SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः । अभ्यग्रपुष्यत्सहकारमेतत् मंदानिलस्वैरविहारहृद्यम् । उद्यानमुद्दाममनोभवं नः करोति साहाय्यकमद्य दूत्ये ॥ १९ ॥ ( पुरोवलोक्य) मन्ये स एव दाशरथिः परममित्रं गार्ग्यायणः यावदुपसर्पामि । ( उपसर्पति ) ४९ ( ततः प्रविशति विदूषकः ) विदूषकः - ( दृष्ट्वा ) केह एका एसा महणिज्जा इत्थिआ ( उपसृत्य ) होदि कुदो मं उवसप्पसि । षंढः - अज्झ किं वि पुच्छिदुं । विदूषकः- तेण हि पुच्छेसि ते समीहिअं पंढः - कहिं दे पिअवअस्सो । विदूषकःको मे पिअवअस्सो । पंढः – दास रहि । विदूषकः - किं तं जाणासि । पंढः - कंह सुज्जं हत्थेण ओआरोस । विदूषकः किं तेण कज्जं । बंढः – किंपि " तस्स पणयिणि संदेसं आचाक्खउं । विदूषकः - को वा तस्स पणयिणि । पंढः - सीऔं । १ कथमेकैषा महनीया स्त्री । २ भवति कुतो मामुपसर्पसि । ३ आर्यकिमपि पृष्टुं । ४ तेन हि पृच्छ ते समीहितं । ५ कस्मिन् ते प्रियवयस्यः । ६ कोऽयं प्रियसखः । ७ दाशरथिः। ८ किं तं न जानासि । ९ कथं सूर्य हस्तेनापवा-' रयसि । १० किं तेन कार्यं । ११ किमपि तस्य प्रणयिन्याः संदेशमाख्यातं । १२ का वा तस्य प्रणयिनी । १३ सीता । ४
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy