SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः । स्वच्छांतरात्मापि गुणेन मन्ये न स्याद्वशे दर्पक शासनस्य । तस्याः स्तनौ यन्नवकुंकुमाद्रौ चाश्लिष्य हारोप्यनुरक्त आसीत् ॥ २२ ॥ ( विचिंत्य ) कथं नु भो तद्गुणचिंतादुस्थितं चेतः पर्यवस्थापयामि (विभाव्य) यत्र यत्र मया दृष्टा दृष्टिरम्या मृगेक्षणा। विनोदययमात्मानं तं तमुद्देशमुद्दिशन ॥२३॥ (अवलोक्य सकौतुकं)। अत्राकारणरूढकोपजनितां मूर्छा विषादात्तरां तत्कालोपनतेन निःसहतनुः कृच्छान्मया मोचिता। अग्रे मामथ वीक्ष्य सेय॑मकरोदनापसतु मनः सव्याज नयनांतमत्र विधुरं यांती मयि प्राहिणोत् ॥ २४॥ ( सखेदं) कथमेतदपि नालं विरहखेदापनोदनाय ( सविस्मयं)। चित्रं नः स्फुरतीदं हृदयमनेनापि विरहदहनेन । कुसुमशरस्यापि शरा निर्ममा नैव दह्यते ॥२५॥ (विचिंत्य) क इवात्र समाधिः । वयस्य गाायण (पार्श्वतोऽवलोक्य) कथं न संनिहितो वयस्यः अहो मे प्रमादः मयैव हि शिशिरोपचारसज्जीकरणाय प्रेषितो वयस्यः (पुरो विलोक्य ) कथमेकया स्त्रिया सहितः प्रहृष्ट इव वयस्यः इहागच्छति । (निरूप्य ) नहि नहि येन केन पुरुषेण (विभाव्य) कथमसौ तृतीया प्रकृतिः । कुतः खल्ययमनियुक्तकारी केनापि षंढेन सहागच्छति वैधवेयः। विदूषकः-(उपमृत्य) जेयदु पिअवअस्सो । पंढः-जयतु स्वाभी। १. जयतु प्रियवयस्यः।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy