SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः। सीता-केहिं खु सो रामो। विनीता-भट्टिदारिए णं आरामो अम्हेहिं गच्छिअदिति खु मए भणि। सीता--( सविलक्ष्यस्मितं ) हैला केइ खु दूरे सो आरामो। विनीता-(पुरो निर्दिश्य ) एंअं खु तं माहविवणं जाव पविसह्म । सीता-तेह । .. (उभे प्रविशतः ). हैला अधिण्णादहिअअंतं जणं उक्कंठती तुहवि अहं हिरअमि मुहं देउ। विनीता-भट्टैदारिए मा तह चिंतिअ तह णाम तुइ अणुरत्तदिट्टिणिहाअणं खु सो सब्वहा उक्कंटिओ भवे । सीता-हा अओज्झाउरि एसो जणो ण खु इदो तस्य सदिदी अवट्टिदा। विनीता-तहवि तुमं दडू सो अपुण्णमणोरहो एअं देसं ण मुंचइ । विदूषकः--_अस्स केत्ति वा कालं पडिवालेमि जस्सिं दे एसो संदावो समं णीअदि। रामः-वयस्य एष मे निर्णयः ।। . १ कस्मिन् खलु स रामः। २ भर्तृदारिके नन्वारामः आवाभ्यां गम्यतामिति खतुमया भणितं । ३ सखि कियति खलु दूरे स आरामः । ४ एतत्खलु तन्माधक्विनं यावत्प्रविशामः। ५ तथा। ६ सखि अविज्ञातहृदयं तं जनमुत्कंठमाना तवापि अहं जिहेमि मुखं दर्शयितुं । ७ भर्तृदारिके मा तथा चिंतयित्वा तदा नाम त्वय्यनुरक्तदृष्टिनिधापनं खलु स सर्वथा उत्कंठितो भवेत् । ८ सखि अयोध्यापुर्यो स जनः न खलु इतस्तस्य संस्थितिरवस्थिता। ९ तथापि त्वां दृष्ट्वा सोऽपूर्णमनोरथ एतद्देशं न मुंचति । १० वयस्य कियद्वा कालं प्रतिपाल्यामि यस्मिन् ते एष संतापः शमं नीयते।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy