________________
मैथिलीकल्या
विदूषकः-( सहर्ष ) किंतुमं तस्सा सहि । पंढः-ओम। विदूषकः-( सहर्ष ) तेण हि विरमेमि इमादो परिब्भमादो । पंढः-किंति खु पुव्वं परिब्भमेसि । विदूषकः-तत्तहोदी सिसिरोवआरोवआरणाणि आणेदुं परिब्भमामि तुमं पुण दाणिं तस्स अणिरिसं सिसिरोवआरोवअरणं लद्दा ता एहि दाणिं सिग्छ वअस्सस्स पासं येव्व गमिस्सम्म । पंढः-तथा।
(परिक्रामतः ) (ततः प्रविशति रामः) रामः-( सोत्कंठं ) सा खलु ।
श्लाघा विभ्रमलक्ष्या शृंगाररसाधिदेवता साक्षात् । संचारिणी पदाभ्यां मूर्तिमती कैशिकी वृत्तिः॥२०॥ अहो दुर्वारा मानसी प्रवृत्तिः । अद्य हि ।
स्पृशति मयि सा रुष्टालीकव्यलीककलंकिते किमपि रुदति यन्मोहान्ते भयोच्छ्रितवेपथुः। कमलकलिकाव्रातस्मेरा व्यलोकत सस्पहं
स्फुरति हृदि तत्किंचिद् व्रीडांचितं किलकिंचित् ॥ २१ ॥ किंच सुमहदिह वयं विस्मेराः यदुत विषयनुषंगकलुषितं जनं परिवदंतो वयमेव कामुकजनधैर्यामिषघस्मरेण स्मरण खलीकृता स्मः । अथवा ।
१ किं त्वं तस्याः सखी । २ ओम् । ३ तेन हि विरम्यते अस्मात् परिभ्रमात् । ४ किमिति खलु पूर्व परिभ्रमसि । ५ तत्रभवती शिशिरोपचारोपकरणान्यानेतुं परिभ्रमामि त्वं पुनरिदानीं तस्यानीदृशं शिशिरोपचारोपकरणं लब्ध्वा स्मादेहि इदानों शीघ्रं वयस्यस्य पार्श्वमेव गमिष्यावः ।