भविष्यति । ४ अद्य प्रत्यूषविकसंतगृहदीर्घिकासरोरुहमुकुलोदर गलितबहलमकरंदरसार्दिते प्रविरलावश्यायजललवजडीकृतेतिमात्रशीतलीकृतमुक्ताफलजालिके अनभ्यर्थिततालवृंतानिले मंदानिले वाति निवासांतेऽहमपि लब्धविश्रामावसरः विमुतालवृतग्रहणः निर्गतो महाराजस्य पार्श्वात् तस्मादिदानीमात्मनः गृहं गच्छामि । Page #55 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । अहगोवि लद्धविस्समावसले विमुक्कतालउंतगहणे णिग्गए महालाअस्स परसदो ता दाणि अप्पणो घलं गच्छेमि ( परिक्रामति ) । ४१ वामनः - ( दृष्ट्वा ) अम्हो तालउंतगाही पिअसहो दासेलए जाव एअं सद्दामि । लेले दासेलअ । कुब्ज:- ( आकर्ण्य दृष्ट्वा च ) अम्हों लअणदीवगाहि पिअसहे उललब्भए ( उपसर्पति ) वामनः - ( निर्वर्ण्य ) अले पिअवअस्सा दासेलआ तुम्हे विलूव्वआ ओस । कुब्जः – तर्हे हि । हिडंति कलभा विअ एत्थ ण सअणं लहेति उत्ताणं । ओऊहणं लइह्निअ णिलंतलं वक्कहिअआओ ॥ १ ॥ ( सहासं) अँले उलंभआ कलभगमणं खु उत्तमाणं पुलिसाणं गमणंति पसस्सिदि । वामनः -- ( सहासं ) सिलोसदे अहिलासो जं अण्णहा भणिअपि अण्णा वक्खाणेसि मए खु कलह एत्ति सिंखल एव भणिएज्झं ण उण विक्के अदो येव्वं ख णं दासेलए त्ति तुवं अंत्तेउले सद्दाविअसि । कुब्जः - ( सहासं सेर्घ्यं ) अँले किं तुवं अप्पलि अंधेसि तुह्मेहिं खु वामणेहिं । १ अहो तालवृंतग्राही प्रियसखा दासेरकः यावदेतं शब्दापयामि । रे रे दासेरक २ अहो रत्नदीपग्राही प्रियसखा उरभ्रकः । ३ अरे प्रियवयस्या दासेरका यूयं विरूपका खलु उपहसनीयाः । ४. तथाहि । गच्छंति करभा इवात्र न शयनं लभतयुत्तानं । उपगूहनं रतौ च निरंतरं वक्रहृदयकाः । ५ अरे उरभ्रक कलभगमनं स्वच्छतमानां पुरुषाणां गमनमिति प्रशस्यते । ६ श्लेषितेऽभिलाषः यस्मात् अन्यथा भणितमपि अन्यथा व्याख्यासि मयखलु कलभ इति शंखल एव भणितं न पुनविक्के, अत एव खलु ननु दासेरक इति त्वमंतः पुरे शब्दापयसि । ७ अरे किं त्वमात्मन्यंघोसि युष्माभिः खलु वामनैः । Page #56 -------------------------------------------------------------------------- ________________ ४२ मैथिलीकल्याणे ओसणसलिसठिईहिं अत्थिअदो उत्थिअं पदंतेहिं । चडुलणिउज्जगेहिं गच्छियदि कच्छवेहि विअ ॥२॥ वामनः-( सहासं) हिमाणए सुटु कए उवालंभस्स पलिउवालंभे पिअसहा म हु मज्झं असूहेइ जाव दाणिं अहगे तुझे पसंसेवि सुणाह दाव । पावंति लइम्मि दासिआओ दिढपलिलब्भउआलपुण्णआओ। हिअअं वि सहावउण्णअंतं सुमहंतं ण खु अस्थि अण्णआणं ॥३॥ कुब्जः -(सहासं ) साँहु पसंसि पिअसह तेण हि अहंपि तुझे पसंसिस्सं होमि। देहाहिअउद्धपिडिआ णिहुवणचुंबिअणाहिकूविआ । अंसेसु कअग्गहत्थों उवऊहांत खु कोहिणीअणं ॥ ४॥ वामनः-( सहासं) साहु पसंसि । उभौ--( सहासं ) अले सुसंगदं खु एअंणिउजं । कुब्जः -(उवहसेदि पसंसेदि अ कुज्जं णिउज्जोति ।) वामनः--अले दक्ख दाव अम्हालिसस्स लाअपलिवालस्स । १आसनसदृश स्थितिभिरर्थत उत्थतं पतद्भिः चटुलनिकुब्जांगैः गम्यते कच्छपैरिव । २ अहो सुष्टु कृतमुपालंभस्य प्रत्युपालंभः प्रियसखे मा खलु मह्यमसूयय यावदिदानी महं युष्मान् प्रशंसे । शृणु तावत् । प्राप्नुवंति रतौ दास्यः दृढपरिरंभमुदारपुण्यकाः । हृदयमपि स्वभावोन्नतं सुमहत्वं न खल्वस्त्यन्येषाम् । ३ साधु प्रशंसितं प्रियसखे तेन हि अहमपि युष्मान् प्रशंसितं भवामि । देहाधिकोर्ध्वपृष्ठका निधुवन• चुम्बितनाभिकूपिकाः । अंशेषु कचगृहार्थमुपगृहंति खलु कुहिनीजनं । ४ साधु प्रशंसितं । ५ अरे सुसंगतं खलु एतं निकुंज । ६ उपहसति प्रशंसति च कुब्ज निकुब्ज इति । ७ अरे पश्य तावदस्मादृशस्य राजपरिवारस्य । Page #57 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। कुब्जः-अले विलूवपलिअणा खु वा ईसे सिलाहोंत चेअ पमहगणपलिआलणे इस्सले चेअ ण्णं एत्थ णिदस्सणं जल्लाअपलिवाले कुज्जो वामणो एला मूआ बब्बला कीलाआ संठेति । वामनः-अले मा खु अपला हि संति अ संदपि ओहासेण कलुसेहि । स खु इत्थेहिं पुलिसे विअ खेलदि पुलिसेहि इत्थिआ एव्व । पुलिसेमि पुलिसेविअ इत्थेहिं इत्थिअं चेव ॥५॥ कुब्जः-अल एव्वं एअं लक्खउदाहलणं । किलिबेभट्टिदारिआए महिलीए महंतलीआ कलावई । सा खुपअडिचउला कव्वेसु कलासु उत्तला अ सअलासु । णेत्तविलोभणलूआ अणंगदोत्तम्हि अहिऊआ ॥६॥ वामनः-(विलोक्य ) अले एसे खु से वलिसधले कलावई इद अभिवट्टइ इमिणा पुणा सल्लावचटलेण संढेण सज्ज विसत्ताणं अहमाणं महंते काले गच्छेइ । ता एहि अह्मो इदो सिग्धं घलं चिअ गच्छेमो। कुब्जः --ऐवं कलेम। ( उभे परिक्राम्य निष्कांतौ) १ अरे विरूपपरिजनाः खलु वा ईषत् श्लाघंत एव प्रमद्यगणपरिपालने ईश्वर इव नन्वत्र निदर्शनं यस्मात् राजपरिवारे कुब्जा वामना एडा मूका वर्वरा किरातास्तिष्ठति । २ अरे मा खलु अपरा हि संति च षंढमपि उपहासेन कलुषय खलु स्त्रीभिः पुरुष इव खेलति पुरुषैः स्त्रिय इव पुरुषैः पुरुष इव स्त्रीभिःस्त्रियमिव । ३ अरे एवमेतल्लक्षोदाहरणं क्लीवभर्तृदारिकाया मैथिल्या महत्तरीका कलाबती । सा खलु, प्रकृतिचतुरा काव्येषु कलासूत्तरा च सुकलासु नेत्रविलोभनरूपाऽनंगदौत्यैरभिरूपा । ४ अरे एषा खलु सा वर्षधरा कलावती इतोऽभिवर्ततेऽनेन पुनः सल्लापचतुरेण पंढेन सद्यः विश्रांतयोरावयोमहान् कालो गच्छति । तस्मात् एहि आवामितः शीघ्रं गृहमेव गच्छावः । ५ एवं कुर्मः । Page #58 -------------------------------------------------------------------------- ________________ ४४ मैथिलीकल्याणे प्रवेशकः। ( ततः प्रविशति पंढः ) पंढः- ( यथोचितं परिक्रामन् ) हंत भो विदेहेश्वरदुहितुः परां कोटिमधिरोहति मदनोन्मादः। प्रततमखिलाः पश्यत्याशाः न किंचन पश्यति स्तिमितमसकृत्सा संधत्ते दधाति च वेपथुम् । न खलु भजते भद्रां निद्रां न च प्रतिबुध्यते स्मरति न पुनः किंचित्तं च स्मरत्यधिकस्मरा ॥ ७॥ अपि च ! व्याजुभमाणकुमुदकुड्मलकुहरचंक्रमणसंक्रांतसौरभावलिप्तमलयानिलानुलिप्तासु मंडलीकृतशरासनसंधीयमानशरशतोत्क्षेपव्यापृतमन्मथासु कौमुदीविशदासु च क्षणदासु । किं चंद्रातपवारणोत्सुकतया किं चंदनाच्छटा चर्चापाकरणाय किं शशिशिलानिष्पंदसेकेय॑या। किं रंभादलबीजनं व्युदसितुं किं मन्मथं वंदितुं शप्तुं वा स्वयमेव हस्तमबलाधिकृच्छ्रमुद्यच्छति ॥ ८॥ एवं च मन्ये । “ज्वलतानेन कदाचिद्भिद्यता कालिकेन हृदयमिदं । इति किल तत्प्रतिकतु सुश्लिष्टा स्तनतटा स्तस्याः"। इत्थं च प्रतिक्षणमुपर्युपरि वर्धमानाया. मवधीरितप्रतिविधानायां मनसिजरुजायामद्य तु पुनः प्रमदवनमध्यवर्तिनि धारागृहे वर्तमाना सांद्रचंदनक्षोदचर्चितपल्लवास्तरनिस्सहविधृतशरीरा भर्तृदारिका सीता विहस्तयंतीव सखीजनोपपादितां शिशिरोपचारनियंत्रणां दीर्घमुष्णं च निश्वस्य निवेदयंतीव संतापं प्रकाशयंतीवांतर्गतं भावं किमप्युपालंभमानेव प्रार्थयमानेव च मां किंचिदिवोन्नमयंती धूलताग्रभागं पक्षाग्रग्रथितबाष्पजललवलुलितां कातरकातरमाकेकरतारकां साकूतां मन्मुख एव दृष्टिं पातितवती । अहं च गृहीतहृदयतया तत्क्षणमेव कृतं Page #59 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। ४५ संदेहेन संपादयामि ते समीहितमित्यवचनमेव प्रेमगर्भेण वीक्षितेन समाश्वास्य सव्याजमुत्थाय दूत्याकारावलंबनेन निरवगमम् । तयावदिदानमिवलंबितं रामचंद्रस्यैव पार्श्व गच्छामि ( परिक्रम्य ) एवं च पुनरवोचदस्मकाते भर्तृदारिका हृदयनिर्विशेषा गृहीतभावा विनीता 'पिअसहि कलावई माहविवणे खु णं भट्टिणा रामेण भट्टिदारिआ दिट्टा ता सोवि पदेसो तुए अण्णोसिदव्वोचि मण्णे सोवितहिं चेअ वट्टदि। कुदो। जल्य खु पढमं दिण्णे अच्छीणं ऊसवो पिअजणेण । उक्कंठि जणं पुण सोपि पयसो विणोदेई ॥९॥ ता जाब माहविवणं गच्छेमि । (परिकामति अग्रतो विलोक्य ससंभ्रमं ) कहें एक्को विडो में उवसप्पिअ विहसिअमुहो भणाइ । जहहि । बिटः-अये केयं कन्यका कथं राजकन्यका । भद्रिके श्रूयतां । मुक्ताहारो नाभिं चुंबन्नयमपि न कुचकलशयोर्ययोर्लभतेऽन्तरं । नालं भारं सोढुं मध्यः सुतनु तनुरपि तव तयोः सकुंकुमपंकयोः तद्यावत्त्वां याचे लीलानिहितपदमनतिमुखरक्वणन्मणिनूपुरं मुक्तायासं मंद मंदं श्रुतिसुभगरणितरशनं प्रयाहि नितंबिनी ( इति सलजं असौ स्तनसंन्यस्तहस्ता अपक्रम्य विलोक्य च ) अये अयमग्रतो वेशवाटः । इह हि । प्रौढांगनारुचिरकंठघनांगरागः कस्तूरिकापरिमलस्पृहणीयगंधः । सौभाग्यगर्वरसमंथर एव गत्या चेतः प्रलोभयति नस्तरुणो नभस्वान् ॥ १० ॥ १. प्रियसखी कलावती माधवीक्ने खलु ननु भर्तृणा रामेण भर्तृदारिका दृष्टा तस्मात्सोपि प्रदेशस्त्वयान्वेष्टव्यः इति मन्ये सोपि तस्मिन्नेव वर्तते। कुतः । यत्र खलु प्रथमं दत्तः अक्ष्णोः उत्सवः प्रियजनेन उस्कंठितं जनं पुनः सोपि प्रदेशो विनोदयति । तस्मान्माधविवनं गच्छामि । २ कथमेको विटो मामुपहस्य विकसित मुखो भण्यते। Page #60 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे (पुरो विलोक्य ) का पुण एसा किंपि संकंती विअ थणंसूओगुंठिआ अ पावं अवहिरिअ इदो अभिवट्टइ (निरूप्य ) केहं वेसवहूहि रम्मई हला किं तुवे कंति विअ आअच्छसि । किं भणासि हला एत्थ वेसवाडमुहमंडपट्टिणिं धुत्तगोट्टि परिहरिअ अत्ताणं णिग्गहमाणा आअच्छमित्ति । तेण हि जुज्जइ धुत्ता हु णाम । महिलंअपुव्वआमवि विस्सद्धं विअ कुणति चाहिं । तह तह वि णिवारिता कहवि ण मुंचेदि पत्थेंता ॥११॥ ( सलज्जं ) हैजे एव्वं च अहं वि लज्जेमि तेण पहेण गंतुं ता गच्छ तुमं ( विचिंत्य ) जावं अहंपि इमाए कुसुमायण्णवीहिआए गदुअ माहविवणं पवसेमि ( परिक्रम्य ) एसें कुसुमवणवीहि (निवर्ण्य ) एत्थं हु णिच्च अआलकुसुमसमूहआहिअउदुगुणा सव्वजणूसुअत्तणकरी वसइ महुसरि । ( पुनर्निर्वर्ण्य ) तामिह दक्षिणपवनो मृदु परिरभते विकाशयति । स्पृशति च जिप्रति चुंबति पुल कयति त्वयमयमधुना ॥ १२ ॥ ( अग्रतो विलोक्य ) कथमसौ स्वोदवसितालिंदोपांतोपविष्टा नखमुखविपाटितानि सौगंधिककुसुमानि ग्रन्थाति स्मितेनैव समानयति मां वासंतिका । ( उपेत्य ) वासु वासंतिके । १ का पुनरेषा किमपि शंकमानेव स्तनांशुकावगुंठिता । च पापमवधीर्येतोभि. वर्तते । २ कथं वेश्यवधूभिः रम्यते सखि किं त्वं क्लांतेवागच्छसि । किं भणसि । सखि अत्र वेश्यावाटमुखमंडपवर्तिनी धूर्तगोष्टिं परिहत्यात्मानं निग्रहमाना आग. च्छामि । तेन हि युज्यते धूती खलु नाम । महिलामपूर्वामपि विश्रब्धामिव कुर्वति चाटुभिः तथा तथापि निवारिता कथमपि न मुंचति प्रार्थ्यमाना । ३ सखि एवं चाहमपि लज्जामि तेन पथेन गंतुं । तस्माद्गच्छ वं ४ यावदहमपि अनया कुसुमायणवीथ्या गत्वा माधवीवनं प्रविशामि । ५ एषा खलु कुसुमवनवीथिः । ६ अत्र खलु नित्यमकालकुसुमसमूहमाहितऋतुगुणा सर्वजनोत्सुककरी मधुश्रीः। Page #61 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। ४७ क्रीणाति पुष्पाणि युवा त्वया यस्सल्लापसौख्येन विलोभ्यमानः । पश्यामि तस्माच्च वरं स एव क्रीणात्ययं त्वां कुसुमोपभागिनम् ॥ १३॥ किं ब्रवीषि प्रियसखि संभाव्यतामसौ चिकुरभरसमर्पणेन सौगंधिकमालेति सकोपं कथमसौ कट्टदा स्त्रियमिव मां कदर्थयति तत्किमनया । इतो वयं (परीक्ष्य विलोक्य च ) एतन्माधवीवनद्वारं यावत्प्रविशामि (प्रविश्य ) अनेन खलु मया भर्तृदारिका दौत्यावलंबिना कालातिपातप्रमादिना न भवितव्यं । कुतः। सैषा संप्रति नैव तावदबलाकालातिपातक्षमा शांतं पापममंगलं प्रतिहतं तापः कथं कथ्यते । का वार्ता स्तनभारमध्यपतिते मुग्धे मृणालांकुरे हारास्तत्क्षणमेव वक्षसि यदा नीलोत्पलश्यामलाः ॥१४॥ अपि च तस्याः खलु। किसलयतल्पसमर्पित देहाया मदनदहनतप्तायाः। हाराः स्वदेहनिहिता जनयंति स्फोटकाशंकाम् ॥१५॥ एतच्च नः संप्रति दूत्यै त्वरयति । अद्य हि । अस्माभिः शिशिरोपचारविधिना कृच्छात्समाश्वासिता संकल्पाहितकांतसंनिधिसुखा मोहावसाने पुनः।। सा बाला विवशा प्रवालशयनादुत्थाय सप्रश्रयं स्मेरा किंचिदधोमुखी सशनकैराकाशमलिंगति ॥ १६ ॥ (अन्यतो विलोक्य) कथमसौं माधवीवनपालिका गंधवती। भद्रे गंधवति विमुक्तमाधवीबनविहारसुखा किमिति द्वारोपांत एव वर्तसे । किं ब्रवीपि । Page #62 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे अज्झ अब्भंतरे वअस्ससहिदो दासरही वट्टइत्ति युज्यते (आत्मगतं) सफलं नो दौत्यं (व्रीडां नाटयति ) गंधवती तेणे हि अहंपि लज्जेमि तरस पासे विहरिदुं अण्णदो विहरिस्सं ति । कथं अपक्रम्य निष्कांता गंधवती। षंढः (निर्वर्ण्य ) अहो रामणीयकं माधवीवनस्य । इह हि । अयं खलु विलासिनीमुखसरोजगण्डूषितैविभाति मधुसीकरैरसमयपि संभावितः। मदांधमधुपांगनाजननिपीतकादंबरीरसप्रसरधूसरः प्रसवकेसरः केसरः॥ १७ ॥ केहं सिंजअरवाअड्डा घटेंति मे तुलाकोडिकोडिसु उज्जाणदिग्धिआसु कलहंसिआ ता जह एदेण सिजंति मंजीरिआ तह एअं उद्देसं णिस्संदअण्णा संगच्छेमि ( तथा परिक्रम्य) यावदहं रामचंद्रमासाद्य दूत्यं संपादयामि ( विचिंत्य सखेदं ) अँहवा कित्तिपत्ति अहं पिअसहिए सोअणिजं दसं णिवेदेमि भट्टिणो । सा खु । परितवइ थणाणं मोहविण्णत्तणाणं अकअतवगुणाणं तस्स आलिंगणाणं । अह अणिअरुआए अप्पडीआरदाए ण हु मुणइं सहीओ अप्पणोसा सहीओ ॥ १८॥ ( उपवनं निर्वर्ण्य ) अथवालं एभिः शोभनीयाक्षरैः । १ आर्य अभ्यंतरे वयस्य सहितो दशरथिः वर्गते इति । २ तेन हि अहमपि लज्जे तस्य पार्वे विहतुं तस्मादन्यतो विहरिष्यामि । ३ कथ सिंजितरवाकृष्टा घटते मे तुलाको टिकोटिषु उद्यानदीर्घिकासु कलहंसिका । तस्माद्यथते न सिंजंति मंजरिकास्तथा एनमुद्देशं निष्पंदे अन्यान् संगच्छामि । ४ अथवा कियतीत्यह प्रियसख्याः शोचनीयां दशां निवेदयामि भर्तुः । सा खलु । परितपति स्तनयोर्मोघविज्ञातयोरकृततपगुणयोस्तस्यालिंगनयोः । अथ च निजरूपया अप्रतीकारतया नहि जानंति सख्यः आत्मसात्सोढाः। . Page #63 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । अभ्यग्रपुष्यत्सहकारमेतत् मंदानिलस्वैरविहारहृद्यम् । उद्यानमुद्दाममनोभवं नः करोति साहाय्यकमद्य दूत्ये ॥ १९ ॥ ( पुरोवलोक्य) मन्ये स एव दाशरथिः परममित्रं गार्ग्यायणः यावदुपसर्पामि । ( उपसर्पति ) ४९ ( ततः प्रविशति विदूषकः ) विदूषकः - ( दृष्ट्वा ) केह एका एसा महणिज्जा इत्थिआ ( उपसृत्य ) होदि कुदो मं उवसप्पसि । षंढः - अज्झ किं वि पुच्छिदुं । विदूषकः- तेण हि पुच्छेसि ते समीहिअं पंढः - कहिं दे पिअवअस्सो । विदूषकःको मे पिअवअस्सो । पंढः – दास रहि । विदूषकः - किं तं जाणासि । पंढः - कंह सुज्जं हत्थेण ओआरोस । विदूषकः किं तेण कज्जं । बंढः – किंपि " तस्स पणयिणि संदेसं आचाक्खउं । विदूषकः - को वा तस्स पणयिणि । पंढः - सीऔं । १ कथमेकैषा महनीया स्त्री । २ भवति कुतो मामुपसर्पसि । ३ आर्यकिमपि पृष्टुं । ४ तेन हि पृच्छ ते समीहितं । ५ कस्मिन् ते प्रियवयस्यः । ६ कोऽयं प्रियसखः । ७ दाशरथिः। ८ किं तं न जानासि । ९ कथं सूर्य हस्तेनापवा-' रयसि । १० किं तेन कार्यं । ११ किमपि तस्य प्रणयिन्याः संदेशमाख्यातं । १२ का वा तस्य प्रणयिनी । १३ सीता । ४ Page #64 -------------------------------------------------------------------------- ________________ मैथिलीकल्या विदूषकः-( सहर्ष ) किंतुमं तस्सा सहि । पंढः-ओम। विदूषकः-( सहर्ष ) तेण हि विरमेमि इमादो परिब्भमादो । पंढः-किंति खु पुव्वं परिब्भमेसि । विदूषकः-तत्तहोदी सिसिरोवआरोवआरणाणि आणेदुं परिब्भमामि तुमं पुण दाणिं तस्स अणिरिसं सिसिरोवआरोवअरणं लद्दा ता एहि दाणिं सिग्छ वअस्सस्स पासं येव्व गमिस्सम्म । पंढः-तथा। (परिक्रामतः ) (ततः प्रविशति रामः) रामः-( सोत्कंठं ) सा खलु । श्लाघा विभ्रमलक्ष्या शृंगाररसाधिदेवता साक्षात् । संचारिणी पदाभ्यां मूर्तिमती कैशिकी वृत्तिः॥२०॥ अहो दुर्वारा मानसी प्रवृत्तिः । अद्य हि । स्पृशति मयि सा रुष्टालीकव्यलीककलंकिते किमपि रुदति यन्मोहान्ते भयोच्छ्रितवेपथुः। कमलकलिकाव्रातस्मेरा व्यलोकत सस्पहं स्फुरति हृदि तत्किंचिद् व्रीडांचितं किलकिंचित् ॥ २१ ॥ किंच सुमहदिह वयं विस्मेराः यदुत विषयनुषंगकलुषितं जनं परिवदंतो वयमेव कामुकजनधैर्यामिषघस्मरेण स्मरण खलीकृता स्मः । अथवा । १ किं त्वं तस्याः सखी । २ ओम् । ३ तेन हि विरम्यते अस्मात् परिभ्रमात् । ४ किमिति खलु पूर्व परिभ्रमसि । ५ तत्रभवती शिशिरोपचारोपकरणान्यानेतुं परिभ्रमामि त्वं पुनरिदानीं तस्यानीदृशं शिशिरोपचारोपकरणं लब्ध्वा स्मादेहि इदानों शीघ्रं वयस्यस्य पार्श्वमेव गमिष्यावः । Page #65 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । स्वच्छांतरात्मापि गुणेन मन्ये न स्याद्वशे दर्पक शासनस्य । तस्याः स्तनौ यन्नवकुंकुमाद्रौ चाश्लिष्य हारोप्यनुरक्त आसीत् ॥ २२ ॥ ( विचिंत्य ) कथं नु भो तद्गुणचिंतादुस्थितं चेतः पर्यवस्थापयामि (विभाव्य) यत्र यत्र मया दृष्टा दृष्टिरम्या मृगेक्षणा। विनोदययमात्मानं तं तमुद्देशमुद्दिशन ॥२३॥ (अवलोक्य सकौतुकं)। अत्राकारणरूढकोपजनितां मूर्छा विषादात्तरां तत्कालोपनतेन निःसहतनुः कृच्छान्मया मोचिता। अग्रे मामथ वीक्ष्य सेय॑मकरोदनापसतु मनः सव्याज नयनांतमत्र विधुरं यांती मयि प्राहिणोत् ॥ २४॥ ( सखेदं) कथमेतदपि नालं विरहखेदापनोदनाय ( सविस्मयं)। चित्रं नः स्फुरतीदं हृदयमनेनापि विरहदहनेन । कुसुमशरस्यापि शरा निर्ममा नैव दह्यते ॥२५॥ (विचिंत्य) क इवात्र समाधिः । वयस्य गाायण (पार्श्वतोऽवलोक्य) कथं न संनिहितो वयस्यः अहो मे प्रमादः मयैव हि शिशिरोपचारसज्जीकरणाय प्रेषितो वयस्यः (पुरो विलोक्य ) कथमेकया स्त्रिया सहितः प्रहृष्ट इव वयस्यः इहागच्छति । (निरूप्य ) नहि नहि येन केन पुरुषेण (विभाव्य) कथमसौ तृतीया प्रकृतिः । कुतः खल्ययमनियुक्तकारी केनापि षंढेन सहागच्छति वैधवेयः। विदूषकः-(उपमृत्य) जेयदु पिअवअस्सो । पंढः-जयतु स्वाभी। १. जयतु प्रियवयस्यः। Page #66 -------------------------------------------------------------------------- ________________ ५२ मैथिलीकल्याणे विदूषकः-अम्हो पुव्वं इत्थिा विअ मए संजप्पिअं वअस्सेण दाणिं पुरिसो विअ संभासदि। रामः-वयस्य क एष ते प्राघूर्णकः। विदूषकः-एसो खु तुह सिसिरोवआरो। रामः-न खलु यथावज्जानामि । विदूषकः-एसो हुं तत्तहोदिए सीदाए तुए संजादुक्कंठाए पहिदा दुई। रामः-( सादरं ) आर्य स्वागतं इहोपविश्यतां । पंढः-यथाज्ञापयति स्वामी । रामः-वयस्य उपविश । विदूषकः-जं भवं भण्णाति । ( सर्वे उपविशति) रामः-(पंढं प्रति) सखे प्रियावृत्तांतनिवेदनेन विध्यापय विरहवन्हेिं । पंढः-शृणोतु स्वामी । सख्यास्तावद्विरहविधुरं भावमाख्यातुकामः प्रेमाक्रांतं हृदयमपि ते तादृशं तर्कयामि। विलंभोऽयं मुखरयति मामंग तस्मादिदानी- . मागंतव्यं त्वरिततरमित्येव विज्ञापयामि ॥ २६ ॥ विदूषकः-तेहवि कहेहि तत्तहोदीए अवत्थं । रामः-सखे कथ्यताम् । पंढः १ अहो पूर्व स्त्रीव मया संजल्पितं वयस्येनेदानीं पुरुष इव संभाषयति । २ एष खलु तव शिशिरोपचारः । ३ एषा खलु तत्रभवत्या सतिया त्वयि संयोक्तमुत्कंठतया प्रिहता दूती। ४ यद्भवान् भणति । ५ तथापि कथय तत्र भवत्य अवस्थाम्। Page #67 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः । अंगाकर्णय सा हि मन्मथशरासारैकलक्षीकृता नो मिथ्याकुरुते वचांसि विरहे बाला कवीनामपि । किं वा संप्रति कथ्यते बहुतरं यत्सत्यमत्रांतरे सर्वस्यापि सखीजनस्य भवतो नामैव नामाभवत् ॥ २७ ॥ विदूषकः — ऐकग्गचित्तदा खु वाअपि तह पवट्टावेदि । षंढः— न केवलं नाममात्रेण तस्याश्वेतोविपर्यासः । एवं च खल्वसौ सखीं वदति । यथा । ५३ संकल्पैस्तु पुरः स्थितेन बहुशस्तं विप्रलब्धासि ते कांतेनेति शुचा निवारयसि मां प्रत्युत्थितां संप्रति । याचे त्वामयमंजलिः प्रियसखि प्रत्यागते वल्लभे साक्षादागतवानसाविति शनैः कर्णे तदा मे वद ॥ २८ ॥ रामः - अहो संकल्पानां दृढिमा । विदूषकः - उभयं खु विरहिआणं पिअजणसमाअमसोक्खं जणेई संकप्पा णिद्दा अ । पंढः - कुतः खलु तस्या निद्रागमः । एवं तु पुनर्निद्रार्थिनी सखीं व्याहरति यथा । निद्रायै प्रयते यथा पुरमहं त्वं चालिपार्श्वे स्थिता त्वं स्वमागतमार्यपुत्रमुचितं विज्ञाय विज्ञापय । स्वस्ति स्वागतमंग पश्य भवत कांतामिमामीदृशींतद्यावद्भवनादतः परमितस्त्वं धीरमागा इति ॥ २९ ॥ रामः – अहो संभावनीयमेतन्मौग्ध्यं । १ एकाप्रचित्तता खलु वाचमपि तथा प्रवर्तयति । २ उभयं खलु विरहवतीनां प्रियजनसमागमसौख्यं जनयति संकल्पा निद्रा च । Page #68 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे विदूषकः - केहें अतिमेत्तं किलंता मणोभवेण तत्तहोदी | पंढः - अयि भो रामदेव । किसलयलीलातरला विसवलयविलासकोमलच्छाया । सा कुसुमवाणवाणा सारेण सदा समाविद्धा ॥ ३० ॥ विदूषकः -- ( सविस्मयं ) वेअस्स एक्काए वाआए संकिअं पाउड भइ एस वाआकुसलो अदो एव्व खु संलप्पिअदि इत्थिआ पुरिसो अ । रामः -- ( सस्मितं ) साधूक्तं । विदूषकः - अज्झं पकिदं चेअ अणुसरिअदु । ५४ पंढः - तथास्तु । विदूषकः किं वf वण्णिअदि दिट्ठा चेअ खु सा मए वअस्सदसा । जं एसरमणिज्जंपि कोइलकूचिदादि उव्वेअणिज्जं मुणेइ । पंढ: - युज्यत एतत् । इत्थमेव हि सा मन्मथार्ता सखीं प्रार्थयते तथा । मूकाशोकमवेक्ष्य मे प्रियसखी जाता स्वयं सारिका कर्तव्यं त्विदमेव संप्रति सखि प्राप्तं तवावश्यकम् । दत्वा विप्रलभस्व दाडिमफलं तं वावदूकं शुकं तूर्ण चोत्कुरु कोकिलानुपवनात्कोकूयमानानिमान् ॥ ३१ ॥ संभाव्यते एवैतत् । विदूषकः - आरिसं दसं अणुहवतीं तत्तहोदिं किं सिसिरोवआरेण पडिअवटुवेइ सहिअणो । १ कथमतिमात्रं क्लांता मनोभवेन तत्रभवती । २ वयस्य एकय । वाचा संस्कृतं प्राकृतं भणत्येष वाकुशलः अत एव खलु संलप्यते स्त्री पुरुषश्च । ३ आर्य प्रकृतिरेवानुश्रियतां । ४ किं वा वर्ण्यते दृष्टैवं खलु सा मया वयस्यदशा यदेष रमणीयमपि कोकिलकूजितादि उद्वेजनीयं जानाति । ५ एतादृशीं दशामनुभवतीं तत्रभवतीं किं शिशिरोपचारेण प्रत्यवस्थापयति सखीजनः । Page #69 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। षंढः-एवं सा मुग्धा सज्जीकृतशिशिरोपचारामपि सखीमुपालभते । यथा । यत्स्वेदांबुविनिग्रहाय सुतरां सजीकृतं मे त्वया खिद्यत्यद्य हि मां शुपादनिहितं तश्चंद्रकांतस्थलम् । तत्खेदप्रतिकारमस्य कुरु तैः कर्पूरचणैर्मुहुः शीतैः शीतलिकानिलैरपि सखि प्रागेव तद्वीजय ॥ ३२॥ रामः-अभिरूपोऽयमुपालंभः । विदूषकः-वैअस्स एआरिसिं तत्तहोदिं असमंसासेयंतो तुम खु एत्थ उपालंभं अरुहेसि। पंढः-न खल्वसावुपालब्धव्यः । परंतु प्रशंसितव्यः । ( रामं प्रति ) त्वं कल्याणिन् जगति कृतिनामेक एवाग्रगण्यः संतापानामपि च न भवान् भाजनं तद्विधानाम् । विष्टया दृष्टं न खलु भवता यत्पुरः शोकमूकं सख्या वकं सततरुदिताकेकरोच्छूनचित्रम् ॥ ३३ ॥ रामः--( सस्मितं ) सखि साधु त्वमुपालंभविमुखासि । विदूषकः-ऐअरिसस्स संदावस्स कहं उवसमं करोतुं सहिअणो । पंढः-स्वयं पुनरसौ सखिकृतां शिशिरक्रियामसहमाना शिशिरसंविधानकमन्यदुपदिशति । यथा । मामैवं सखि किं पुनः पुनरपि व्यथैः कियाकौशलैः वक्ष्येहं शिशिरोपचारमपरं दत्तावधाना भव । चंद्रं स्नापय चंद्रकांतसलिलैश्चंद्रातपं चंदनक्षोदेन क्षिप वीजयार्द्रकदलीपत्रेण चैत्रानिलान् ॥ ३४॥ १ वयस्य एतादृशों तत्रभवतीमसमाश्वासयन् त्वं खलु अत्रोपालंभमर्हसि । २ एतादृशस्य संतापस्य कथमुपशमं करोतु सखीजनः । Page #70 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे रामः -- अहो अनीदृशं शिशिरकर्म । विदूष:- हो हद्धि कि अदो वरं पडिवज्जइ सहि । पंढः - इत्थं तु साख पुनरपि लपति । यथा । व ते प्रतिबिंबितं मरकतस्निग्धेम्बरे नो शशी दंता शुर्विशदैरपांगकिरणैर्मिश्री न चंद्रातपः । निःश्वासाः प्रसरति तापविषमा दीर्घ न मंदानिलाः कष्टं किं प्रति संप्रति प्रियसखि त्वं विक्लवा क्लाम्यसि ॥ ३५ ॥ रामः - समुचितोयमपलापः । सखिजनायत्तं खलु विरहिणीनां जीवितम् । ५६ विदूषकः - क ख इत्थंभूदपि अप्पाणं समंसासेतं वअस्सं तत्तहोदी समासइसिदित्ति विस्ससेदुं । पंढः - एवमेतत् । ( रामं प्रति ) विरतस्त्वयि विश्वासः सख्याः शठ दुःसहोघनिःश्वासः । न कुतोपि समुच्छ्रासः कथय कथं तावदाश्वासः ॥ ३६ ॥ विदूषकः -- को वा तिस्से आसासो जइ सिसिरोवआरंपि पडिदेसइ । पंढः - न केवलं प्रतिद्वेष्टि इत्थं च सखीमनिच्छंतीं नियुक्ते । यथा । किं मामित्थमुपेक्ष्यसे सखि मुधा निर्व्याजमुत्थीयतां सद्यो मुद्रय कैरवाणि मधुपान् कुत्रापि विद्रापय । पाताले शशिनं निधेहि जलधौ ज्योत्स्नां समावर्जय स्कंधे बंधय गंधसिंधुरपदस्तंभेषु मंदानिलान् ॥ ३७ ॥ १ हा धिक् हाधिक् किमतः परं प्रतिपद्यते । २ कथं खलु इत्थंभूतमप्यात्मानं समाश्वासयंतं वयस्यं तत्रभवती समाश्वासतीति विश्वसितुं । ३ को वा तस्या आश्वासः यदि शिरोपचारमपि प्रति द्वेष्टि । Page #71 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। विदूषकः--ईरिसं तत्तहोदि पञ्चक्खं पेक्रवंतो सहिअण्णो एव्वं ताए सोअणिज्जो। रामः-समसुखदुःखो हि सखीजनः। पंढः--इत्थं खलु तस्याः सख्यः शोचंति । यथा । अंगेषु प्रतिबिंबितस्तव शशी संख्यामसौ लंघते ज्योत्स्नेयं तव दंतकुंदमुकुलच्छायाभिरामेडिता । निश्वासैस्तव वर्द्धिता सुरभयो वासंतिका वायवः कष्टं भो कथमित्थमत्रभवतीमाश्वासयामो वयम् ॥ ३८ ॥ विदूषकः--कहें अवत्थंतरं आरूढा तत्तहोदीए विरहावत्था । पंढः-( रामं प्रति)। अत्रालं बहु विमलप्य विरहावस्थोचितास्ताः कथाः कल्याणाभिनिवशिना कृतमिदं कार्य कृशांग्याः शृणु । संवृत्तौ कठिनेतरौ स्तनतटौ कांत्यावशिष्टं वपुः मध्यः क्वापि गतः प्रकोष्ठवलयं केयूरतामागतम् ॥ ३९ ॥ विदूषकः-कह दुस्सहं से उत्तं । रामः-अव्यपदेश्यां खलु दशामारोपिता सीता विरहिजनोत्पातधूमकेतुना मकरकेतुना। पंढः-तच्च पृष्टतो मामुपसृत्य निर्गच्छंत्या प्रियसख्या विनीतया मह्यमुनीतं । सरसहरिचंदनोदलिखितसंदेशवचनं केतकिकुसुमगर्भपत्रं दंतपत्रलीलापदेशेन मया समानीतं ( इति कर्णादादायोपनयति )। रामः-( सौत्सुक्यमादाय वाचयति)। दसणमेत्तंकुरिओ सल्लावहिं सदा अ पल्लविओ। पस्स सुहेण कुसुमिओ अपि णाम फलेज्जई कुसुमसरो ॥४०॥ . १ ईदृशीं तत्रभवतीं प्रत्यक्षं पश्यन् सखीजनः एवं तया शोचनीयः । २ कथमवस्थांतरमारूढा तत्रभवत्या विरहावस्था । ३ कथं दुःसहं अस्या वृत्तं । Page #72 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे पुनः पुनर्वाचयति ( सोत्कंठमाकाशे लक्ष्यं बद्धा ) प्रिये जनकपुत्रि अलमलं परितापपरिश्रमैस्तननिपीड्य मनः सुमनस्समम् । स हि फलेदचिरात्कुसुमायुधो यदि भवेत् सफलं मम जीवितम् ॥ ४१ ॥ विदूषकः-किं' अवरं एत्थ विलंबिअदि अवलंविदं खु वअस्सेण तत्तहोदिं समस्सासेढुं । गंतव्वं । पंढः-( रामं प्रति )। यद्यपि गमिष्यति भवान् भवदागमनोत्सवप्रबोधाय । स्पंदितुमपि न क्षमते वामाक्ष्या वाममप्यक्षि ॥ ४२ ॥ विदूषकः--एंदं पि उद्दीवणं तत्तहोदो गमणं तराए। पंढः सख्याः किंबहुना त्वमेव शरणं किं चान्यदाकर्ण्यतां काले धीर विलंबसे किमपरां सोयं समीपस्तव । स्त्यायचंदनपंकपंकिलबिसव्यामुग्धमुक्तालता लीलानिर्भरविभ्रमस्तनभराभोगोपभोगोत्सवः ॥४३॥ रामः- (पंढं प्रति) ननु त्वदेकशरणोऽयं जनः तत्कथय किमत्रौपयिकं । पंढः-स्वामिन्नस्यैव माधवीवनस्य दक्षिणतः पुष्पवाटिकामुत्तरेण पाश्चात्येन प्रमदवनपक्षद्वारेण प्रविश्य प्रदोषसमयेव तमालवीथिकया निभृतं भवद्भिश्चंद्रकांताधारागृहमासादनीयम् । रामः-यदाह भवान् । १ किमपरमत्र विलंब्यतेऽत्रलंबितं खलु वयस्येन तत्रभवती समाश्वासितुं तव्यं । २ एतदपि उद्दीपनं तत्रभवतो गमनं त्वरायाः । Page #73 -------------------------------------------------------------------------- ________________ तृतीयोऽङ्कः। ५९ विदूषकः-जुत्तं आचक्रिवअं अजेण दाणिं पउत्ता मज्झण्हसंझा अदिक्कामदि भोअणवेला ता जाव गच्छेम्मो। रामः-यद्भवते रोचते। पंढः–यदाह भवान् । (सर्वे उत्तिष्ठति ) पंढः-(निर्वर्ण्य ) अहो निर्जडिमतया जर्जरितजगज्जडो जरडातपस्तपनः । अव हि। क्षपितजलदावलेपे नभःस्थले धर्मदीधितौ तपति । धर्मजलमेव केवलमवशिष्ट निजले जगति ॥४४॥ रामःद्विरेफमिथुनं द्रुतं कमलिनीदलानामधः स्थितं भजति पंकजं रविकरैरसंतापितंम् । तमालतरुपादमूलमधिशेरते बर्हिणः पिपासुरुपसेवते मृगगणोपि धारागृहम् ॥ ४५ ॥ (निष्कांताः सर्वे ) इति श्रीभट्टगोविंदस्वामिनः सुनुना हस्तिमल्लेन विरचिते .. मैथिलीकल्याण नाम्नि नाटके तृतीयोऽङ्कः ॥ ३ ॥ . १. युक्तमाख्यातमार्येणेदानी पुनः प्रवृत्ता मध्याहसंध्यातिकामति भोजनवेला तस्माद्यावद्गच्छामः। Page #74 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे चतुर्थोऽङ्कः ॥४॥ (ततः प्रविशति चेटी) चेटी-(निर्वर्ण्य) अझो इमस्स सुहसेबिदामंदवाअत्थसीअलपदोसाणिलकअपरिरंभस्स पुणरुत्तविवड्तपुष्फाउहसंरंभस्स पदोसारंभस्स । दाणिं खु साअंतणधूविजंतकालाअरुधूवकसणा कसणकज्जलाधिवासिदे विअ कव्वुरे अंबरे उदअराअकरायखोदसम्माणिदा पडिवालेदि रोहिणीपडिं तिमिरच्छडच्छणीलकोसेअओगुंठिएण णातिपरिफुडलक्खिज्जंततारागणमोत्तहारा पुबदिसा । (विलोक्य) एसो अ दाणिं उदिओ णिरंतरुप्फुल्लरत्तकं १. अहो अमुष्य सुखसेविता मंदवाता शीतलप्रदोषानिलकृतपरिरंभस्य पुनरुक्तविवृद्धपुष्पायुधसंरंभस्य प्रदोषारंभस्येदानी खलु सायंतनधूमायमानकालागुरुधूपकृष्ण कृष्णकजलाधिवासिते इव कर्बुरेम्बरे उदयरागकाश्मीरक्षोदसंमानिता प्रतिपालयति रोहिणीपतिं तिमिरच्छटाच्छनीलकौशेयावगुंठितेन नातिपरिस्फुटलक्ष्यतारागणमुक्तहारा पूर्वदिक्। २. एष चेदानीमुदितो निरंतरात्फुल्लरक्तकोलिकुसमस्तवकविभ्रमो विरहिजनधैर्यनिःशैलनिर्मोटनखंडाशनिसन्निभः विघटितमिथुनभानग्रहजनितरोषरंजितवचनमिव मन्मथस्य सजीकृत इवाधिकवाससौगंधिकमालाबंधज्योत्स्नामधुरसपानशौंडानां चकोरमिथुनानां प्रतिष्ठितनिजमुखकांतिलब्धशोभातिशय इव मणिदर्पणरीत्या अमृतमथनरभसभंगोत्थित इव मंदरगिरिशिखरस्थितसीकरविष्णुचडामणिकिरणवासनाद्वगुणशोणिमेव शेषफणिफणामंडलं । स्तनांशुका. पवारित एकस्तनायाः इतर इव कुंकुमपंकपकिलो स्तनः ज्योत्स्नावध्वः जलनिधितरंगविक्षिप्त इव प्रवालप्रभापाटलितः शंखः दिनकरविरहपरितापितायाः स्तनांगरागारुणित इव शिशिरोपचारकमलिनीपत्रं गगनलक्ष्म्याः हरिचंदनतिलकमिव निषधगिरिगजवरस्य क्रीडाकंदुक इव निशीथिनीकन्यकाया अनंगविजयाडिडिमपुष्करप्रवृत्तवर्तुलः पद्मनाभनाभिसरः प्ररूढमिव हेमपुष्करं कामुकजनमनोरथपरिवर्तनकस्यांगभूतः मकरध्वजविजयरथांगभूतः सिंधूरित इव ऐरावणकुंभः लावण्यरसविधानरत्नकुंभी अंभोजिनीशत्रुः । अद्य हि कमलोदरगृहाभ्यंतरनिर्गता मुद्रितकलहंसनपुररवा विष्कांतसारसरसना सीता प्रतिनवसमागमरसरसिका अभिसारयति तत्कालसमुदसंतं कुमुदाकरं लक्ष्मी। Page #75 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। केलिकुसुमथवअविब्भमो विरहिजणधीरसेलणिम्मोडणखंडासाणिसण्णिहो । विहडअमिहुणमाणगहजणिदरोसरंजिअवअणं विअ मम्महस्स सज्जीकओविअ आधिवाससोगंधिअमालबंधो ज्योण्हा महुरसपाणसुंडाणं चओरमिहुणाणं पडिटिअणिअमुहकतिलद्धसोहादिसओ विअ माणदप्पणो राईए अमअमहणरभसभंगुटिओ विअ मंदरगिरिसिहरटिओसीअरोविण्हुचूडामणिकिरणवासणदिउणसोणिमं विअ सेसफणिफणामंडलं थणंसुओवारिअकत्थणाए इदरो विअ कुंकुमपंकपंकिलोथणो जोहणावहुए जलणिहितरंगविदिखतो विअ पवालपहापाडलिओ संखवो दिणअरविरहपरिदाविदाएं थणंविअ सिसिरोवआरकमलिणिपत्तो गअणलच्छीए हरिचंदणतिल विअ णिसहगिरिगअवरस्स । किल्लाकंदुओ विअ णिसिहिकण्णअए अणंगाविजअडिंडिमपोक्खरपवट्टवठ्ठलो पदुमणाहणाहिसर परूढं विअ हेमपोक्खरं कामुअजणमणोरहपरिवडणेकरहंगभूदो मअरद्धअविजहरहंगभूदो सिंधूरिओ विअ एरावणकुंभो । लावण्णरसणिहाणरअणकुंभो अंभोइणीसत्तू । अज्ज हि कमलोअरघरभंतरणिग्गया मुद्दिअकलहंसणेउर रवा विसंतसारसरसणा रसीआ पडिणवसमा अमरसरसिआआभिसारेइ तक्कालसमुच्छसंतं कुमुदाअरं लाच्छ (विचिंत्य) ऐअं च सव्वं मे उपआरअं सिसिरोअवआरकिरिआए । जाव सज्जीकअसिसिरोवआरं सज्जिअं चंदअंतदारघरअं णिवेदेमि भट्टदारिआए कहिं खु दाणि सा वट्टइ । (ततः प्रविशत्यपरा चेटी) चेटी-आणत्तम्हि भट्टिदारिआए सीदाए जह हंजे सुउमारिए वलवई खु मे दाणिं सीसवेअणा को कालो अ चंडअंतदारादरअं सज्जीकाउं १ एतच्च सर्व मे उपकारकं शिशिरोपचारक्रियायाः यावत्सजीकृतशिशिरोपचार सज्जितं चंद्रकांतदारागृहं निवेदयामि भट्टदारिकायाः। कस्मिन् खल्विदानी सा वर्तते। २ आज्ञप्तास्मि भर्तृदारिकया सीतया यथा सुकुमारिके बलवती खलु मे इदानी शिरोवेदना कः कालश्च चंद्रकांता धारागृहं सजीकर्तुं गतायाः प्रियसख्याः कौमुदिकायाः । तस्मात्त्वया शीघ्रं ज्ञात्वागंतव्यमिति यावत्तस्मिन् गच्छामि । Page #76 -------------------------------------------------------------------------- ________________ ६२ - मैथिलीकल्याणे गआए पिअसंहिए कोमुदीआए । ता तुए सिग्धं आणिअ आअंतव्वंति जाव तहिं गच्छेमि । (परिक्रामति) प्रथमा--(विलोक्य ) को उण एसा इदो अभिवट्टइ (निरूप्य) कहें पिअसहि सुहुमारिआ। द्वितीया-(दृष्ट्वा ) कह पिअसहि कौमुदीआ । प्रथमा--सैहि कुदो आअच्छसि । द्वितीया-हला कोमुदीए अहं खु इदो आअच्छंतीए तुमं चिराअसित्ति दाणिं दु भट्टदारिआए अग्गदो णिउत्ता । किं तुए सज्जीकअंन्तं धाराघरअं । प्रथमा-आम। द्वितीया-हला चिहंदु एअं को णु एसो भट्टिादरिआए संदाओ जो सिसिरोवआरेहिपि पच्चहं वड्ढदि । प्रथमा-रहस्से खु दाव अप्पावि संकिदव्वो। द्वितीया-एव्वं एवं तहवि रहस्सेति भणंति । अइमेत्तं मं ऊसिएसि । प्रथमा–कैह वा पिअसहिए रहस्सं रक्खेमि सुणाहि दाव । द्वितीया-अवहिदामि। १ का पुनरेषा इतो अभिवर्तते । २ कथं प्रियसखी सुकुमारिका । ३ कथं प्रियसखी कौमुदीका । ४ सखि कुत आगच्छसि । ५ सखि कौमुदिके अहं खल इत आगच्छंत्यास्त्वं चिरायसीतीदानी तु भर्तृदारिकया अग्रतो नियुक्ता । किं त्वया सज्जीकृतं तद्धारागृहं । ६ ओम् ( स्वीकारे ) । ७ सखि तिष्ठत्वेतत् का नु एषो भर्तदारिकायाः संतापो यः शिशिरोपचारैरपि प्रत्यहं । ८ रहस्ये खलु तावदात्मापि शंकितव्यः । ९ एवमेतत्तथापि रहस्यमिति भणंति । अतिमात्रं मामुत्सुकयसि । १० कथं वा प्रियसख्या रहस्यं रक्षामि शृणु तावत् । ११ अवहितास्मि । Page #77 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । ६३ प्रथमा - हंजे एवं ख अहं तुमं विअ पुणो णिव्वंधिअ पुच्छंति पिअसहीए भणिदम्हि कलावईए जह सहि कोमुदीए पुव्वं खु वसंतदोलारोहणदिणे कामदेवघरब्भतेर दिट्ठो भट्टदारिआए भट्टा रामो पुणो अ माहविवणे अप्पम्हि उक्कंठतो दिट्ठो सो एव्व दाणिं भट्टिदारिआए संदावहेउत्ति । द्वितीया - हेला जुंजइ । प्रथमा - हेला किं दाणिं अम्हे भट्टिदारिआपासं गच्छेमो आदु चंदअंतधाराघर एव पडिवालेमो । द्वितीया - एव्वंखु अहं पिअसहिए भणिदह्नि विणीदाए जह सहि सुमारिए बहुजणपलांव ण सहइ सीसवेअणादिरेअदो भट्टिदारिआ ता सहिअपि सव्वं पमअवणदुवारे एव्व णिसिहेहित्ति । प्रथमा - ते हि तुमं तं णिओअं अणुचिट्ठ, अहं पि सज्जीकअं धाराघरअं भट्टिदारिआए णिवेदेमि | द्वितीया - संहि तह | ( निष्क्रांते ) १. सखि एवं खलु अहं त्वमिव पुनर्निबंध्य पृच्छंति प्रियसख्या भणितास्मि कलावत्या यथा सखि कौमुदिके पूर्व खलु वसंतदोलारोहणदिने कामदेवगृहाभ्यंतरे दृष्टो भर्तृदारिकायाः भर्ता रामः । पुनश्च माधवीवने आत्मनि उत्कंठमानो दृष्टः स एवेदानीं भर्तृदारिकासंतापहेतुरिति । २ सखि युज्यते ! ३ सखि किमिदानीमावां भर्तृदारिकापार्श्वे गच्छाव अथवा चंद्रकांतधारागृहे प्रतिपालयावः । ४ एवं खल्वहं प्रियसख्या भणितास्मि विनीतया यथा सखि सुकुमारिके बहुजनप्रलाषं न सहते शीर्षवेदनातिरेकतः भर्तृदारिका तस्मात्सखिजनमपि सर्व प्रमदवनद्वारे निषेधयेति । ५ तेन हि त्वं तं नियोगमनुतिष्ठ अहमपि सज्जीकृतं धारागृहं भर्तृदारिकाया निवेदयामि । ६ सखि तथा । Page #78 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे (ततः प्रविशति सीता विनीता चेटी च।) सीता-हंजे कोमुदीए किं साहु सज्जिअं चंदअंतधाराघरों। चेटी-किं ण सज्जीकरेइ चंदअंतधाराघरअं कोमुदीआ । विनीता-हला साहु भणि जाव तुमं गदुअ जह भट्टिदारिआ सीसवेअणं सुणिअ ण किलम्मइ भट्टिणि वसुहा जहि तहि वा विहारावदेसणिवेदणेण अणिविण्णं करेहि । चेटी-जे पिअसहि भणादि । ( निष्क्रांता) विनीता--इदो इदो भट्टिदारिआ । (उभे परिकामतः) विनीता--एंअं पमदवणं जाव पविसम्ह । (उभे प्रविशतः ) सीता--(विचिंत्य ) पिअँसहि किं इमो अम्हाणं उज्जोवो कदाइअमोहो आदु हिअअस्स एस मोहो । विनीता-भद्देदारिअं एवं णिउज्जतो मअणो भट्टिणंपि तुरिंदं तुह पाहुडिअं कुणइ। सीता-संहि दुस्सहं खु तवइ चंदादवो जाव एअं परिहरंतिअ इमाए सखि कौमुदिके किं साधु सज्जितं चंद्रकांताधारागृहं । २ किं न सज्जीकरोति चंद्रकांतधारागृहं कौमुदिका । ३ हला साधुभणितं यावत्त्वं गत्वा यथा भर्तृदारिका शीर्षवेदनां श्रुत्वा न क्लाम्यति भहिनी वसुधा यत्र तत्र वा विहारापदेशनिवेदनेन अनिर्विण्णां कुरु । ४ यत् प्रियसखी भगति । ५ इत इतो भर्तृदारिका । ६ एतप्रमदवनं यावत्प्रविशामः । ७ प्रियसखि किमियमस्माकद्योगः कदाचिदमोघो अथवा हृदयस्यैष मोहः । ८ भर्तृदारिकामेवं नियुजन् मदनः भर्तारमपि त्वरित तव प्राघूर्णिकं करोति । ९ सखि दुस्सहं खलु तपति चंद्रातपो यावदेनं परिहृत्य अस्याः पृच्छायाया बकुलवाटिकायाः छायां गच्छामि। Page #79 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। पच्छाआए वउलवालिआए च्छाहिं गच्छेमि (तथा परिक्रम्य) सहि सो एव्व वरं चंदादओ एत्थ खु उवरि णिवडतेहिं कुसुमवाणविजयवाणेहिं विज्झेदि वउलकुसुमेहिं मे सरीरं । विनीता-(अग्रतो निर्दिश्य ) ऐअं चंदअंतधाराघरअंजाव पविसम्म सीता-सहि तह । (प्रविशतः) विनीता-भट्टेिदारिए एअं सव्वदो सज्जीकआससिरोवआरं णिस्संदजंतधारासहंसं चंदअंतधाराघरअं एसा अ एत्थ तमालपल्लवसज्जा । जाव इदं एव्व तुह संताओ अवणिज्जदु। सीता-जं पिअसहि भणादि । ( उपविश्य ) हैजे विणीदे एताइ तमालदलाइ दलंतीव हिअ उम्हाअताए । विनीता-तेण हि इमाइ चंदणपल्लवरसेण सिंचेमि । (तथा करोति) सीता-हजे णिप्पीडिदं विअ चंदणपल्लवेहिं सह मे हिअअं। विनीता-जांव इमाए गंधणीहारण सिंदाए जलंदाए वीजेमि । ( तथा करोति) सीता-हैला गंधणीहारसेअदो सिण्णं मे सरीरं । १ सखि स एव वरं चंद्रातपः अत्र खलूपरि निपतद्भिः कुसुमबाणविजयबाणैः विध्यते बकुलकुसुमैः मे शरीरं । २ एतच्चंद्रकांताधारागृहं यावत्प्रविशामः । ३ सखि तथा । ४ भर्तृदारिके एतत्सर्वतः सज्जीकृतं शिशिरोपचारं निष्यंदयन् यंत्रधारासहस्रं चंद्रकातधारागृहं एषा चात्र तमालपल्लवशय्या । यावदित एव तव संतापमप. नयतु । ५ यत् प्रियसखी भणति । ६ हंजे विनीते एतानि तमालदलानि दलंतीव हृदयं औष्मलतया । ७ तेन हि इदानी चंदनपल्लवरसेन सेचयामि । ८ हंजे निष्पीडितमिव चंदनपल्लवैस्सह मे हृदयं । ९ यावदनया गंधनीहारेण स्निग्धया जलाया वीजयामि । १० हला गंधनीहारसेकात् शीणे मे शरीरं । Page #80 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे विनीता-( स्पृष्ट्वा ) कहं एसो गंधणीहारो से दुब्भेदो परिणदो जाव इमेहिं कप्पूरचण्णेहिं पडीकरेमि । ( तथा करोति )। सीता-हजे चुण्णेदि मे हिअ कप्पूरचण्णं । विनीता-तण हि इमिणा मोत्तापलक्खोदसल्लित्थेण केलिपत्तेण बीजामि (तथा करोति) सीता-हला एअं मोत्तिअखोदधवलिअधारं केलिपत्तं असिपत्तं विअ अणंगस्स उल्लसंतं पेक्खंति भाअदि मे आदा ता जाव तं अण्णदो विक्खिव अहव मा खु तं मुंच एसो खु जंताणवडंतचंद्रअंतणीसंदमंदहुंकारमुच्छिदो मं दाणिं मंदाणिलहदवो जाव तण कअलीपत्तेण एअं मलआणिलं पडिवीजंती अण्णदो ओसरेहि । विनीता-कहें एस णिवारिज्जइ सदागई जाव इमिणा चंदअंतणिस्संदपलाविदेण कल्लहारदलेण तुवं वीजमि । ( तथा करोति ) सीता-हमें चंदअंतणिस्संदावदेसेण मिस्संदहि मे हिअरं जाव कमलिणीपत्ताइ समप्पेंति पडिअवच्छादि । १ कथमेष गंधनीहारः अस्या दुर्भेदः परिणतः यावदभिः कर्पूरच गैः प्रतिकरोमि । २ हजे चूर्णयति मे हृदयं कर्पूरचणे । ३ तेन हि अनेन मुक्ताफलक्षोदसलिप्तेन कदलीपत्रेण वीजयामि । ४ हला मौक्तिकक्षोदधवलितधारं कदलिपत्रं असिपत्रपत्रमिवानंगस्योल्लसत् पश्यंत्याः बिभेत्यात्मा तस्माद्यावत्तदन्यतो विक्षिप । अथवा मा खलु तन्मुंच एष खलु यंत्रनिपतच्चंद्रकांतानिष्यंदमंदहुंकारमूछितो मूर्छयति मामिदानी मंदानिलहतकः यावत्तेन कदलीपत्रेणैतं मलयानिलं प्रतिवीजंती अन्यतोऽपसारय । ५ कथमेष निवार्यते सदागतिः यावदनेन चंद्रकांतनिष्यंदप्रक्षालिनेन कल्हारदलेन त्वां वीजयामि । ६ हंजे चंद्रकांतनिष्यंदापदेशेन निष्यंदते मे हृदयं यावत्कमलिनीपत्राणि समर्पयती पर्यवस्थापय । Page #81 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। , विनीता-(तथाकुर्वती) कहें मुणालिणीपत्ताइ अधिगमिअ अंगहत्थोवि मे उम्महाविज्जई । जाव संदावसुक्खपेरंताइ सिंचेमि मुणालिणीपताइएआदलरसेण । अहव ताइ सूखाइ मुणालिणीपत्ताइ परिचइअ चंदकलाकोमलाइ मुणालाइ इमिए अंगेसु समप्पमि । (तथाकरोति) सीता-हेला एआइ विसकंदाइ सञ्चं विसकंदाइ । विनीता-किं दौणिं करेमि होदु जाव इमाए अंगेसु भरिआइ एआइ सकुसुमाइ उप्पलकुसुमकंडाइ समप्पमि । ( तथा करोति) सीता-हंजे एदे खु णं उप्पलकुसुमकंदा कुसुमबाणस्स कंदा ता किं तुए करिअदि। विनीता-कहं विदेहोवि स दड्डहुमम्महो दहइ अअं विदेहपुत्तिं ( सचिंतं ) हैं किं करिस्सं होदु जाव एदाइ मोत्तिअसराइ संतप्ती लघुकरेमि इमाए संदावं । ( तथा करोति )। सीता-हला विणीदे पदे खु सरा सरा एव्व मम्महस्स । विनीता-भट्टदारिए पेक्ख दाव देक्खामहुरं कोमुदी गअणगंगं उडुवेण विअ अलंकरिज्जतं उडुवेण । १ कथं मृगालिनीपत्राणि अधिगम्याग्रहस्तोपि मे औष्मायते यावत्सन्तापशुष्कपर्यतानि सिंचयामि मृणालिनीपत्राणि एलादलरसेन । अथवा तानि शुष्काणि मृणालिनीपत्राणि परित्यज्य चंद्रकलाकोमलानि मृणालानि अस्या अंगेषु समर्पयामि । २ हला एतानि बिसकंदानि सत्यं विषकंदानि । ३ किमिदानीं करोमि भवतु यावदस्या अंगेषु भरितानि एतानि सकुसुमानि उत्पलकुसुमकांडानि समर्पयामि । ४ हंजे एते खलु ननूत्पलकांडाः कुसुमबाणस्य कांडाः तस्मात्त्वया किं क्रियते। ५ कथं विदेहोऽपि स्वयं दग्धमन्मथः दहत्ययं विदेहपुत्रीं । ६ अहं किं करिच्यामि भवतु यावदेतान् मौक्तिकशरान् संतर्पयंती लघूकरोमि अस्याः संताप । ७ हला विनीते एते खलु शराः शरा एव मन्मथस्य । ८ भर्तृदारिके पश्य तावत् प्रेक्षामधुरां कौमुदी गगनगंगा उडुपेनेवालंक्रियमाणां उडुपेन । Page #82 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे सीता-हैला इमस्सिं अवारे चंदिकासमुद्दे मज्जंतं अलबुच्छासं अप्पाणं धारे, ण पारेमि। विनीता-हद्धि हद्धि। सीता-सहि सव्वंवि सहिदुं सक्कत एस पुण अणण्णसाहारणं ख मोहेइ मं चंदमोहो। विनीता-( सखेदं ) केहं हरिणी वेधेण विअ चकोरिए चंडादवेण विअ चंदादवेण संधुक्खिदो इमाए संदावो । __ सीता-(संतापमभिनीय ) संदोवस्स तवति पडिआरो जइ खु कोमुदी एव्व सहि भण्णए एत्थ अण्णो पडिआरो कोमुदी एव । विनीता-भट्टिदारिए दक्ख एवं खु गअणगंगाए सुरदंतिदंतवलिहाघादण अंताणुभिण्णा दीग्गवढं विअ विभाइ पवाट्टिअकामुदीणिम्मलजलपवाहविक्खित्तणक्खत्तवुव्वुदजालं अमअमऊखविंबं। . सीता-हला एअं चंदहदअं णिज्झाअंतीए चंदअंतोवलं बिअ मे लोअणजुअलं होलजलाविलं। विनीता-तेण हि मुणालहारपत्तबंधं जलपेडलं अच्छिसु कपोलेसु थणेसु अ सभेप्पति अदिवाहेहि परिदावं ( उपनयति)। १ हला अस्मिन्नपारे चंद्रिकासमुद्रे मजंतमलब्धोच्छ्रासमात्मानं धतुं न पारयामि । २ हा धिक् हंत । ३ साख सर्वमपि सोढुं शक्यते एष पुनरनन्यसाधारणं खलु मोहयति मां चंद्रमयूखः । ४ कथं हरिणी व्याधेनेव चकोर्याः चंडातपेनेव चंद्रातपेन संधुक्षितः अस्याः संतापः । ५ संतापस्य तपति प्रतीकारो यदि खलु कौमुद्येव सखि भण्यतेऽत्र अन्यः प्रतीकारः कौमुद्येव । भर्तदारिके पश्य एतच्च खलु गगनगंगायाः सुरदंतिदंतपरिघाघातनांतरुद्भिन्नं छिद्रवृत्तमिव विभाति प्रवर्तितकौमुदीनिर्मलजल. प्रवाहविक्षिप्तनक्षत्रवुद्दजालममृतमयूखविंबं । ७ हला एतं चंद्रहतकं निघ्यायंत्याः चंद्रकांतोपलमिव मे लोचनयुगलं बहलजलाविलं । ८ तेन हि मृणालहारपत्रबंधजलपत्रकं अक्षिषु कपोलेषु स्तनेषु च समर्पयंती अतिवाहय परितापं । Page #83 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । ६९ सीता - ( आदाय तथाकृत्वा ) हलो दाणिं खु मे अहिंअं उग्गलंति अच्छिणीवाहं वाहं च । विनीताद्धि | सीता -- सहि तं करेहि मे सीसवेअण्णपडिकरिअं । विनीता -- तेण हि चंदणललाडिअं रचयेोम । ( तथा करोति ) । सीता - सहि सअं विअ सीसवेअणा एस गोसीसलेओ । विनीता -- भट्टिदारिए एअं विसतंतुदुउलवासिणीं मुणालाभरणदारिणीं दिण्णचंदणचच्चकीं केसरकिअत्थासअं मालदिमालधारिणीं आमुक्कमल्लिआमउलभारं णोमालिआमालिआमेहलं चंदअंतपुत्तिअं आलिंगंती संदावं उद्वणाहि । सीता - ला सुटु भणिअं ( तथाकृत्वा ) सहि चंदअंतपुत्तिए किं मइतोवि अहिअदरं तुइ णिद्दओ एस मम्महहदवो । जेण तुवं वि एवं णाम परिकरसिसिरोवआरा एआरिस संदावं उव्वहेसि | - विनीता - ट्टिदारिए सिसिरोवआरो खु ण दे सिसिरोवआरो मण्णे सिसिरोवआरमोअणं व दाणि सिसिरोवआरोत्ति । १ हला इदानीं खलु मे अधिकं दलंति अक्षिणीवादं वाष्पं च । २ हा धिक् । ३ सखि तत्कुरु मे शीर्षवेदनाप्रतिक्रियां । ४ तेन हि चंदनललाटिकां रचयामि । ५ सखि स्वयमिव शीर्षवेदनैषगोशीर्षलेपः । ६ भर्तृदारिके एतां विसतंतुदुकूलवासिनीं मृणालाभरणधारिणीं दत्तचंदनचर्चक्यां केसरकृतस्थासकां मालतीमालाधारिणीमामुक्तमल्लिकामुकुलभारी नवमालिका मालिका मेखलां चंद्रकांतपुत्रिकामालिंगंती संतापं उर्द्धतु । ७ हला सुष्ठु भणितं । ८ सखि चंद्रकांतपुत्रिके किं मत्तोपि अधिकतर त्वयि निर्दयो मन्मथहतकः येन त्वमपि एवं नाम परिकृतशिशिरोपचारा एतादृश -संतापमुद्वहसि । ९ भर्तृदारिके शिशिरोषचारः खलु न ते शिशिरोपचारः मन्ये शिशिरोपचारमोचनमेवेदानीं शिशिरोपचार इति । Page #84 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे सीता--हजे किं करेमि सव्वदोवलग्गं मअणसरासरो सरधि विअ खु मे आदा कुसुमाउहस्स। विनीता--को' अण्णो एसो आदा सरहि एव्व ( इत्योक्ते) सीता-( सहर्ष ) कहि कहिं अज्जउत्तो । विनीता--भंट्टदारिए एवं खु अहं वत्तुकामो को अण्णो एसो आदा सरहि एव्व दे आउंखणिमग्गपुप्फाउहवाणसहस्सोत्ति। सीता--हंत कुदो मे तारिसा भाअदेआ जेण दाणिं अज्जउत्तो सरं आअदुअ अच्छीणं मे ऊसवं देइ । विनीता-भट्टिदारिए मा खु तह संतप्पिअ अवस्सं ख पिअसहि कलावई ण दे अण्णहा भणाइ त्ता एत्थ पविट्ठ एव जाणिहि भट्टिणिआ वइदो मुहुत्त पडिवालेम। (ततः प्रविशति रामो विदूषकश्च ) रामः तप्तव्योमा तपनकिरणैः वासरस्तु प्रकामं संतापानां भवतु विषयो दुःसहानाममीषाम् । सः स्यात्तस्यां निशि च शशिनो ज्योत्स्नया शीतलायां चित्रं जातो द्विगुणितगुणो हंत संताप एषः ॥१॥ १हजे किं करोमि सर्वतोवलनं मदनशरासारः शरधिरिव खलु मे आत्मा कुसुमायुधस्य । २ कोऽन्यः एष आत्मा शरधिरेव । ३ कस्मिन् कस्मिन् आर्यपुत्रः । ४ भर्तृदारिके एवं खल्वहं वक्तुकामा कोन्य एष आत्मा शरधिरेव ते आपुखनिममपुष्पायुधबाणसहस्र इति । ५ हंत कुतो मे तादशानि भागधेयानि येनेदानीमार्यपुत्रः स्वयमागत्य अक्ष्णोर्मे उत्सवं ददाति । ६ भर्तृदारिके मा खलु तथा संतप्य अवश्यं खलु प्रियसखिकलावती न तेऽन्यथा भणति तस्मादत्र प्रविष्ट एव जानीहि महिन्या वदितो मुहूर्त प्रतिपालयामः । Page #85 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। विदूषकः-भो' वअस्स पेक्ख पेक्ख मअरद्धअविजअरज्जाहिसेअसलिलप्पवाहस्स विअ सोहग्गं जोहणापूरस्स। रामः--(निर्वर्ण्य ) हंत शोचनीयाः खलु विरहिणः । ते हि प्रसर्पती ज्योत्स्ना मदनविजयारंभरभसा प्रमर्दोत्थां धूलिं किल वियति पश्यति विधुराः। किमन्यं मन्यते मलयगिरिवांताश्च पवनान् . सकोपं प्रोन्मुक्तान्यममहिषशूत्कारमरुतः ॥२॥ विदूषकः-अस्स किं ण णिव्वापेदि तुह हिअअं एसा णीहारविंदुकोमला कंठावलंविणी हारलदा । रामः-वयस्य मैवं पश्य । न सोऽयं शीतांशुर्जरठतपतप्तो रविरसौ न चैषा ज्योत्स्नाया शिखि सुहृदसावातपशिखा। न चैते हारा यत्तरणिमणिमाला स्फुटमिमा न चेदंगान्येवं प्रियसख तपेयुः कथमिव ॥३॥ विदूषकः--हत कहं एसो वड्डेदि संदावं वअस्सस्स वह्मबंधुकुमुदिणीबंधू। रामः-वयस्य आदेशय मार्ग प्रमदवनस्य । विदूषकः-एंअं उत्तरदो माहविवणं एसा अ इमस्स दक्खिणदो पुप्फवाडिआ जाव इमाणं अंतरेण गच्छम्ह ता इदो पिअवअस्सो । (परिकामतः) १ भो वयस्य पश्य पश्य मकरध्वजविजयराज्याभिषेकसलिलप्रवाहस्येव सौभाग्यं जोत्स्नापूरस्य । २ वयस्य किं न निर्वापयति तव हृदयं एषा नीहारविंदुकोमला कंठावलंबिनी हारलता । ३ हंत कथमेष वर्धयते संतापं वयस्यस्य ब्रह्मबंधुकुमुदिनीबंधुः। ४ एतदुत्तरतो माधवीवनं एषा चास्य दक्षिणतो पुष्प वाटिका यावदनयोरंतरेण गच्छावः तस्मादितः प्रियवयस्यः । Page #86 -------------------------------------------------------------------------- ________________ ७२ मैथिलीकल्याणे __ रामः-( मदनावस्थां नाटयन् )। निःशेषानद्य यूयं पिवत विनिपतच्चंद्रपादांश्चकोरा हे राहो व्यात्तवक्रः सकलमपि गिल त्वं सुधासूतिबिम् । वातानाचूषतैनान्मलयजफणिनश्चंदनामोदसांद्रान गृहीत ज्या द्विरेफा मधुपृषितमुचः कौसुमान् कामबाणान्॥४॥ ( विचिंत्य ) अलमनया केवलमशोधितमूलया बहिर्जल्पलीलया । तदिदानी मन्मथमेव मूलमनुशिष्मः । ( आकाशे लक्ष्यं बद्धा) मनसिज विषयांस्तांस्त्वं मनस्विप्रणिधान् जहिहि न हि गुणस्ते तेषु संसर्ग एषः। न चरितमथवाहो तेऽन्यथा कर्तुमर्ह भवति च मधुपानां यद्गणस्ते गुणाय ॥ ५॥ विदूषकः--वअस्स एवं पमदवणपच्छिमदुवारअं । रामः-यावत्प्रविशावः । (प्रविशतः) विदूषकः--अस्स णिव्विसेहि एअं जोण्हापूरतरंगं मं विअ सुहसिसिरपरिस्सं पओसाणिलं । तामिस्र एष पवनो विरहिजनोत्पातपांशुवृष्टिरिव । उत्फुल्लकैरवरजो धूसरितस्सत्त्वमपहरति ॥६॥ विदूषकः--वअस्स एसा खु सा तमालवीहिआ । रामः--(निर्वर्ण्य ) वयस्य पश्य । १ वयस्य तत्प्रमदवनपश्चिमद्वारं ।२ वयस्य निर्विश एतं ज्योत्स्नापूरतरंगं मामिव सुखिशशिरस्पर्श प्रदोषानिलं । ३ वयस्य एषा खलु सा तमालवीथिका । Page #87 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः। प्रच्छायरम्यासु तमालवासयष्टिष्वसौ बर्हिगणः शयानः । ज्योत्स्नालवैः पल्लवरंध्रदृष्ट विभाव्यते मेचकवर्हभारः ॥ ७ ॥ विदूषकः--(निर्दिश्य ) अस्स एअं खु तं परूढकालखंभतारणरमणिजं धाराघरेअदुवार। रामः--(निर्वर्ण्य सस्पृहं) शीतः कपोलार्पणदानयोग्यचंद्रातपस्वच्छदुकूलवासी प्रियोरुसाम्याद्विददाति रंभा स्तंभो ममासौ परिरंभवांछाम् ॥ ८॥ विदूषकः--माँ तुवं उवमामेत्ते उक्कंठेहि उवमेअं चेअ दाणि लहसि । रामः--तथास्तु । विदूषकः--वअस्स दक्ख दाव जोहणीसवण्णं परिसाणुमेअं चंदअंतणिस्संदपादं । रामः-वयस्य सम्यगुपलक्षितं । तथाहि । चंद्रोपलानां शुचिचंद्रकांता निर्याणधारा गृहहर्म्यपृष्टात् । निष्यंदधारा स्रवती प्रणाल्या सुरस्रवंतीव हिमाचलायात् ॥९॥ विदूषकः-अहो से सिरिअं । १ वयस्य एतत्खलु तत् प्ररूढकदलिस्तंभतोरणरमणीयं धारागृहद्वारं। २ मा त्वमुपमामात्रे उत्कंठस्व उपमेयमेवेदानी लभसे । ३ वयस्य पश्य तावत् ज्योत्स्नासवणे स्पर्शानुमेयं चंद्रकांतनिष्यंदपादम् । ४ अहो अस्याः स्वैर्य । Page #88 -------------------------------------------------------------------------- ________________ ७४ मैथिलीकल्याणे रामः--वयस्य यावत्प्रविशावः । विदूषकः--ईदो दाव। (उभौ प्रविशतः) विदूषकः- ( दृष्ट्वा) अस्स एसा खु अत्तहोदि सीदा विणीदासहिदा तुमं पडिवालेदि। रामः-(विलोक्य निर्वर्ण्य च )। संमन्मथा मत्प्रतिपालनोत्सुका मनोरथानां कुरुते परां धृतिम् । विवेष्टयंती परितापितां तनुं तनूदरीयं तनुते शुचं च मे ॥१०॥ विदूषकः-पिवअस्स एहि उवसप्पम्म । रामः-वयस्य ममेदानीं तव सख्याः सीतायाः मान्निबंधनं विविक्तसंजल्पं श्रोतुं च सकौतुकं चेतः । विदूषकः-तेणे हि एत्थ एव्व मुहुत्तअं चिटेमो । रामः-सम्यगाह भवान् । ( उमौ तथा कुरुतः) सीता-( सनिर्वेदं ) हलो विणीदे किं इमिणा अलद्धफलण पडिवालणेण। विनीता-भाट्टारिए मा तुवं सोइअ जह तुम माहविवणे समस्सा १ इतस्तावत् । २ वयस्य एषा खलु अत्रभवती सीता विनीतासहिता त्वां प्रतिपालयति । ३ प्रियवयस्य एहि उपसावः । ४ तेन हि अत्रैव मुहूर्त तिष्ठावः । ५ हला विनीते किमनेनालब्धफलेन प्रतिपालनेन । ६ मर्तृदारिके मा त्वं शोचयित्वा यथा त्वं माधवीवने समाश्वसिता तत्कालसानिहितेन भर्ना रामेण तदानीमपि स त्वां समाश्वासयिष्यति । Page #89 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः : । सिदा तक्कालसणिहिदेण भट्टिणा रामेण तह दाणिंवि सो तुमं सम स्सासइस्सिदि । सीता-को वा अदोवि परं समस्सासणकालो । विनीता - ( आत्मगतं ) जांव भट्टा आअच्छेदि दाव भट्टिदारिअं अणुऊलेण कलिावदेसेण विणूदेमि ( प्रकाशं ) भैट्टिदारिए जाव माहविवणउत्तंतं अभिणअंतीए कंपि वेलं अदिवाहेमो । सीता - हैला साहु भणिअं । विनीता - तेणेंहि अहं भट्टा राम्रो होमि तुमं पुण भट्टिदारिआ होहि । सीता - जुत्तं आचक्खिअं । विदूषकः - कै पुप्फगंधिआ पउत्ता । रामः- - वयस्य निभृतमवलोकयामः । ७५ विनीता - ( रामभूमिकां गृहीत्वा मदनावस्थामभिनीय ) अहो मक -- रकेतनस्य रणरणिकशालिता । कुसुमवृष्टिरसौ कुसुमेषुना कुसुमचापधरेण निपातिता विजयिनः पुनरस्य निपातिता कुसुमवृष्टिर भूज्जयशंसिनी ॥ ११ ॥ १ को वा अतोपि परं समाश्वासनकालः । २ यावद्भतीगच्छति तावद्भर्तृदा रिकामनुकूलन क्रीडापदेशेन विनोदयामि । ३ भर्तृदारिके यावन्माध विवनवृत्तांतमाभिनयंत्यः कामपि वेळामतिवाहयामः । ४ हला साधु भणितं । ५ तेन हि अहं भर्ता रामो भवामि त्वं पुनर्भर्तृदारिकैव भव । ६ हला युक्तमारव्यातं । ७ कथं पुष्पगंधिका प्रवृत्ता । ८ रणप्राचुर्यशालिता । Page #90 -------------------------------------------------------------------------- ________________ ७६ मैथिलीकल्याणे विदूषकः-केहं इमाए कुंभदासीए जोरिओ वअस्सस्स सिणिद्धं धीरो सरो उदारं च सत्तं । रामः-संगीतकविदग्धा हि प्रायो राजकुलपरिचिता स्त्रियः। सीता--( आकाशे ) हेला विणीदे अविदिअभावे तस्सिं जणे कह ण लज्जेदि मे उक्कंठा । किं भणासि मा संतप्पिअ तंपि तुमं विअ उक्कंठं तं चेअ दक्खिस्सिस्सिति ।। कृतकरामः-( आकाशे ) वयस्य गाायण किं ब्रवीषि कियद्वा तत्कालः प्रतिपालयितव्यः यस्मिन्नेष संतापः शाम्यति इति ( सस्मितं ) वयस्य न दुर्जातं ब्रूयतां । शरदुत्सुको न तृप्यति कलहंसः शरदि विप्रकृष्टायां सीतार्थिनोपि ननु मे न धृतिस्तस्यामदृष्टायां । । __ सीता-हला विणीदे किं भण्णसि दक्ख दाव एसो खु पुरदो भट्टा रामोत्ति तेण हि कियटुं मे चक्खू । ( दृष्ट्वा ) अम्हो अज्जउत्तो। कृतकरामः- ( आकाशे ) वयस्य किं ब्रवीषि । इदमत्राश्चर्य यदपहस्तिताखिलशिशिरोपचारस्य भवतस्तत्रभवति शैशिर्यमापादयतीति ( सनिर्वेदं तूष्णीमास्ते )। सीता--( आकाशे ) हेला किं भणासि किं दाणिं तुस्ससित्ति । कृतकरामः-( आकाशे ) वयस्य किं ब्रवीषि अपृष्टेनापि त्वया सीतां प्रजल्पतः कुतः खलु पृष्टेनापि न सीताप्रसंगे दीयते प्रत्युक्तिारोत ( सनिवदं ) किं तया । १ कथमनया कुंभदास्या चोरितो वयस्यस्य स्निग्धो धैर्यः स्वर उदारं च सत्त्वं । २ हला विनीते अविदितभावे तस्मिन् जने कथं न लजसे मे उत्कंठा । किं भणसि मा संतप्य तमपि त्वमिवोत्कंठमानमेव द्रक्ष्यसीति । ३ हला विनीते किं भणसि पश्य तावत् एष खलु पुरतः भर्ता राम इति तेन खलु कृतार्थ मे चक्षुः । ४ अहो आर्यपुत्रः । ५ हला किं भणसि किमिदानीं तुष्यसीति । Page #91 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । ७७ सीता-(श्रुत्वा सखेदमिव ) हंत किं ताए इति मं विहत्थेइ । हजे किं दाणि एत्थ थीयदि ता गच्छम्ह अहव कहिं दाणि मए गच्छिअदि । ( मोहं नाटयति )। कृतकरामः-( कर्ण दत्वा ) कथं स्त्रीजनसमाश्वासशब्दः । · रामः-( सहसोपसृत्य संज्ञया विनीतां विनिवार्य ) प्रिये समाश्वसिहि समाश्वसिहि। सीता-(समाश्वास्य दृष्ट्वा च सहर्ष सलज्जं चात्मगतं ) केहं सरं चेअ परमत्थदो अज्जउत्तो । ( गंतुमिच्छति )। रामः-( हस्ते गृहीत्वा ) अयि मुग्धे । कृतव्यलीके प्रतिकूलया गिरा मयि त्वया कोपरसोनुभावितः। विकुंचितं भ्रूलतिकं तदीक्षणं क्षिप स्मरस्येदमपश्चिमं शरम् ॥ १२ ॥ विनीता-(विलोक्य ) केहिं एअं वालचंदणतरुमूलालवालपरिपूरितवप्पं विलंघेइ चंदअंतदवपूरो जाव अण्णदो एअं पवदृमि । विदूषकः-होदि सिग्धं संविहेअं खु तं जाव वालासोअमूले पवट्टेदव्वं अहं पि दे सहाओ होमि । (निष्क्रांता विनीता विदूषकश्च ) सीता-केहं पिअसहिवि एक्काइणि मं परिच्चइअ गआ । १ हंत किं तयेति मां विहस्तयति । हंजे किमिदानीमत्र स्थीयते तस्माद्गच्छावः अथवा कस्मिन्निदानी गम्यते । २ कथं स्वयमेव परमार्थतः आर्यपुत्रः। ३ कथमेतं बालचंदनतरुमूलालवालपरिपूरितवत्रं विलंघयति चंद्रकांतद्रवपूरो यावदन्यतो एत. प्रवर्तयामि । ४ भवति शीघ्रं सविधेयं खलु तद्यावद्वालाशोकमूले प्रवर्तितव्यमहमपि ते सहायो भवामि । ५ कथं प्रियसखी मामेकाकिनी परित्यज्य गता। Page #92 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे रामः - नन्वयमहं ते परिजननिर्विशेषः संनिहितः । सीता - ( लज्जां नाटयति, अन्यतो गंतुमिच्छति ) रामः - हस्ते गृहीत्वा निवारयन् । चिरस्य कालस्य समागते जने तवाद्य विंबोष्ठि समागमोत्सुके । प्रसिद्धयुक्तं विनिगूहनं न ते सुनिर्दयं चंडि कुरूपगूहनम् ॥ १३ ॥ सीता - ( अवस्थोचितं नाटयति ) । रामः - ( आत्मगतं ) असाधारणरमणीयं खलु नववधूविहृतं । तथाहि । sa कथमपि परिरब्धा यात्यसौ पश्यतो मे मयि पुनरधरोष्ठं पातुकामे प्रसह्य । सकरुणमुपलाल्यं निर्दयं चाशु पेयं प्रथयति मुखमंतर्वाष्पजिह्माकुलाक्षम् ॥ १४ ॥ विनीता विदूषकश्च - ( सत्वरं प्रविश्योपसृत्य च ) आअच्छा एत्थ एक्का इत्थिआ ता किं करिढुं । विनीता - भट्टां तुम्हेहि एत्थ अंतरिदेहि होइव्वं । रामः - यथाह भवती । ( तथा तिष्ठतः ) ( प्रविश्य ) चेटी - जेदु भट्टिदारिआ । सीता - सहि कोमुँदिए कुदो आअच्छसि । १ आगच्छति अत्रैका स्त्री तस्मात्किं क्रियताम् । २ हे भर्तः युष्माभिरत्रातरितैर्भवितव्यं । ३ जयतु भर्तृदारिका । ४ सखि कौमुदिके कुत आगच्छसि । Page #93 -------------------------------------------------------------------------- ________________ चतुर्थोऽङ्कः । चेटी-भट्टिदारिए एव्वं खु भट्टिणिए वसहाए अहं आणत्ता जह होदि कोमुदीए को कालो पमदवणे विहारत्थं गआए वच्छाए सीदाए सीसिवेअणत्ति अ सुअं मए परिअणादो ता तुमं सिग्धं गदुअ तं इद आणेहि त्ति ता जह भट्टिणि ण किलम्मइ तह भट्टिदारिआ सिग्धं गंतव्वं । सीता-ह संकडे पडिअम्हि । विनीता-भट्टिदारिए तेण ही सिग्धं गंतव्वं । सीता-( आत्मगतं ) हं अॅविणीदा खु विणीदा (प्रकाशं ) जं पिअॅसहि भणादि। चेटी-ईदो इदो भट्टिदारिआ। (परिक्रम्य निष्कांता सीता विनीता चेटी च ) रामः-(सोत्कंठं) अहो दुस्सहता प्रियाविरहस्य । अद्य हि । अच्छिन्नपंक्तिशरसंधिकृताभिसंधि : पुष्पायुधस्य परितोपि विनिःपतति । युंजत्फलानि विरहार्तविपत्फलानि कुर्वन्त्यलं सुमनसो विमनस्कतां नः॥१५॥ विदूषकः-वअस्स समासण्णो दिअहारंभो अज्ज खु वारुणिदिसं वो १ भर्तृदारिके एवं खलु भहिन्या वसुधयाहमाज्ञप्ता यथा कौमुदिके कः कालः प्रमदवन विहाराथें गतायाः सीताया वत्सायाः शीषेवेदना इति च श्रुतं मया परिज. नात् तस्मात्त्वं शीघ्रं गत्वा तामित आनयेति तस्माद्यथा भहिनी न क्लाम्यति तथा भर्तृदारिकया शीघ्रं गंतव्यं । २ अहं संकटे पतितास्मि । ३ भर्तृदारिके तेन हि शीघ्र गंतव्यं । ४ अहो अविनीता खलु विनीता। ५ यत् प्रियसखी भणति । ६ इत इतो भर्तृदारिका । ७ वयस्य समासन्नो दिवसारंभः अद्य खलु वारुणादशमवलंबमानः चकोरवारणानां दिनकरी कृष्णवर्णो ज्योत्स्ना मुंचन् पश्चिमजलनिधिवेलाविहाररसिक इवालंबते शीतांशुः । Page #94 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे लवंतो चओरवारणाणं दिअरी कसणवण्णां जोहणं मुंचंतो पश्चिमजलणिहिबेलाविहाररसिओ विअ वोलंविज्जइ सीअंसु । रामः -- कथं विभातप्राया विभावरी । संप्रति हि । ८० विभातविश्लेषितपत्रबंधान मंदं विभिदन्नरविंदकोशान् । आवाति वायुर्दिवसोत्सुकाना -- माश्वासनः कोककुटुंबिनीनाम् ॥ १६ ॥ विदूषकः -- अस्स जाव वअंपि गच्छेम । रामः - - यथा भवानाह ( परिक्रामन् ) भवत भवत सर्वे निर्वृताश्चक्रवाका दिवसकरकरायैस्ता निरस्ता तमिस्राः । भजत सह बधूभिः स्वैरसंभोगयोग्यान् विकचदलकरंडानाशु तान् पद्मखंडान् ॥ १७ ॥ विदूषकः - ईदो पिअवअस्सो । ( निष्कांती ) इति श्रीगोविंदस्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याणनाटके चतुर्थोऽङ्कः ॥ ४ ॥ १ वयस्य यावद्वयमपि गच्छामः । २ इतः प्रियवयस्यः । Page #95 -------------------------------------------------------------------------- ________________ पंचमोऽङ्कः। पंचमोऽङ्कः ॥ ५॥ (ततः प्रविशति कंचुकी) कंचुकी--(परिक्रम्य आत्मानं निर्वर्ण्य च ) अहो वार्धकं नाम गुणाय संपद्यते । अहं हि वैषम्यदोषमवनौ परिहृत्य यत्नाद्गच्छन् क्रमादविषमे पथि सावधानः । दंडेन चोचितनिदेशनिवेशितेन बिभ्रत् स्थितिं धरणिपालधुरं दधामि ॥१॥ अथवा का वा तत्र गुणगृह्यता श्लाघ्या । तथाहि । रचयति जरा वाचं कंठं ग्रहादिव गद्गदां स्खलति चरणद्वंद्वं मूर्धाप्यहस्खलतः खलु । गलयति च वयस्तच्चांगं मे विधुन्वदिव स्वयं चलति पलितं पाप्मा प्रागर्जितः फलितच्छलात् ॥२॥ ( सस्मितं ) इयं पुनरपहता स्म दौर्जित्यसर्वस्वा जरत्कंचुकमात्रधारणं च न क्षमते तरुणजनसंमोहिनी जरापण्यांगना । (निर्वर्ण्य ) आगुल्फलंवाकुलवारवाणो विश्लिष्टनिर्मोक इवास्मि भोगी। आश्लिष्टसर्वांग इवान्वहं हि सुविग्रहिण्या च जरागृहिण्या ॥३॥ ( विचिंत्य ) आस्तां तावदियमसंस्तुतकथा आज्ञापितोस्मि महाराजजनकेन । यथा-आर्य गुरुदत्त यत्तन्नभश्चरपरिपालितं दिव्यधनुर्यो हि नाम तदधिज्यं कुर्यादधिबलस्ततस्तेनैव वीर्यशुल्केन तस्मै वत्सा सीता प्रदातव्या । आहूताश्च तदर्थमेव सर्वेपि राजपुत्राः । तदिदानी मद्वचनादमात्य. Page #96 -------------------------------------------------------------------------- ________________ ८२ मैथिलीकल्याणे संघं ब्रूहि । यथा अद्य खलु वत्सायाः सीतायाः परिणयनसमयः अद्यैव च राज्ञां धनुर्गुणारोपणपरीक्षणं । तत्सज्जीक्रियतां सभाभूमिः प्रवर्त्यतां च राज्ञां सभाभूमिसमासादनाय समुद्घोषणा, नियोज्यतां च धनुरानयनाय किंकराः । इत्थं चादिश्यता भवतापि पुनस्तत्रैव निवर्त्य वस्तुनि व्यापृतात्मना भवितव्यमिति । अनुष्ठितश्च मया स्वामिनो निदेशः । अद्य हि यथाहं संपादितमंगलकर्मतया गृहीतप्रतिकर्मेव कार्मुककर्मठकृत्यादेशभूमिः सभाभूमिः । तथाहि । एकांतबलद्रविणं प्रसाधिता सुलभयैव नोत्सेकम् । प्रतिपालयतीदानीं भूपालसभं सभाभूमिः॥४॥ आनीतं च नभश्चरारक्षितैस्ताहव्यं धनुः । अद्य हि । मध्यप्रतिष्ठापितदीर्घचापदंडा सभाभूमिरसौ बिभर्ति । अंतः समुज्जूंभितशेषभोग-- भीमस्य शोभां भुजगालयस्य ॥५॥ (नेपथ्ये) भो भो प्रौढबलावलेपगुरुताकंडूलवाह्वगला राजानो नवयौवनोग्रमदिरास्वादप्ररोहन्मदाः। वज्रावर्तमिदं धनुर्विघटयद्वनं बलिक्ष्माभृतो युष्मानाह्वयते बलस्य निकषयावापरीक्षाक्षमः ॥६॥ कंचुकी-( कर्ण दत्वा ) इयमिदानीं राजपुत्रान् समाजयितुं नगराध्यक्ष्यैरुद्धोषणा क्रियते । ( परितोऽवलोक्य )। केचिद्बद्धमनोरथा रथवरानध्यासिता भूभृतः केचिद्दिक्करिहस्तकर्कशकराः सेवाकरीन्द्रस्थिताः । आरूढाश्चतुरंगाजत्वरबलाः केचित्तुरंगोत्तमा-- नासीदति दुरंतदुर्धममदा भूयस्सभाभूमिकाम् ॥७॥ Page #97 -------------------------------------------------------------------------- ________________ पंचमोऽङ्कः। अहं तु पुनरित्थं समर्थये । यस्य स्याद्वाहुरेकोप्यचलपरिवृढं मंदरं धर्तुमीशो यस्य भ्रूक्षेपमानं क्षिपति जगदरिक्षत्रवित्रासदक्षम् । रामेणारोप्यमाणं सभयमिव धनुस्तेन तत्स्यादधिज्य नोचेन स्यादधिज्यं ध्रुवमसहनसन्मानिभिर्वद्यमानैः॥८॥ (विलोक्य ) को पुनरिमौ । अन्योन्यमन्यूनमनोज्ञकांती सह प्रयांताविव पुष्पदंतौ। इंद्रप्रतींद्राविव चावतीर्थों नेत्रे इव द्वे जगतां त्रयस्य ॥९॥ (निरूप्य )। सोऽयं रामः समासन्नः सीतोद्वाहो रघूद्वहः। सोऽयं प्रतिनिधिः कांत्या लक्ष्मणः शशलक्षणः ॥१०॥ यावदिदानीमितस्तावदहं महाराजाय निर्वर्तितं नियोग निवेदयामि । (परिक्रम्य निष्क्रांतः) शुद्धविष्कंभः (ततः प्रविशति रामो लक्ष्मणश्च ) रामः-(सौत्सुक्यमात्मगतं ) अहो प्रिया हि नाम जनस्य संमोहिनी विद्या । मम हि। तद्विंबाधरपानमीप्सितमुखं गात्रं तदाश्लेषणं श्रोत्रे तद्वचनश्रुतौ व्यसनिते नेत्रे तदालोकने । Page #98 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे घ्राणं तद्वदनारविंदसरसा मोदाय चोत्कंठते पंचाक्षव्यसनाय पंच हि शराःपंचेषुणा स्वीकृताः ॥११॥ (प्रकाशं ) वत्स लक्ष्मण । लक्ष्मणः-आज्ञापयत्वार्यः । रामः अनयरूपामपि यस्सतां नये धनुर्गुणारोपणमात्रशुल्कताम् । रजतृणेन क्षितिभृत्सु कौसुभं विमुह्य विक्रेतुमना ध्रुवे ध्रुवम् ॥ १२ ॥ लक्ष्मणः-आर्य त्वां प्रत्येतदेवं प्रतिभाति । कुतः । अवलुप्तभुजंगलोकनाथप्रियकांतास्तनपत्रभंगकांतेः । गरुडस्य गरोद्गराद्रीयान् वद वल्मीकभवः कियान् फणिः स्यात् ॥ १३॥ रामः-वत्स कीदृशं वा तद्धनुः । लक्ष्मणः-आर्य तत्खलु। नभश्चरभुजावलेपहलुंठनातस्करं। बलस्य तुलने तुला तुलितभूभृतो भूभृतः । निशम्य तदिदं धनुस्सुवहवो निवृत्ता नृपा विशंति मदकर्कशाः कतिपये सभाभूमिकाम् ॥१४॥ रामः--वत्स आदेशय मार्ग सभाभूमिकायाः । लक्ष्मणः-आर्य इत इतः। (उभौ परिक्रामतः) लक्ष्मणः-(पुरो विलोक्य सहासं) अहो मौग्ध्यममीषां क्षत्रबंधूनाम् । कुतः। Page #99 -------------------------------------------------------------------------- ________________ पंचमोऽङ्कः। शैलेंद्रप्रतिपंथिबाहुशिखरे पंथानमस्मद्गिरामुलंध्यैव बहिःस्थिते बलवतामार्ये च धुर्ये स्थिते। प्राप्ताः कर्तुमधिज्यमद्य तदमी चापं वराका नृपाः के वा वारणकुंभपीठदलने सिंहावृतेऽन्ये मृगाः॥१५॥ रामः--(पुरो विलोक्य ) कथं रथ्यांतरेषु निरुच्छासो जनसंमदः । नेच्छा धौरितमध्यसादिनियतैर्वानायुकैर्लभ्यते नीयंते विशिखांतरेषु करिणस्तिर्यमुखा यन्तृभिः। सूतैस्संहृतरश्मिभिर्नियमिता निस्पंदनाः स्यंदनाः शस्त्राण्यूर्ध्वमुखानि विभ्रति भटा गंतुं कृतखिताः॥१६॥ लक्ष्मणः--(पुरो निर्दिश्य ) अयमसौ सभाभूमिः । रामः-प्रविशाग्रतः । लक्ष्मणः-यदाज्ञापयति आर्यः । (उभौ प्रविशतः) लक्ष्मणः--( निर्वर्ण्य )। उद्धृतां पटवासचूर्णसरणी निष्ठयूतरत्नप्रभां व्यत्यासाहितशकचापविभवामाकृष्टभंगावलीम् । बिभ्रत्संप्रति लक्ष्यते स्वयमपि व्यक्तं सभामंडपः संरंभव्यसनीव किंचन धनुयारोपणाडंबरे ॥ १७ ॥ ( हस्तेन निर्दिश्य ) आर्य परिकल्पितपूर्वोऽयं यथोचितमंचः यावदलंक्रियताम् । रामः-यथाह वत्सः । ( उपविश्य ) वत्स उपविश्यताम् । लक्ष्मणः--यथाज्ञापत्यार्यः । ( उपविशति ) रामः--(आत्मगतं)। वपुर्दूरे वाचामिदमयमनोदरमणिर्न मूल्यं त्रैलोक्यं क च मम मुधोत्कंठितमिति । Page #100 -------------------------------------------------------------------------- ________________ ८६ मैथिलीकल्याणे मयि प्राक् प्रेयस्याः प्रणयघटनोपायकृपणे कृपालुः प्राप्तोसौ सपदि धनुरारोपणपणः ॥ १८ ॥ अतश्च पाणौ कृतामेव मन्ये विदेहराजात्मजां । येन मे शिथिला मिथिलाधिपात्मजायां प्रणयालाभजडा मनोरथाः प्राक् । अधुना तु विशृंखलं प्रवृत्ताश्युतयंत्रा घटिता रथा यथैव ॥ १९ ॥ आश्लेष्यैव भुजद्वयेन दयितामुत्संगरंगं बलादारोप्यैव समर्प्य तत्करतलं दत्वैव शैत्यं दृशीः । आघ्रायैव कुचात्कुचं गतघणं पीत्वैव विबाधरं संपूर्यैव मनोरथांश्च शतशः सोच्छ्वासमस्मन्मनः ॥२०॥ (प्रकाशं ) वत्स लक्ष्मण किमत्र धनुर्गुणारोपणाय राजन्यकैः प्रतिपाल्यते। लक्ष्मणः-आर्य प्रेक्षकागमनं । रामः-कोसौ प्रेक्षकः । लक्ष्मणः-आर्य मिथिलेश्वरः । (प्रविश्य पटाक्षेपेण ) विदूषकः-जैदु पिअवअस्सो । रामः-कुतः खलु भवानियती वेलां चिरायितः । विदूषकः-किं अवरं संझोवासणप्पसंगेण । रामः-( सस्मितं ) जाने तादृशी हि भवतो नियामानुष्ठानचुचुंता । विदूषकः-जईं जाणासि कुदो मं पुच्छसि । रामः-तिष्ठत्वेतत् । कुतो भवान् कुपितभुजंगोच्छ्रासघर्घरानायामिनस्तरंगितोपवीतसूत्रान्निर्मुचति श्रमशंसिनो निश्वासान् । १ जयतु प्रियवयस्यः । २किमपरं संध्योपासनप्रसंगेन । ३ यदि जानासि कुतः पच्छसि । Page #101 -------------------------------------------------------------------------- ________________ पंचमोऽङ्कः। ८७ विदूषकः-वेअस्स अहं खु एत्थ एव्व आआच्छंतं महाराअजणअं दक्खिअ असंवादेण पविसिदुं तरिअं आहिडिओ। रामः-किमागच्छति विदेहेश्वरः । विदूषकः-ओम । लक्ष्मणः-(पुरो निर्दिश्य ) आर्य एष विदेहेश्वरः । योसौ उत्सारणासंभ्रमसत्त्वरेण परिष्कृतः कचुकिनां गणेन । आयाति गंधद्विपखेलगामी सभां हरिः शैलगुहां यथैव ॥ २१ ॥ रामः-( दृष्ट्वा आत्मगतं )। हिमवानिव गंगाया लक्षया इव पयोनिधिः। स एष खलु सीतायाः जनको जनको नृपः ॥ २२॥ . (ततः प्रविशति जनकः कंचुकी च ) कंचुकी--इत इतो महाराजः । (उभौ परिक्रामतः) दूरादम्बरचारिभिः परिहृतं यद्वीर्यशौण्डैर्धनुमर्त्यः कर्तुमधिज्यमद्य तदिदं को वा क्षमः स्यादिति । दिष्टया ज्यामधिरोपयेद्धनुषि यस्तस्मै महावाहवे दातव्या दुहितेत्यनेन च मनः क्लिष्टं च हृष्टं च नः ॥२३॥ इयं च मे समर्थना । धन्विप्रवीरानवधीर्य सर्वानानम्रभावं च न जातु याति। . क्वेदं धनुस्तक्व च वज्रकांडं शाङ्ग पिनाकं च धनुष्कथा नु ॥२४॥ १ वयस्याहं खलु अत्रैवागच्छंतं महाराजजनकं दृष्ट्वा असंवादेन प्रवेशितुं त्वरित. माहिंडितः । १ ओम् । Page #102 -------------------------------------------------------------------------- ________________ ८८ मैथिलीकल्याणे कंचुकी-एतद्भद्रासनं । यावदलंकरोतु महाराजः । जनकः-( उपविश्य ) आर्य गुरुदत्त का वात्र संप्रति निर्वत्यश्चैष चापाधिज्यकरणाय प्रतिपालयति क्ष्माभुजो भुजसारद्रविणानिदं धनुः । कंचुकी-अधुना प्रतिपालयंत्यमी नृपसिंहा अपि भर्तृदारिकां । जनकः-आर्य गुरुदत्त तेन हि समानीयतामिहैव वत्सा सीता । कंचुकी-यथाज्ञापयति महाराजः । (निष्क्रांतः)। विदूषकः-( जनांतिकं ) वंअस्स इदो एब्ब आअमिस्सिदि तत्तहोदी दाणिं सफलो अम्हाणं पअंतो जेण लोउत्तरपरक्कम्मविहवस्स अत्तहोदो ण किंपि तेलोक्के दुक्करं णाम किं पुण एत्तिअमेत्तं चावाधिज्जीकरणं कम्मं । ( ततः प्रविशति सीता विनीता कंचुकी च) कंचुकी-इत इतो भर्तृदारिका । सीता-(परिकामंती जनांतिकं ) हमें विणीदे किं सच्चं अज्जउत्तो तहिं आअच्छइ । विनीता-( जनांतिकं ) सो दाव अण्णूणसहअतारुण्णविक्कमो अग्गदो पविसई अण्णो पुण आअच्छेदि वा ण वा । सीता-हंजे अवि णाम अह्माणं मणोरहो सफलो भवे । विनीता-भट्टिदारिए किं तुवं साहारणमणुस्समज्झीए लहूकरेसि भट्टिणंपि रामं । सो खु सव्वहा माणुसरूपमेत्तधारि देवोत्ति समत्थेहि ता ण खु तस्स एपि चावजीवारोपणं विक्कमसिलाहाए पज्जत्ति । १ वयस्य इत एवागमिष्यति तत्रभवतीदानी खलु सफलोस्माकं प्रयत्नः येन लोकोत्तरपराक्रमविभवस्यात्रभवतः न किमपि त्रैलोक्ये दुष्करं नाम किं पुनः एतावन्मात्रं चापाधिज्यकरणं कर्म । २ हजे विनीते किं सत्यमार्यपुत्रस्तस्मिन्नागच्छति । ३ स तावदन्यूनसहजतारुण्यविक्रमोऽग्रतः प्रविशति अन्यः पुनरागच्छति वा न वा ?। ४ हजे अपि नामास्माकं मनोरथः सफलो भवेत् । ५ भर्तृदारिके किं त्वं साधा. रणमनुष्यमध्ये लघूकरोषि भरिमपि रामं । स खलु सर्वथा मनुष्यरूपमात्रधारी देव इति समर्थयस्व तस्मान्न खलु तस्यैतदपि चापजीवारोपणं विक्रमश्लाघायाः पर्याप्तिः। Page #103 -------------------------------------------------------------------------- ________________ पंचमोऽङ्कः। विदूषकः- ( दृष्ट्वा जनांतिकं ) वस्स एसा खु अत्तहोदी। रामः-( दृष्ट्वा आत्मगतं.)। अस्या मदनधनुर्ध्या गुंजितमिव हंसखेलगमनायाः। मंजरिसिंजित्तमिदं गाढोत्कंठं मनः कुरुते ॥ २५ ॥ इत्थं मनात्प्रेक्ष्य । अनन्यतुल्योज्ज्वलरूपयानया कृता तुलाकोटिरसोत्कृतेः पदम् । इति स्फुटं घोषयितुं तु बुध्यते निजे तुलाकोटिरसौ पदद्वये ॥ २६ ॥ विनीता--( रामं दृष्ट्वा जनान्तिकं ) भैट्टिदारिए एसो खु भट्टा रामो । सीता--(सहर्ष आत्मनि) कह आअदो एव्व । कुंचुकी-एष महाराजः यावदुपसर्पतु भर्तृदारिका । सीता-(उपसर्पति) जनकः--वत्से इहोपविश्यतां । (सीता विनीता च यथोचितमुपविशतः ) जनक-आर्य गुरुदत्त चापाधिज्यकरणाय भूमिपालमुख्यानावेदय । कंचुकी-यथाज्ञापयति महाराजः ( हस्तमुत्क्षिप्य) समायाता यूयं क्षितिपतिसुता विक्रमधना धनुर्जाग्रच्चेच्छेन्नृपवरभुजैर्जित्यविधये। स्थितः प्रेक्षापेक्षः परिषदि महाराजजनको बलकय्या प्राप्ता स्वयमपि विदेहेश्वरसुता ॥ २७॥ . तदिदानीं। १ वयस्य एषा खलु अत्रभवती । २ भर्तृदारिके एष खलु भर्ता रामः । ३ कथमागत एव । Page #104 -------------------------------------------------------------------------- ________________ ९० भैथिलीकल्याणे यस्य स्मृत्वापि सद्यश्चकितविगलितैः खेचराग्रेसराणां श्रांतं कांताकपोले लिखितुमपि करैस्सत्रपं पत्रभंगान् । तस्मिन्नारोप्य जीवां धनुषि नृपतयश्चापविद्याभियुक्ता लोकांतं लोककांतं निजमपि च यशः स्वैरमारोपयंतु ॥२८॥ लक्ष्मणः- ( पुरो विलोक्य ) अये कस्यचिद्वाहुशालिता नृपशार्दूलस्य । तथाहि । आरोप्याग्रप्रकोष्टात्कटकमशिथिलं गाढमाबद्धकक्षो मध्ये चाराप्य जानु क्षितिमपि चरणेनापरेणाधितिष्ठन् । आरोप्य ज्यां निवृत्तः कथमपि विकटं चापदंडस्य कोटे सौवाच्यःप्रकृत्या क इव हि विगुणः स्याद्गुणाधाननम्रः॥२९॥ जनकः- (निर्वर्ण्य ) अहो नु खल्वस्य धनुष्कस्थेमा । तथाहि । गुणव्ययाश्रया वृत्तिगौणेति विगणय्यताम् । स्थेयसा धनुषा वृत्तिरन्यद्भूतैव वर्तते ॥ ३० ॥ लक्ष्मणः-आर्य पश्य पश्य ।। कश्चित्पाप्य निरुद्यमो धनुरिदं दृष्ट्वा परो निस्पृहः स्पृष्ट्वान्योन्यवृत्पतदानि कतिचिद्विन्यस्य कोपि स्थितः। उद्धृत्याप्यमुचत्सहैवै गलता मानेन मानीतरः प्रोत्थायैव परः स्थितो नृपपशु वोत्थितः कश्चन ॥ ३१ ॥ विदूषकः--वअस्स किं अवरं सव्वहा तुइ सज्जे चेअ एअं सज्जं होइ धणु । लक्ष्मणः-आर्य किमपरं विलंब्यते । यावदिदानीं । आरोप्य मौर्वीमवरोप्य रूढान् मानगृहान्मानवतां नृपाणाम् । १ वयस्य किमपरं सर्वथा त्वयि सज्जे एव एतत् सज्यं भवति धनुः । Page #105 -------------------------------------------------------------------------- ________________ पंचमोऽङ्कः। समं शिरोभिर्नमयत्वमीषां कोदण्डकाण्डं पुरुषप्रकांडः ॥ ३२ ॥ रामः-यदाह वत्सः (उत्थायोपसृत्य च धनुरुद्यम्य आत्मगतं)। नमयति यदनंगः कौसुमी चापयष्टिं नमयति च यदेषा भ्रूधनुः पक्ष्मलाक्षी तदुभयमपि दिष्टया दृष्टसाफल्यमेत समयति मयि कामं चापमारोपितज्यम् ॥ ३३ ॥ (ज्यामारोप्य धनुर्नमयति )। सर्वे-आश्चर्य आश्चर्यम् । सीता-(सहर्षमात्मगतं ) संपुण्णा मे मणोरहा। विनीता-( जनांतिकं ) भट्टिदारिए दिटुिआ वड्डेम । लक्ष्मणः--आर्य स्थीयतां मुहूर्तमनेनैव विभ्रमेण । निर्निमेषमिमां शोभां विलोचनविलोभनीम् । पर्यंतस्वैरमार्यस्य प्रेक्षकास्संतु निर्वृताः ॥ ३४ ॥ जनकः अधुना धनुर्भुजवतां भुजसारग्लानिशंसिमंडलितम् । वहति परिवेशकांति कांत्या शीतांशुरिव रामः ॥ ३५ ॥ रामः- ( ज्यामाकर्षे धनुभनक्ति आकाशे पुष्पवृष्टिः क्रियते ) विदूषकः-( ससंभ्रमं ) किं एंअं (दृष्ट्वा ) कहं भग्गं धणु वअस्सेण । सर्वे-आश्चर्यम् । सीता-( ससंभ्रमं जनांतिकं ) हेला किं एअं। विनीता-भट्टदारिए भग्गं खु धणु भट्टिणा । १ संपूर्णा मे मनोरथाः । २ भर्तृदारिके दिष्ट्या वर्दामहे । ३ किमेतत् । ४ कथं भग्नं धनुर्वयस्येन । ५ हला किमतेत् । ६ भर्तृदारिके भग्नं खलु धनुर्भा । Page #106 -------------------------------------------------------------------------- ________________ ९२ मैथिलीकल्याणे सीता-अम्हो लोउत्तरकोसलो उत्तरकोसलेसरो । लक्ष्मणः-अहो श्रुतिपथोन्मादी निर्घातनिर्घोषगंभीरो विह्वलितहरिद्गह्वरो धनुभंगघोषः । दिव्यानां भयपूर्णमानशिरसां नो साधुकारध्वनिः निर्यात्याननतो हनुष्ककरुणं संताडितानामिव । नाद्यापि प्रभवंति मूर्छितधियः पुष्पाणि ते वर्षितुं तेषां त्रासविधूनितेषु गलितं हस्तेषु पुष्पैः स्वयम् ॥ ३६ ॥ जनकः-- दिग्नागा दृढमीलितेक्षणपुटाः शुष्यन्मदांभाप्लवा विस्मृत्येव च कर्णतालनमपि त्रासान्मुहूर्त स्थिताः । प्रत्याश्वस्य च कर्णपल्लवयुगं संताडयंतः पुनः मन्ये श्रोतुमनीश्वराः कटुमिमं प्रोत्सारयति ध्वनिम्॥३७॥ आर्य गुरुदत्त प्रवर्त्यतां सीतापरिणयनोत्सव इति मद्वचनान्नियुज्यतां प्रकृतिः । कंचुकी-यथाज्ञापयति महाराजः । (प्रणम्य निष्क्रांतः) । (नेपथ्ये कलकलानंतरं ) सज्जास्ते समराय युद्धरसिकाः सन्नद्धसैन्या नृपा येषां चापवदेव संगरकथा पाणिगृहा पादुकैः। किं भूयोपि विकस्थितैर्लघुतरैरैक्ष्वाकु शक्नोषि चे सीतायाः प्रवरो वरो भवरणं कृत्वा च जित्वा च नः॥३८॥ सीता--( श्रुत्वा सभयमपवार्य ) हलो किं एअं । विनीता-( जनांतिकं) मुंद्धे मा हअहि जारिसो तेसं धणुगुणारोपणसंरंभो तारिसं चेअ आहो पुरिसिआमेत्तं एअंपि अ समरसोडिरं जाण । १ अहो लोकोत्तरकौशलः कौशलेश्वरः। २ हला किमेतत् । ३ मुग्धे मा बिभेहि यादृशस्तेषां धनुरारोपणसंरंभः तादृशमेवाहो पुरुषिक्यमानं एतदपि च समरशौडिये जानीहि। Page #107 -------------------------------------------------------------------------- ________________ पंचमोऽङ्कः । ९३ रामः ( श्रुत्वा सकोपं ) । श्रुतं श्रवणयोः प्रियं किमपरं मया स्थीयते प्रिया वसतु वक्षसि स्वयमसौ सीता मम । मदस्त्रहलकर्षणोपजनितां च सीताममी नृपास्त्वरितमीप्सितां युधि वहंतु वक्षःस्थलैः ॥ ३९ ॥ इति संरभते । लक्ष्मणः - अलमलं संरंभेण नमयति धनुस्तच्चैवार्ये भयक्षुभितं जगनमयास यदि भ्रचापं त्वं रुषा विवशीकृतः । न कुलगिरयो न त्रैलोक्यं न चाम्बुधयः क्षणात्सकुलविधुतः कोपस्तस्मात्प्रसीद विधूयताम् ॥ ४० ॥ किं चान्यत् । न चैते क्षुद्राः क्षत्रिया शदो भवतः कोपस्य पर्याप्ताः । पश्य । कक्षाकक्षं विविभुं शशशिशुमशनैरप्लुतं विप्लुताक्षं किं दृष्ट्वा त हंतुं कलुषयति मुधा मानसं राजसिंहः । यस्य क्रोधांधगंधद्विरदरदनद्वंद्वकंदांतराल - स्थाली निर्मुक्तमुक्ताफलशकलशिलादंतुरा दंतपंक्तिः ॥ ४१ ॥ जनकः - ( सस्मितं ) । यैः स्पृष्टुं च न च क्षमे नृपसखैश्चापं निवृत्तं तदा जीवारोपणचापला नृपतिभिर्वैलक्ष्यलक्षीकृतैः । ते यूयं क इवाधुना युधि परं रामेण बद्धः क्रुधा युष्मास्वेव मिषत्सु येन च धनुर्भुग्नं च भग्नं च तत् ॥ ४२ ॥ किंच । उपालंभभूमिश्च भवतामयमारंभः । कुतः । पर्जन्यं प्रति गर्जतां मदनदस्रोतोमुचां दंतिनां संघर्षेण मुधैव यत्किल मुहुः प्रागर्जितं गर्जितम् । Page #108 -------------------------------------------------------------------------- ________________ ९४ मैथिलीकल्याणे ततिक कर्तुमलं बलाद्गजरिपौ दंतापितांघ्रिद्वये मस्तिष्काहरणाय मस्तकतटं स्वच्छंदमुच्छिदति ॥४३॥ [ आकाशे) श्लाघाभूमेर्बलस्य क्षपितरिपुबलं पश्यतास्यानुभावं स्थैर्यारूढा हि सप्तक्षितिधरपतयश्चाष्टमश्चैष रामः । पश्यंति ज्ञाननेत्रा यदनघमृषयश्चात्तचारित्रनिष्ठाः कैवल्यं प्राप्तुकामा हितमिह तदिहामुत्र च ब्रह्मदृष्टम्॥४४॥ लक्ष्मणो जनकश्च--(श्रुत्वा) कथमसौ चरमदेहधारी पुरुषोत्तमः । (सर्वे प्रणमंति ) लक्ष्मणः-आर्य पश्य पश्य । श्रुत्वा जगद्विस्मयनीयकीर्तेः कीति सुरेन्द्रैस्तव कीर्त्यमानाम् । भत्तया भवंतं परितः स्तुवंतो नमंति बद्धांजलयो नरेंद्राः ॥ ४५ ॥ जनकः-भंगारस्तावत् । विनीता-(उत्थाय नाट्येनादाय) ईदो सण्णिहिदो रअणभिंगारओ। ( उपनयति) जनकः-( उत्थाय नाट्येन गृहीत्वा राममुपसृत्य ] भद्रे विनीते भद्रां सीतामिहैवानय । विनीता--जं महाराओ आणवेदि । (तथाकरोति ) जनकः उौं पालयितुं गुवौं सरत्नाकरमेखलाम् । राम प्रभवते दत्ता सीतासौ भवते मया ॥४६॥ १ इतः सन्निहितो रत्न गारः। २ यन्महाराज आज्ञापयति । Page #109 -------------------------------------------------------------------------- ________________ पंचमोऽङ्कः । ९५ रामस्य हस्ते धारामावर्जयति । विदूषकः-[ सहर्ष ] सोहणं सोहणं । रामः-(आत्मगतं ) संपूर्णा मे मनोरथाः । सीता--(आत्मगतं ) किअत्थं मे जम्म । (नेपत्थे वैतालिको ) वैतालिकौ--अहो नु खलु भो सीतापरिणयनोत्सवस्य वरा लक्ष्मीः। प्रथमः जगदतितरां कीर्णैः पिष्टातकैरनुरंजितं मरुदपि कृतो यंत्रोन्मुक्तर्जलैः सुखशीतलः। समभिलषितानर्थानेते समाददतेऽर्थिनो न कृपणकथा क्वापि प्राप्तावकाशमिहोत्सवे ॥४७॥ द्वितीयः जेगति कृतिनी सीता श्लाघ्या भृशं कुलयोषिता रघुपतिरभूद्यस्या लोकोत्तरः सदृशः पतिः। किमकृत तपस्तस्या माता बधूवरमीक्षितुं तदिति च मुदा पौरस्त्रीणां भवंति मिथः कथाः ॥४८॥ जनकः-महाभाग किं ते भूयः प्रियमुपहरामि । रामः~त्वया बांधवमस्माभिलब्धमध सुदुर्लभम् । भूपेंद्र प्रियमस्माकमाशास्यं किमतः परम् ॥४९॥ तथाप्येतद्भवतु । श्रोतुं मां समुपाश्रितं सुकृतिनः स्वीकुर्वतां दर्शनं ज्ञानं व्याप्रियतां सतामविहितं ज्ञेयेषु सर्वेष्वपि । १ शोभनं शोभनं । २ कृतार्थ मे जन्म। Page #110 -------------------------------------------------------------------------- ________________ मैथिलीकल्याणे साधूनां समताबलं विभवतावृत्तं निवृत्ताक्षयं सूक्तिस्सज्जतशंसनैकशरणा स्थेयात्कवीनां चिरम् // 50 // जनकः-एवमस्तु / ( निष्क्रांताः सर्वे ) / इति श्री गोविंदस्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याणनामनाटके पंचमोऽङ्कः // 5 // ग्रंथकर्तुः प्रशस्तिः / कृतिरियमभियुक्तैः स्वैरमास्वादनीया समपरमपि स्वावर्तनेष्वाधाना। विर्जितधिषणबुद्धेर्हस्तिमल्लस्य दिक्षु प्रथितविमलकीर्तेः सूक्तिरत्नाकरस्य // 1 // एतन्नाटकरत्नमुत्तमगुणं विभ्राजते मैथिली-- . कल्याणं भृशमद्वितीयमपि सत्तेषु द्वितीयं मतम् / सर्वत्र प्रथिताः प्रबंधमणयः श्रीसूक्तिरनाकरप्रख्यातापरनामधेयमहतः श्रीहस्तिमल्लस्य ये॥२॥ इति प्रशस्तिः / र समाप्तमिदं नाटकम् /