SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः। प्रच्छायरम्यासु तमालवासयष्टिष्वसौ बर्हिगणः शयानः । ज्योत्स्नालवैः पल्लवरंध्रदृष्ट विभाव्यते मेचकवर्हभारः ॥ ७ ॥ विदूषकः--(निर्दिश्य ) अस्स एअं खु तं परूढकालखंभतारणरमणिजं धाराघरेअदुवार। रामः--(निर्वर्ण्य सस्पृहं) शीतः कपोलार्पणदानयोग्यचंद्रातपस्वच्छदुकूलवासी प्रियोरुसाम्याद्विददाति रंभा स्तंभो ममासौ परिरंभवांछाम् ॥ ८॥ विदूषकः--माँ तुवं उवमामेत्ते उक्कंठेहि उवमेअं चेअ दाणि लहसि । रामः--तथास्तु । विदूषकः--वअस्स दक्ख दाव जोहणीसवण्णं परिसाणुमेअं चंदअंतणिस्संदपादं । रामः-वयस्य सम्यगुपलक्षितं । तथाहि । चंद्रोपलानां शुचिचंद्रकांता निर्याणधारा गृहहर्म्यपृष्टात् । निष्यंदधारा स्रवती प्रणाल्या सुरस्रवंतीव हिमाचलायात् ॥९॥ विदूषकः-अहो से सिरिअं । १ वयस्य एतत्खलु तत् प्ररूढकदलिस्तंभतोरणरमणीयं धारागृहद्वारं। २ मा त्वमुपमामात्रे उत्कंठस्व उपमेयमेवेदानी लभसे । ३ वयस्य पश्य तावत् ज्योत्स्नासवणे स्पर्शानुमेयं चंद्रकांतनिष्यंदपादम् । ४ अहो अस्याः स्वैर्य ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy