SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । ६९ सीता - ( आदाय तथाकृत्वा ) हलो दाणिं खु मे अहिंअं उग्गलंति अच्छिणीवाहं वाहं च । विनीताद्धि | सीता -- सहि तं करेहि मे सीसवेअण्णपडिकरिअं । विनीता -- तेण हि चंदणललाडिअं रचयेोम । ( तथा करोति ) । सीता - सहि सअं विअ सीसवेअणा एस गोसीसलेओ । विनीता -- भट्टिदारिए एअं विसतंतुदुउलवासिणीं मुणालाभरणदारिणीं दिण्णचंदणचच्चकीं केसरकिअत्थासअं मालदिमालधारिणीं आमुक्कमल्लिआमउलभारं णोमालिआमालिआमेहलं चंदअंतपुत्तिअं आलिंगंती संदावं उद्वणाहि । सीता - ला सुटु भणिअं ( तथाकृत्वा ) सहि चंदअंतपुत्तिए किं मइतोवि अहिअदरं तुइ णिद्दओ एस मम्महहदवो । जेण तुवं वि एवं णाम परिकरसिसिरोवआरा एआरिस संदावं उव्वहेसि | - विनीता - ट्टिदारिए सिसिरोवआरो खु ण दे सिसिरोवआरो मण्णे सिसिरोवआरमोअणं व दाणि सिसिरोवआरोत्ति । १ हला इदानीं खलु मे अधिकं दलंति अक्षिणीवादं वाष्पं च । २ हा धिक् । ३ सखि तत्कुरु मे शीर्षवेदनाप्रतिक्रियां । ४ तेन हि चंदनललाटिकां रचयामि । ५ सखि स्वयमिव शीर्षवेदनैषगोशीर्षलेपः । ६ भर्तृदारिके एतां विसतंतुदुकूलवासिनीं मृणालाभरणधारिणीं दत्तचंदनचर्चक्यां केसरकृतस्थासकां मालतीमालाधारिणीमामुक्तमल्लिकामुकुलभारी नवमालिका मालिका मेखलां चंद्रकांतपुत्रिकामालिंगंती संतापं उर्द्धतु । ७ हला सुष्ठु भणितं । ८ सखि चंद्रकांतपुत्रिके किं मत्तोपि अधिकतर त्वयि निर्दयो मन्मथहतकः येन त्वमपि एवं नाम परिकृतशिशिरोपचारा एतादृश -संतापमुद्वहसि । ९ भर्तृदारिके शिशिरोषचारः खलु न ते शिशिरोपचारः मन्ये शिशिरोपचारमोचनमेवेदानीं शिशिरोपचार इति ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy