SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः। केलिकुसुमथवअविब्भमो विरहिजणधीरसेलणिम्मोडणखंडासाणिसण्णिहो । विहडअमिहुणमाणगहजणिदरोसरंजिअवअणं विअ मम्महस्स सज्जीकओविअ आधिवाससोगंधिअमालबंधो ज्योण्हा महुरसपाणसुंडाणं चओरमिहुणाणं पडिटिअणिअमुहकतिलद्धसोहादिसओ विअ माणदप्पणो राईए अमअमहणरभसभंगुटिओ विअ मंदरगिरिसिहरटिओसीअरोविण्हुचूडामणिकिरणवासणदिउणसोणिमं विअ सेसफणिफणामंडलं थणंसुओवारिअकत्थणाए इदरो विअ कुंकुमपंकपंकिलोथणो जोहणावहुए जलणिहितरंगविदिखतो विअ पवालपहापाडलिओ संखवो दिणअरविरहपरिदाविदाएं थणंविअ सिसिरोवआरकमलिणिपत्तो गअणलच्छीए हरिचंदणतिल विअ णिसहगिरिगअवरस्स । किल्लाकंदुओ विअ णिसिहिकण्णअए अणंगाविजअडिंडिमपोक्खरपवट्टवठ्ठलो पदुमणाहणाहिसर परूढं विअ हेमपोक्खरं कामुअजणमणोरहपरिवडणेकरहंगभूदो मअरद्धअविजहरहंगभूदो सिंधूरिओ विअ एरावणकुंभो । लावण्णरसणिहाणरअणकुंभो अंभोइणीसत्तू । अज्ज हि कमलोअरघरभंतरणिग्गया मुद्दिअकलहंसणेउर रवा विसंतसारसरसणा रसीआ पडिणवसमा अमरसरसिआआभिसारेइ तक्कालसमुच्छसंतं कुमुदाअरं लाच्छ (विचिंत्य) ऐअं च सव्वं मे उपआरअं सिसिरोअवआरकिरिआए । जाव सज्जीकअसिसिरोवआरं सज्जिअं चंदअंतदारघरअं णिवेदेमि भट्टदारिआए कहिं खु दाणि सा वट्टइ । (ततः प्रविशत्यपरा चेटी) चेटी-आणत्तम्हि भट्टिदारिआए सीदाए जह हंजे सुउमारिए वलवई खु मे दाणिं सीसवेअणा को कालो अ चंडअंतदारादरअं सज्जीकाउं १ एतच्च सर्व मे उपकारकं शिशिरोपचारक्रियायाः यावत्सजीकृतशिशिरोपचार सज्जितं चंद्रकांतदारागृहं निवेदयामि भट्टदारिकायाः। कस्मिन् खल्विदानी सा वर्तते। २ आज्ञप्तास्मि भर्तृदारिकया सीतया यथा सुकुमारिके बलवती खलु मे इदानी शिरोवेदना कः कालश्च चंद्रकांता धारागृहं सजीकर्तुं गतायाः प्रियसख्याः कौमुदिकायाः । तस्मात्त्वया शीघ्रं ज्ञात्वागंतव्यमिति यावत्तस्मिन् गच्छामि ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy