________________
द्वितीयोऽङ्कः ।
सीता-को वा अप्पणो सन्तावहेउं अब्भत्थेई विनीता -- सोक्खहे उत्ति खु पत्थिओ संतावहेदू जादो । सीता - जैइ संतापहेदू जादो कहं कीरिसो अज्ज सीसवेअणं अवणइस्सिदि ।
३१
विनीता - ॲदिट्ठो खु संदावहेदू दिट्ठो उण सो सोक्खाअ महिए विअ पाउससमओ ।
सीता - तहवि तुए अ खु सो तदा अब्भत्थिओ ण उण मए । विनीता - - बहिरंगापराद्वा असा मे वाआमेत्तेण पत्थणा तुए उण अंतरंगा अप्पत्थ अ पत्थणा किदा ।
सीता - संहि कामदेवोत्ति खु मए अंजलिबद्धो पत्थणा अ किदा |
विनीता - - होई कामं कामो एत्थ ववदेसो णिग्गच्छत्तिए उण दे वेवमाआणं ऊरुखब्भाणं । किं भणासि ।
सीता - - किं सो अपुव्वजणदस्सणसज्झसो ण हवे | विनीता - साहु कप्पिओ एत्थ वाजो |
सीता - किं" अदो वरं ।
विनीता - अणुरत्तविचिम्हणं ते लोआणं किं पडिवज्जह |
१ को वात्मनः सन्तापहेतुमभ्यर्थयते । २ सौख्यहेतुरिति खलु प्रार्थितः संतापहेतुर्जातः । ३ यदि संतापहेतुर्जातः कथं कीदृशोऽद्य शीर्षवेदनामपनयिष्यति । ४ अदृष्टः खलु संतापहेतुः दृष्टः पुनः सौख्याय मह्या इव प्रावृट्समयः । ५ तथापि त्वयैव खलु स तदाभ्यर्थितः न पुनर्मया । ६ बहिरंगापराद्धा च सा मे वाचामात्रेण प्रार्थना त्वया पुनरंतरंगा आत्मार्था च प्रार्थना कृता । ७ सखि कामदेव इति खलु मयांजलिर्बद्धा प्रार्थना च कृता 1 ८ भवतु कामं कामात्र व्यपदेशः निर्गच्छंत्याः पुनस्ते वेपमानयोरुरुस्तंभयोः किं भणसि । ९ किं सोऽपूर्वजनदर्शनसाध्वसो न भवेत् । १० साधु कल्पितोत्र वाक् । ११ किमतो वरं । १२ अनुरक्तविजिज्झितयोर्लोचनयोः किं प्रतिपद्यते ।