SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः। ५९ विदूषकः-जुत्तं आचक्रिवअं अजेण दाणिं पउत्ता मज्झण्हसंझा अदिक्कामदि भोअणवेला ता जाव गच्छेम्मो। रामः-यद्भवते रोचते। पंढः–यदाह भवान् । (सर्वे उत्तिष्ठति ) पंढः-(निर्वर्ण्य ) अहो निर्जडिमतया जर्जरितजगज्जडो जरडातपस्तपनः । अव हि। क्षपितजलदावलेपे नभःस्थले धर्मदीधितौ तपति । धर्मजलमेव केवलमवशिष्ट निजले जगति ॥४४॥ रामःद्विरेफमिथुनं द्रुतं कमलिनीदलानामधः स्थितं भजति पंकजं रविकरैरसंतापितंम् । तमालतरुपादमूलमधिशेरते बर्हिणः पिपासुरुपसेवते मृगगणोपि धारागृहम् ॥ ४५ ॥ (निष्कांताः सर्वे ) इति श्रीभट्टगोविंदस्वामिनः सुनुना हस्तिमल्लेन विरचिते .. मैथिलीकल्याण नाम्नि नाटके तृतीयोऽङ्कः ॥ ३ ॥ . १. युक्तमाख्यातमार्येणेदानी पुनः प्रवृत्ता मध्याहसंध्यातिकामति भोजनवेला तस्माद्यावद्गच्छामः।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy