SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः। ८७ विदूषकः-वेअस्स अहं खु एत्थ एव्व आआच्छंतं महाराअजणअं दक्खिअ असंवादेण पविसिदुं तरिअं आहिडिओ। रामः-किमागच्छति विदेहेश्वरः । विदूषकः-ओम । लक्ष्मणः-(पुरो निर्दिश्य ) आर्य एष विदेहेश्वरः । योसौ उत्सारणासंभ्रमसत्त्वरेण परिष्कृतः कचुकिनां गणेन । आयाति गंधद्विपखेलगामी सभां हरिः शैलगुहां यथैव ॥ २१ ॥ रामः-( दृष्ट्वा आत्मगतं )। हिमवानिव गंगाया लक्षया इव पयोनिधिः। स एष खलु सीतायाः जनको जनको नृपः ॥ २२॥ . (ततः प्रविशति जनकः कंचुकी च ) कंचुकी--इत इतो महाराजः । (उभौ परिक्रामतः) दूरादम्बरचारिभिः परिहृतं यद्वीर्यशौण्डैर्धनुमर्त्यः कर्तुमधिज्यमद्य तदिदं को वा क्षमः स्यादिति । दिष्टया ज्यामधिरोपयेद्धनुषि यस्तस्मै महावाहवे दातव्या दुहितेत्यनेन च मनः क्लिष्टं च हृष्टं च नः ॥२३॥ इयं च मे समर्थना । धन्विप्रवीरानवधीर्य सर्वानानम्रभावं च न जातु याति। . क्वेदं धनुस्तक्व च वज्रकांडं शाङ्ग पिनाकं च धनुष्कथा नु ॥२४॥ १ वयस्याहं खलु अत्रैवागच्छंतं महाराजजनकं दृष्ट्वा असंवादेन प्रवेशितुं त्वरित. माहिंडितः । १ ओम् ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy