SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः : । सिदा तक्कालसणिहिदेण भट्टिणा रामेण तह दाणिंवि सो तुमं सम स्सासइस्सिदि । सीता-को वा अदोवि परं समस्सासणकालो । विनीता - ( आत्मगतं ) जांव भट्टा आअच्छेदि दाव भट्टिदारिअं अणुऊलेण कलिावदेसेण विणूदेमि ( प्रकाशं ) भैट्टिदारिए जाव माहविवणउत्तंतं अभिणअंतीए कंपि वेलं अदिवाहेमो । सीता - हैला साहु भणिअं । विनीता - तेणेंहि अहं भट्टा राम्रो होमि तुमं पुण भट्टिदारिआ होहि । सीता - जुत्तं आचक्खिअं । विदूषकः - कै पुप्फगंधिआ पउत्ता । रामः- - वयस्य निभृतमवलोकयामः । ७५ विनीता - ( रामभूमिकां गृहीत्वा मदनावस्थामभिनीय ) अहो मक -- रकेतनस्य रणरणिकशालिता । कुसुमवृष्टिरसौ कुसुमेषुना कुसुमचापधरेण निपातिता विजयिनः पुनरस्य निपातिता कुसुमवृष्टिर भूज्जयशंसिनी ॥ ११ ॥ १ को वा अतोपि परं समाश्वासनकालः । २ यावद्भतीगच्छति तावद्भर्तृदा रिकामनुकूलन क्रीडापदेशेन विनोदयामि । ३ भर्तृदारिके यावन्माध विवनवृत्तांतमाभिनयंत्यः कामपि वेळामतिवाहयामः । ४ हला साधु भणितं । ५ तेन हि अहं भर्ता रामो भवामि त्वं पुनर्भर्तृदारिकैव भव । ६ हला युक्तमारव्यातं । ७ कथं पुष्पगंधिका प्रवृत्ता । ८ रणप्राचुर्यशालिता ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy