SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः । ९३ रामः ( श्रुत्वा सकोपं ) । श्रुतं श्रवणयोः प्रियं किमपरं मया स्थीयते प्रिया वसतु वक्षसि स्वयमसौ सीता मम । मदस्त्रहलकर्षणोपजनितां च सीताममी नृपास्त्वरितमीप्सितां युधि वहंतु वक्षःस्थलैः ॥ ३९ ॥ इति संरभते । लक्ष्मणः - अलमलं संरंभेण नमयति धनुस्तच्चैवार्ये भयक्षुभितं जगनमयास यदि भ्रचापं त्वं रुषा विवशीकृतः । न कुलगिरयो न त्रैलोक्यं न चाम्बुधयः क्षणात्सकुलविधुतः कोपस्तस्मात्प्रसीद विधूयताम् ॥ ४० ॥ किं चान्यत् । न चैते क्षुद्राः क्षत्रिया शदो भवतः कोपस्य पर्याप्ताः । पश्य । कक्षाकक्षं विविभुं शशशिशुमशनैरप्लुतं विप्लुताक्षं किं दृष्ट्वा त हंतुं कलुषयति मुधा मानसं राजसिंहः । यस्य क्रोधांधगंधद्विरदरदनद्वंद्वकंदांतराल - स्थाली निर्मुक्तमुक्ताफलशकलशिलादंतुरा दंतपंक्तिः ॥ ४१ ॥ जनकः - ( सस्मितं ) । यैः स्पृष्टुं च न च क्षमे नृपसखैश्चापं निवृत्तं तदा जीवारोपणचापला नृपतिभिर्वैलक्ष्यलक्षीकृतैः । ते यूयं क इवाधुना युधि परं रामेण बद्धः क्रुधा युष्मास्वेव मिषत्सु येन च धनुर्भुग्नं च भग्नं च तत् ॥ ४२ ॥ किंच । उपालंभभूमिश्च भवतामयमारंभः । कुतः । पर्जन्यं प्रति गर्जतां मदनदस्रोतोमुचां दंतिनां संघर्षेण मुधैव यत्किल मुहुः प्रागर्जितं गर्जितम् ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy