SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ मैथिलीकल्याणे पुनः पुनर्वाचयति ( सोत्कंठमाकाशे लक्ष्यं बद्धा ) प्रिये जनकपुत्रि अलमलं परितापपरिश्रमैस्तननिपीड्य मनः सुमनस्समम् । स हि फलेदचिरात्कुसुमायुधो यदि भवेत् सफलं मम जीवितम् ॥ ४१ ॥ विदूषकः-किं' अवरं एत्थ विलंबिअदि अवलंविदं खु वअस्सेण तत्तहोदिं समस्सासेढुं । गंतव्वं । पंढः-( रामं प्रति )। यद्यपि गमिष्यति भवान् भवदागमनोत्सवप्रबोधाय । स्पंदितुमपि न क्षमते वामाक्ष्या वाममप्यक्षि ॥ ४२ ॥ विदूषकः--एंदं पि उद्दीवणं तत्तहोदो गमणं तराए। पंढः सख्याः किंबहुना त्वमेव शरणं किं चान्यदाकर्ण्यतां काले धीर विलंबसे किमपरां सोयं समीपस्तव । स्त्यायचंदनपंकपंकिलबिसव्यामुग्धमुक्तालता लीलानिर्भरविभ्रमस्तनभराभोगोपभोगोत्सवः ॥४३॥ रामः- (पंढं प्रति) ननु त्वदेकशरणोऽयं जनः तत्कथय किमत्रौपयिकं । पंढः-स्वामिन्नस्यैव माधवीवनस्य दक्षिणतः पुष्पवाटिकामुत्तरेण पाश्चात्येन प्रमदवनपक्षद्वारेण प्रविश्य प्रदोषसमयेव तमालवीथिकया निभृतं भवद्भिश्चंद्रकांताधारागृहमासादनीयम् । रामः-यदाह भवान् । १ किमपरमत्र विलंब्यतेऽत्रलंबितं खलु वयस्येन तत्रभवती समाश्वासितुं तव्यं । २ एतदपि उद्दीपनं तत्रभवतो गमनं त्वरायाः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy