________________
मैथिलीकल्याणे
सीता-हैला इमस्सिं अवारे चंदिकासमुद्दे मज्जंतं अलबुच्छासं अप्पाणं धारे, ण पारेमि। विनीता-हद्धि हद्धि।
सीता-सहि सव्वंवि सहिदुं सक्कत एस पुण अणण्णसाहारणं ख मोहेइ मं चंदमोहो।
विनीता-( सखेदं ) केहं हरिणी वेधेण विअ चकोरिए चंडादवेण विअ चंदादवेण संधुक्खिदो इमाए संदावो । __ सीता-(संतापमभिनीय ) संदोवस्स तवति पडिआरो जइ खु कोमुदी एव्व सहि भण्णए एत्थ अण्णो पडिआरो कोमुदी एव ।
विनीता-भट्टिदारिए दक्ख एवं खु गअणगंगाए सुरदंतिदंतवलिहाघादण अंताणुभिण्णा दीग्गवढं विअ विभाइ पवाट्टिअकामुदीणिम्मलजलपवाहविक्खित्तणक्खत्तवुव्वुदजालं अमअमऊखविंबं। .
सीता-हला एअं चंदहदअं णिज्झाअंतीए चंदअंतोवलं बिअ मे लोअणजुअलं होलजलाविलं।
विनीता-तेण हि मुणालहारपत्तबंधं जलपेडलं अच्छिसु कपोलेसु थणेसु अ सभेप्पति अदिवाहेहि परिदावं ( उपनयति)।
१ हला अस्मिन्नपारे चंद्रिकासमुद्रे मजंतमलब्धोच्छ्रासमात्मानं धतुं न पारयामि । २ हा धिक् हंत । ३ साख सर्वमपि सोढुं शक्यते एष पुनरनन्यसाधारणं खलु मोहयति मां चंद्रमयूखः । ४ कथं हरिणी व्याधेनेव चकोर्याः चंडातपेनेव चंद्रातपेन संधुक्षितः अस्याः संतापः । ५ संतापस्य तपति प्रतीकारो यदि खलु कौमुद्येव सखि भण्यतेऽत्र अन्यः प्रतीकारः कौमुद्येव । भर्तदारिके पश्य एतच्च खलु गगनगंगायाः सुरदंतिदंतपरिघाघातनांतरुद्भिन्नं छिद्रवृत्तमिव विभाति प्रवर्तितकौमुदीनिर्मलजल. प्रवाहविक्षिप्तनक्षत्रवुद्दजालममृतमयूखविंबं । ७ हला एतं चंद्रहतकं निघ्यायंत्याः चंद्रकांतोपलमिव मे लोचनयुगलं बहलजलाविलं । ८ तेन हि मृणालहारपत्रबंधजलपत्रकं अक्षिषु कपोलेषु स्तनेषु च समर्पयंती अतिवाहय परितापं ।