SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । सीता-को वा अप्पणो सन्तावहेउं अब्भत्थेई विनीता -- सोक्खहे उत्ति खु पत्थिओ संतावहेदू जादो । सीता - जैइ संतापहेदू जादो कहं कीरिसो अज्ज सीसवेअणं अवणइस्सिदि । ३१ विनीता - ॲदिट्ठो खु संदावहेदू दिट्ठो उण सो सोक्खाअ महिए विअ पाउससमओ । सीता - तहवि तुए अ खु सो तदा अब्भत्थिओ ण उण मए । विनीता - - बहिरंगापराद्वा असा मे वाआमेत्तेण पत्थणा तुए उण अंतरंगा अप्पत्थ अ पत्थणा किदा । सीता - संहि कामदेवोत्ति खु मए अंजलिबद्धो पत्थणा अ किदा | विनीता - - होई कामं कामो एत्थ ववदेसो णिग्गच्छत्तिए उण दे वेवमाआणं ऊरुखब्भाणं । किं भणासि । सीता - - किं सो अपुव्वजणदस्सणसज्झसो ण हवे | विनीता - साहु कप्पिओ एत्थ वाजो | सीता - किं" अदो वरं । विनीता - अणुरत्तविचिम्हणं ते लोआणं किं पडिवज्जह | १ को वात्मनः सन्तापहेतुमभ्यर्थयते । २ सौख्यहेतुरिति खलु प्रार्थितः संतापहेतुर्जातः । ३ यदि संतापहेतुर्जातः कथं कीदृशोऽद्य शीर्षवेदनामपनयिष्यति । ४ अदृष्टः खलु संतापहेतुः दृष्टः पुनः सौख्याय मह्या इव प्रावृट्समयः । ५ तथापि त्वयैव खलु स तदाभ्यर्थितः न पुनर्मया । ६ बहिरंगापराद्धा च सा मे वाचामात्रेण प्रार्थना त्वया पुनरंतरंगा आत्मार्था च प्रार्थना कृता । ७ सखि कामदेव इति खलु मयांजलिर्बद्धा प्रार्थना च कृता 1 ८ भवतु कामं कामात्र व्यपदेशः निर्गच्छंत्याः पुनस्ते वेपमानयोरुरुस्तंभयोः किं भणसि । ९ किं सोऽपूर्वजनदर्शनसाध्वसो न भवेत् । १० साधु कल्पितोत्र वाक् । ११ किमतो वरं । १२ अनुरक्तविजिज्झितयोर्लोचनयोः किं प्रतिपद्यते ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy