________________
चतुर्थोऽङ्कः।
, विनीता-(तथाकुर्वती) कहें मुणालिणीपत्ताइ अधिगमिअ अंगहत्थोवि मे उम्महाविज्जई । जाव संदावसुक्खपेरंताइ सिंचेमि मुणालिणीपताइएआदलरसेण । अहव ताइ सूखाइ मुणालिणीपत्ताइ परिचइअ चंदकलाकोमलाइ मुणालाइ इमिए अंगेसु समप्पमि । (तथाकरोति)
सीता-हेला एआइ विसकंदाइ सञ्चं विसकंदाइ । विनीता-किं दौणिं करेमि होदु जाव इमाए अंगेसु भरिआइ एआइ सकुसुमाइ उप्पलकुसुमकंडाइ समप्पमि । ( तथा करोति)
सीता-हंजे एदे खु णं उप्पलकुसुमकंदा कुसुमबाणस्स कंदा ता किं तुए करिअदि।
विनीता-कहं विदेहोवि स दड्डहुमम्महो दहइ अअं विदेहपुत्तिं ( सचिंतं ) हैं किं करिस्सं होदु जाव एदाइ मोत्तिअसराइ संतप्ती लघुकरेमि इमाए संदावं । ( तथा करोति )।
सीता-हला विणीदे पदे खु सरा सरा एव्व मम्महस्स । विनीता-भट्टदारिए पेक्ख दाव देक्खामहुरं कोमुदी गअणगंगं उडुवेण विअ अलंकरिज्जतं उडुवेण ।
१ कथं मृगालिनीपत्राणि अधिगम्याग्रहस्तोपि मे औष्मायते यावत्सन्तापशुष्कपर्यतानि सिंचयामि मृणालिनीपत्राणि एलादलरसेन । अथवा तानि शुष्काणि मृणालिनीपत्राणि परित्यज्य चंद्रकलाकोमलानि मृणालानि अस्या अंगेषु समर्पयामि । २ हला एतानि बिसकंदानि सत्यं विषकंदानि । ३ किमिदानीं करोमि भवतु यावदस्या अंगेषु भरितानि एतानि सकुसुमानि उत्पलकुसुमकांडानि समर्पयामि । ४ हंजे एते खलु ननूत्पलकांडाः कुसुमबाणस्य कांडाः तस्मात्त्वया किं क्रियते। ५ कथं विदेहोऽपि स्वयं दग्धमन्मथः दहत्ययं विदेहपुत्रीं । ६ अहं किं करिच्यामि भवतु यावदेतान् मौक्तिकशरान् संतर्पयंती लघूकरोमि अस्याः संताप । ७ हला विनीते एते खलु शराः शरा एव मन्मथस्य । ८ भर्तृदारिके पश्य तावत् प्रेक्षामधुरां कौमुदी गगनगंगा उडुपेनेवालंक्रियमाणां उडुपेन ।