________________
चतुर्थोऽङ्कः ।
चेटी-भट्टिदारिए एव्वं खु भट्टिणिए वसहाए अहं आणत्ता जह होदि कोमुदीए को कालो पमदवणे विहारत्थं गआए वच्छाए सीदाए सीसिवेअणत्ति अ सुअं मए परिअणादो ता तुमं सिग्धं गदुअ तं इद आणेहि त्ति ता जह भट्टिणि ण किलम्मइ तह भट्टिदारिआ सिग्धं गंतव्वं ।
सीता-ह संकडे पडिअम्हि । विनीता-भट्टिदारिए तेण ही सिग्धं गंतव्वं ।
सीता-( आत्मगतं ) हं अॅविणीदा खु विणीदा (प्रकाशं ) जं पिअॅसहि भणादि। चेटी-ईदो इदो भट्टिदारिआ।
(परिक्रम्य निष्कांता सीता विनीता चेटी च ) रामः-(सोत्कंठं) अहो दुस्सहता प्रियाविरहस्य । अद्य हि ।
अच्छिन्नपंक्तिशरसंधिकृताभिसंधि : पुष्पायुधस्य परितोपि विनिःपतति । युंजत्फलानि विरहार्तविपत्फलानि
कुर्वन्त्यलं सुमनसो विमनस्कतां नः॥१५॥ विदूषकः-वअस्स समासण्णो दिअहारंभो अज्ज खु वारुणिदिसं वो
१ भर्तृदारिके एवं खलु भहिन्या वसुधयाहमाज्ञप्ता यथा कौमुदिके कः कालः प्रमदवन विहाराथें गतायाः सीताया वत्सायाः शीषेवेदना इति च श्रुतं मया परिज. नात् तस्मात्त्वं शीघ्रं गत्वा तामित आनयेति तस्माद्यथा भहिनी न क्लाम्यति तथा भर्तृदारिकया शीघ्रं गंतव्यं । २ अहं संकटे पतितास्मि । ३ भर्तृदारिके तेन हि शीघ्र गंतव्यं । ४ अहो अविनीता खलु विनीता। ५ यत् प्रियसखी भणति । ६ इत इतो भर्तृदारिका । ७ वयस्य समासन्नो दिवसारंभः अद्य खलु वारुणादशमवलंबमानः चकोरवारणानां दिनकरी कृष्णवर्णो ज्योत्स्ना मुंचन् पश्चिमजलनिधिवेलाविहाररसिक इवालंबते शीतांशुः ।