SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ मैथिलीकल्याणे सीता-दोलारोहणकिलंताए आकेअराइ णं मे लोअणाइ। विनीता-तंहवि मए उण णिग्गमणाणुरुद्धाए अंजलिणा सह विमुकधीराए मंमुहपाडिआणं ममहपीडिआणं णिग्गाम, अणिच्छंतीणं दिट्टिणं भावो कहं णिमूहिज्जहि । सीता--सहि अणुत्तरम्हि संउत्ता। विनीता-उरा तुमं अणुत्तरा अस्थि खु अदो उत्तरं ते पिअसमाअमणं । सीता-एवं खु सहिअणो में चिंतेदि मंतेदि अ । विनीता-अणुभविस्सदि अ। सीता-(आत्मगतं) कुँदो मे सा सुजमवता (प्रकाशं ) सहि तह होदु। विनीता-जइ मे दिट्टिण भाअदेआ। सीता-हली चिट्ठदु एदं कहिं दाव गदुअ एवं संदावं अवणेमो । विनीता--पैच्चग्गमहुलच्छिमहुरं माहविवणं गच्छम्म ता इदो भट्टिदारिआ। (उभे परिकामतः) सीता-( सखेदं ) हैला केति वा गंतव्वं । विनीता-इणं आरामं गच्छेम्मो । १ दोलारोहणक्लांताया आकेकरे ननु मे लोचने । २ तथापि मया पुनः निर्गमनारुद्धयांजल्या सह विमुक्तधैर्यया मन्मुखपातितयोर्मन्मथपीडितयोर्निर्गतुमनिच्छंत्योदृष्टयोर्भावो कथं निगृह्यते ३ सखि अनुत्तरास्मि संवृत्ता। ४ पुरा त्वं अनुत्तरा असि खल्वतः उत्तरं ते प्रियसमागमनं । ५ एवं खलु सखीजनो मां चिंतयते मंत्रयते च । ६ अनुभविष्यति च । ७ कुतो मे सा सुजन्मवता। ८ सखि तथा भवतु । ९ यदि मे दृष्टयोभार्गधेयः । १० सखि तिष्ठतु एतत् कस्मिंस्तावद्गत्वैतं संतापमपनेष्यामः । ११ प्रत्यग्रमधुलक्ष्मीमधुरं माधविवनं गच्छावः तस्मादितो भर्तृदारिके। १२ सखि कियद्वा गंतव्यं । १३ एनमारामं गच्छामः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy