________________
प्रथमोऽङ्क।
www
सीता-जे पिअसही भणादि।
(सर्वाः प्रविशति) विनीता-(दोलां हस्तेन गृहीत्वा ) ऐसा तुमं पडिवालेइ रअणदोला जाव आरोहदु भट्टदारिआ ।
सीता-सहि तेण हि आरुहेमि देहि मे हत्थावलंबं । विनीता-जै भट्टिदारिआ आणवेदि । (तथा करात) सीता-(दोलामधिरोहति ) विनीता-(आकर्षणरज्जुमाक्षिपति)। सीता-सहिओ जाव गाअम्म । सख्यः-जं पिअसही भणादि ।
(सर्वाः गायंति) देस्सणसमूसुओ संपइ पिअं पिआदंसिदसमाअमो पावइ खु कोदुअं । रामः-वयस्य दोलागृहमुपागता न वा जानकीति कथं जानीमः । विदूषकः-इदो ओसरिअ अमुणा पक्खदुवारेण हं पेक्खेमि । ( तथा कृत्वा ) आरूढायेव तत्तहोदी दोलां ।
रामः-(सहर्षः) तेन हि सफलप्रयत्नाः स्मः । ( उपसृत्य विलोक्य च सोत्कंठं).
उत्कंठानां बीजं मनोरथानां परिभ्रमस्थानम् ।
हृदयस्य समुच्छ्रसितं तदिदं मम सपदि सन्निहितम् ॥२१॥ विदूषकः-एसा स चेअ देवी लच्छित्ति समत्थेमि ।
१ यत्प्रियसखी भणति। २ एषा त्वां प्रतिपालयति रत्नदोला यावदारोहतु भर्तृदारिका । ३ सखि तेन हि आरोहामि देहि मे हस्तावलंबनं । ४ यद्भर्तृदारिका आज्ञापयति । ५ सख्यः यावदायामः । ६ यत्प्रियसखी भणति । ७ दर्शनसमुत्सुकः संप्रति प्रियां प्रियदर्शितसमागमः प्राप्नोति खलु कौतुकः । ८ इतोवसृत्यामुना पक्षद्वारेणाहं पश्यामि । ९ आरूढैव तत्रभवती दोलाम् । १० एषा स्वयं चैव देवी लक्ष्मीति समर्थयामि।