________________
चतुर्थोऽङ्कः : ।
सिदा तक्कालसणिहिदेण भट्टिणा रामेण तह दाणिंवि सो तुमं सम स्सासइस्सिदि ।
सीता-को वा अदोवि परं समस्सासणकालो ।
विनीता - ( आत्मगतं ) जांव भट्टा आअच्छेदि दाव भट्टिदारिअं अणुऊलेण कलिावदेसेण विणूदेमि ( प्रकाशं ) भैट्टिदारिए जाव माहविवणउत्तंतं अभिणअंतीए कंपि वेलं अदिवाहेमो ।
सीता - हैला साहु भणिअं ।
विनीता - तेणेंहि अहं भट्टा राम्रो होमि तुमं पुण भट्टिदारिआ होहि ।
सीता - जुत्तं आचक्खिअं ।
विदूषकः - कै पुप्फगंधिआ पउत्ता ।
रामः- - वयस्य निभृतमवलोकयामः ।
७५
विनीता - ( रामभूमिकां गृहीत्वा मदनावस्थामभिनीय ) अहो मक -- रकेतनस्य रणरणिकशालिता ।
कुसुमवृष्टिरसौ कुसुमेषुना कुसुमचापधरेण निपातिता विजयिनः पुनरस्य निपातिता कुसुमवृष्टिर भूज्जयशंसिनी ॥ ११ ॥
१ को वा अतोपि परं समाश्वासनकालः । २ यावद्भतीगच्छति तावद्भर्तृदा रिकामनुकूलन क्रीडापदेशेन विनोदयामि । ३ भर्तृदारिके यावन्माध विवनवृत्तांतमाभिनयंत्यः कामपि वेळामतिवाहयामः । ४ हला साधु भणितं । ५ तेन हि अहं भर्ता रामो भवामि त्वं पुनर्भर्तृदारिकैव भव । ६ हला युक्तमारव्यातं । ७ कथं पुष्पगंधिका प्रवृत्ता । ८ रणप्राचुर्यशालिता ।