________________
मैथिलीकल्याणे
अज्झ अब्भंतरे वअस्ससहिदो दासरही वट्टइत्ति युज्यते (आत्मगतं) सफलं नो दौत्यं (व्रीडां नाटयति ) गंधवती तेणे हि अहंपि लज्जेमि तरस पासे विहरिदुं अण्णदो विहरिस्सं ति । कथं अपक्रम्य निष्कांता गंधवती। षंढः (निर्वर्ण्य ) अहो रामणीयकं माधवीवनस्य । इह हि ।
अयं खलु विलासिनीमुखसरोजगण्डूषितैविभाति मधुसीकरैरसमयपि संभावितः। मदांधमधुपांगनाजननिपीतकादंबरीरसप्रसरधूसरः प्रसवकेसरः केसरः॥ १७ ॥ केहं सिंजअरवाअड्डा घटेंति मे तुलाकोडिकोडिसु उज्जाणदिग्धिआसु कलहंसिआ ता जह एदेण सिजंति मंजीरिआ तह एअं उद्देसं णिस्संदअण्णा संगच्छेमि ( तथा परिक्रम्य) यावदहं रामचंद्रमासाद्य दूत्यं संपादयामि ( विचिंत्य सखेदं ) अँहवा कित्तिपत्ति अहं पिअसहिए सोअणिजं दसं णिवेदेमि भट्टिणो । सा खु ।
परितवइ थणाणं मोहविण्णत्तणाणं अकअतवगुणाणं तस्स आलिंगणाणं । अह अणिअरुआए अप्पडीआरदाए
ण हु मुणइं सहीओ अप्पणोसा सहीओ ॥ १८॥ ( उपवनं निर्वर्ण्य ) अथवालं एभिः शोभनीयाक्षरैः ।
१ आर्य अभ्यंतरे वयस्य सहितो दशरथिः वर्गते इति । २ तेन हि अहमपि लज्जे तस्य पार्वे विहतुं तस्मादन्यतो विहरिष्यामि । ३ कथ सिंजितरवाकृष्टा घटते मे तुलाको टिकोटिषु उद्यानदीर्घिकासु कलहंसिका । तस्माद्यथते न सिंजंति मंजरिकास्तथा एनमुद्देशं निष्पंदे अन्यान् संगच्छामि । ४ अथवा कियतीत्यह प्रियसख्याः शोचनीयां दशां निवेदयामि भर्तुः । सा खलु । परितपति स्तनयोर्मोघविज्ञातयोरकृततपगुणयोस्तस्यालिंगनयोः । अथ च निजरूपया अप्रतीकारतया नहि जानंति सख्यः आत्मसात्सोढाः। .