SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७४ मैथिलीकल्याणे रामः--वयस्य यावत्प्रविशावः । विदूषकः--ईदो दाव। (उभौ प्रविशतः) विदूषकः- ( दृष्ट्वा) अस्स एसा खु अत्तहोदि सीदा विणीदासहिदा तुमं पडिवालेदि। रामः-(विलोक्य निर्वर्ण्य च )। संमन्मथा मत्प्रतिपालनोत्सुका मनोरथानां कुरुते परां धृतिम् । विवेष्टयंती परितापितां तनुं तनूदरीयं तनुते शुचं च मे ॥१०॥ विदूषकः-पिवअस्स एहि उवसप्पम्म । रामः-वयस्य ममेदानीं तव सख्याः सीतायाः मान्निबंधनं विविक्तसंजल्पं श्रोतुं च सकौतुकं चेतः । विदूषकः-तेणे हि एत्थ एव्व मुहुत्तअं चिटेमो । रामः-सम्यगाह भवान् । ( उमौ तथा कुरुतः) सीता-( सनिर्वेदं ) हलो विणीदे किं इमिणा अलद्धफलण पडिवालणेण। विनीता-भाट्टारिए मा तुवं सोइअ जह तुम माहविवणे समस्सा १ इतस्तावत् । २ वयस्य एषा खलु अत्रभवती सीता विनीतासहिता त्वां प्रतिपालयति । ३ प्रियवयस्य एहि उपसावः । ४ तेन हि अत्रैव मुहूर्त तिष्ठावः । ५ हला विनीते किमनेनालब्धफलेन प्रतिपालनेन । ६ मर्तृदारिके मा त्वं शोचयित्वा यथा त्वं माधवीवने समाश्वसिता तत्कालसानिहितेन भर्ना रामेण तदानीमपि स त्वां समाश्वासयिष्यति ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy