SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः। विदूषकः-भो' वअस्स पेक्ख पेक्ख मअरद्धअविजअरज्जाहिसेअसलिलप्पवाहस्स विअ सोहग्गं जोहणापूरस्स। रामः--(निर्वर्ण्य ) हंत शोचनीयाः खलु विरहिणः । ते हि प्रसर्पती ज्योत्स्ना मदनविजयारंभरभसा प्रमर्दोत्थां धूलिं किल वियति पश्यति विधुराः। किमन्यं मन्यते मलयगिरिवांताश्च पवनान् . सकोपं प्रोन्मुक्तान्यममहिषशूत्कारमरुतः ॥२॥ विदूषकः-अस्स किं ण णिव्वापेदि तुह हिअअं एसा णीहारविंदुकोमला कंठावलंविणी हारलदा । रामः-वयस्य मैवं पश्य । न सोऽयं शीतांशुर्जरठतपतप्तो रविरसौ न चैषा ज्योत्स्नाया शिखि सुहृदसावातपशिखा। न चैते हारा यत्तरणिमणिमाला स्फुटमिमा न चेदंगान्येवं प्रियसख तपेयुः कथमिव ॥३॥ विदूषकः--हत कहं एसो वड्डेदि संदावं वअस्सस्स वह्मबंधुकुमुदिणीबंधू। रामः-वयस्य आदेशय मार्ग प्रमदवनस्य । विदूषकः-एंअं उत्तरदो माहविवणं एसा अ इमस्स दक्खिणदो पुप्फवाडिआ जाव इमाणं अंतरेण गच्छम्ह ता इदो पिअवअस्सो । (परिकामतः) १ भो वयस्य पश्य पश्य मकरध्वजविजयराज्याभिषेकसलिलप्रवाहस्येव सौभाग्यं जोत्स्नापूरस्य । २ वयस्य किं न निर्वापयति तव हृदयं एषा नीहारविंदुकोमला कंठावलंबिनी हारलता । ३ हंत कथमेष वर्धयते संतापं वयस्यस्य ब्रह्मबंधुकुमुदिनीबंधुः। ४ एतदुत्तरतो माधवीवनं एषा चास्य दक्षिणतो पुष्प वाटिका यावदनयोरंतरेण गच्छावः तस्मादितः प्रियवयस्यः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy