________________
तृतीयोऽङ्कः ।
अभ्यग्रपुष्यत्सहकारमेतत् मंदानिलस्वैरविहारहृद्यम् । उद्यानमुद्दाममनोभवं नः
करोति साहाय्यकमद्य दूत्ये ॥ १९ ॥
( पुरोवलोक्य) मन्ये स एव दाशरथिः परममित्रं गार्ग्यायणः यावदुपसर्पामि ।
( उपसर्पति )
४९
( ततः प्रविशति विदूषकः )
विदूषकः - ( दृष्ट्वा ) केह एका एसा महणिज्जा इत्थिआ ( उपसृत्य ) होदि कुदो मं उवसप्पसि ।
षंढः - अज्झ किं वि पुच्छिदुं । विदूषकः- तेण हि पुच्छेसि ते समीहिअं
पंढः - कहिं दे पिअवअस्सो । विदूषकःको मे पिअवअस्सो ।
पंढः – दास रहि । विदूषकः - किं तं जाणासि ।
पंढः - कंह सुज्जं हत्थेण ओआरोस ।
विदूषकः किं तेण कज्जं ।
बंढः – किंपि " तस्स पणयिणि संदेसं आचाक्खउं । विदूषकः - को वा तस्स पणयिणि ।
पंढः - सीऔं ।
१ कथमेकैषा महनीया स्त्री । २ भवति कुतो मामुपसर्पसि । ३ आर्यकिमपि पृष्टुं । ४ तेन हि पृच्छ ते समीहितं । ५ कस्मिन् ते प्रियवयस्यः । ६ कोऽयं प्रियसखः । ७ दाशरथिः। ८ किं तं न जानासि । ९ कथं सूर्य हस्तेनापवा-' रयसि । १० किं तेन कार्यं । ११ किमपि तस्य प्रणयिन्याः संदेशमाख्यातं । १२ का वा तस्य प्रणयिनी । १३ सीता ।
४