SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९२ मैथिलीकल्याणे सीता-अम्हो लोउत्तरकोसलो उत्तरकोसलेसरो । लक्ष्मणः-अहो श्रुतिपथोन्मादी निर्घातनिर्घोषगंभीरो विह्वलितहरिद्गह्वरो धनुभंगघोषः । दिव्यानां भयपूर्णमानशिरसां नो साधुकारध्वनिः निर्यात्याननतो हनुष्ककरुणं संताडितानामिव । नाद्यापि प्रभवंति मूर्छितधियः पुष्पाणि ते वर्षितुं तेषां त्रासविधूनितेषु गलितं हस्तेषु पुष्पैः स्वयम् ॥ ३६ ॥ जनकः-- दिग्नागा दृढमीलितेक्षणपुटाः शुष्यन्मदांभाप्लवा विस्मृत्येव च कर्णतालनमपि त्रासान्मुहूर्त स्थिताः । प्रत्याश्वस्य च कर्णपल्लवयुगं संताडयंतः पुनः मन्ये श्रोतुमनीश्वराः कटुमिमं प्रोत्सारयति ध्वनिम्॥३७॥ आर्य गुरुदत्त प्रवर्त्यतां सीतापरिणयनोत्सव इति मद्वचनान्नियुज्यतां प्रकृतिः । कंचुकी-यथाज्ञापयति महाराजः । (प्रणम्य निष्क्रांतः) । (नेपथ्ये कलकलानंतरं ) सज्जास्ते समराय युद्धरसिकाः सन्नद्धसैन्या नृपा येषां चापवदेव संगरकथा पाणिगृहा पादुकैः। किं भूयोपि विकस्थितैर्लघुतरैरैक्ष्वाकु शक्नोषि चे सीतायाः प्रवरो वरो भवरणं कृत्वा च जित्वा च नः॥३८॥ सीता--( श्रुत्वा सभयमपवार्य ) हलो किं एअं । विनीता-( जनांतिकं) मुंद्धे मा हअहि जारिसो तेसं धणुगुणारोपणसंरंभो तारिसं चेअ आहो पुरिसिआमेत्तं एअंपि अ समरसोडिरं जाण । १ अहो लोकोत्तरकौशलः कौशलेश्वरः। २ हला किमेतत् । ३ मुग्धे मा बिभेहि यादृशस्तेषां धनुरारोपणसंरंभः तादृशमेवाहो पुरुषिक्यमानं एतदपि च समरशौडिये जानीहि।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy