SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मैथिलीकल्याणे लवंतो चओरवारणाणं दिअरी कसणवण्णां जोहणं मुंचंतो पश्चिमजलणिहिबेलाविहाररसिओ विअ वोलंविज्जइ सीअंसु । रामः -- कथं विभातप्राया विभावरी । संप्रति हि । ८० विभातविश्लेषितपत्रबंधान मंदं विभिदन्नरविंदकोशान् । आवाति वायुर्दिवसोत्सुकाना -- माश्वासनः कोककुटुंबिनीनाम् ॥ १६ ॥ विदूषकः -- अस्स जाव वअंपि गच्छेम । रामः - - यथा भवानाह ( परिक्रामन् ) भवत भवत सर्वे निर्वृताश्चक्रवाका दिवसकरकरायैस्ता निरस्ता तमिस्राः । भजत सह बधूभिः स्वैरसंभोगयोग्यान् विकचदलकरंडानाशु तान् पद्मखंडान् ॥ १७ ॥ विदूषकः - ईदो पिअवअस्सो । ( निष्कांती ) इति श्रीगोविंदस्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याणनाटके चतुर्थोऽङ्कः ॥ ४ ॥ १ वयस्य यावद्वयमपि गच्छामः । २ इतः प्रियवयस्यः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy