SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः। विदूषकः--ईरिसं तत्तहोदि पञ्चक्खं पेक्रवंतो सहिअण्णो एव्वं ताए सोअणिज्जो। रामः-समसुखदुःखो हि सखीजनः। पंढः--इत्थं खलु तस्याः सख्यः शोचंति । यथा । अंगेषु प्रतिबिंबितस्तव शशी संख्यामसौ लंघते ज्योत्स्नेयं तव दंतकुंदमुकुलच्छायाभिरामेडिता । निश्वासैस्तव वर्द्धिता सुरभयो वासंतिका वायवः कष्टं भो कथमित्थमत्रभवतीमाश्वासयामो वयम् ॥ ३८ ॥ विदूषकः--कहें अवत्थंतरं आरूढा तत्तहोदीए विरहावत्था । पंढः-( रामं प्रति)। अत्रालं बहु विमलप्य विरहावस्थोचितास्ताः कथाः कल्याणाभिनिवशिना कृतमिदं कार्य कृशांग्याः शृणु । संवृत्तौ कठिनेतरौ स्तनतटौ कांत्यावशिष्टं वपुः मध्यः क्वापि गतः प्रकोष्ठवलयं केयूरतामागतम् ॥ ३९ ॥ विदूषकः-कह दुस्सहं से उत्तं । रामः-अव्यपदेश्यां खलु दशामारोपिता सीता विरहिजनोत्पातधूमकेतुना मकरकेतुना। पंढः-तच्च पृष्टतो मामुपसृत्य निर्गच्छंत्या प्रियसख्या विनीतया मह्यमुनीतं । सरसहरिचंदनोदलिखितसंदेशवचनं केतकिकुसुमगर्भपत्रं दंतपत्रलीलापदेशेन मया समानीतं ( इति कर्णादादायोपनयति )। रामः-( सौत्सुक्यमादाय वाचयति)। दसणमेत्तंकुरिओ सल्लावहिं सदा अ पल्लविओ। पस्स सुहेण कुसुमिओ अपि णाम फलेज्जई कुसुमसरो ॥४०॥ . १ ईदृशीं तत्रभवतीं प्रत्यक्षं पश्यन् सखीजनः एवं तया शोचनीयः । २ कथमवस्थांतरमारूढा तत्रभवत्या विरहावस्था । ३ कथं दुःसहं अस्या वृत्तं ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy