SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ९४ मैथिलीकल्याणे ततिक कर्तुमलं बलाद्गजरिपौ दंतापितांघ्रिद्वये मस्तिष्काहरणाय मस्तकतटं स्वच्छंदमुच्छिदति ॥४३॥ [ आकाशे) श्लाघाभूमेर्बलस्य क्षपितरिपुबलं पश्यतास्यानुभावं स्थैर्यारूढा हि सप्तक्षितिधरपतयश्चाष्टमश्चैष रामः । पश्यंति ज्ञाननेत्रा यदनघमृषयश्चात्तचारित्रनिष्ठाः कैवल्यं प्राप्तुकामा हितमिह तदिहामुत्र च ब्रह्मदृष्टम्॥४४॥ लक्ष्मणो जनकश्च--(श्रुत्वा) कथमसौ चरमदेहधारी पुरुषोत्तमः । (सर्वे प्रणमंति ) लक्ष्मणः-आर्य पश्य पश्य । श्रुत्वा जगद्विस्मयनीयकीर्तेः कीति सुरेन्द्रैस्तव कीर्त्यमानाम् । भत्तया भवंतं परितः स्तुवंतो नमंति बद्धांजलयो नरेंद्राः ॥ ४५ ॥ जनकः-भंगारस्तावत् । विनीता-(उत्थाय नाट्येनादाय) ईदो सण्णिहिदो रअणभिंगारओ। ( उपनयति) जनकः-( उत्थाय नाट्येन गृहीत्वा राममुपसृत्य ] भद्रे विनीते भद्रां सीतामिहैवानय । विनीता--जं महाराओ आणवेदि । (तथाकरोति ) जनकः उौं पालयितुं गुवौं सरत्नाकरमेखलाम् । राम प्रभवते दत्ता सीतासौ भवते मया ॥४६॥ १ इतः सन्निहितो रत्न गारः। २ यन्महाराज आज्ञापयति ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy