SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५२ मैथिलीकल्याणे विदूषकः-अम्हो पुव्वं इत्थिा विअ मए संजप्पिअं वअस्सेण दाणिं पुरिसो विअ संभासदि। रामः-वयस्य क एष ते प्राघूर्णकः। विदूषकः-एसो खु तुह सिसिरोवआरो। रामः-न खलु यथावज्जानामि । विदूषकः-एसो हुं तत्तहोदिए सीदाए तुए संजादुक्कंठाए पहिदा दुई। रामः-( सादरं ) आर्य स्वागतं इहोपविश्यतां । पंढः-यथाज्ञापयति स्वामी । रामः-वयस्य उपविश । विदूषकः-जं भवं भण्णाति । ( सर्वे उपविशति) रामः-(पंढं प्रति) सखे प्रियावृत्तांतनिवेदनेन विध्यापय विरहवन्हेिं । पंढः-शृणोतु स्वामी । सख्यास्तावद्विरहविधुरं भावमाख्यातुकामः प्रेमाक्रांतं हृदयमपि ते तादृशं तर्कयामि। विलंभोऽयं मुखरयति मामंग तस्मादिदानी- . मागंतव्यं त्वरिततरमित्येव विज्ञापयामि ॥ २६ ॥ विदूषकः-तेहवि कहेहि तत्तहोदीए अवत्थं । रामः-सखे कथ्यताम् । पंढः १ अहो पूर्व स्त्रीव मया संजल्पितं वयस्येनेदानीं पुरुष इव संभाषयति । २ एष खलु तव शिशिरोपचारः । ३ एषा खलु तत्रभवत्या सतिया त्वयि संयोक्तमुत्कंठतया प्रिहता दूती। ४ यद्भवान् भणति । ५ तथापि कथय तत्र भवत्य अवस्थाम्।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy