SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ मैथिलीकल्याणे रामः-( सस्मितं सीतां प्रति ) अयि सुंदरि । श्रुत्वैव त्वां भजति पदवीं यो दृढोत्कांठतानां दृष्ट्वा भूयो न भजति धृति यः सदा त्वामपश्यन् । इत्थं चाद्यप्रणतशिरसा प्रार्थ्यते यो भवत्या संप्राप्य त्वं कृतिनमचिरात् कामिनं तं रमेथाः ॥ २७ ॥ विनीता- (आत्मगतं ) भावंतरगब्भिअं विअ से वअणं ण एस केवलं मम्महत्तेण वट्टइ । (निरूप्य अपवार्य) भट्टिदारिए रामक्खरलच्छिअअंगुलिमुद्दिआ इमस्स हत्थे दिस्सइ सुदं च मए आअदो मिहिलिम्हि दासरही रामोत्ति । __ सीता- (सहर्षात्मगतं )अम्हो एसो खु सो रामो जो मए सुणिज्जएव पुवं उक्कंठं जणेदि दाणिं खंडिएत्था मे उक्कंठा । विनीता-( अपवार्य ) भट्टिदारिए वंचिआ खु खमेह इमस्स रूवसोहग्गेण । (नेपथ्ये ।) इंदो इदो। विनीता-( कर्ण दत्वा ) भट्टिदारिए समासण्णो सहिअणालाओ ताव गच्छम्म । सीता-( रामं प्रति ) हंडाँ अम्हे दाणिं किं पुच्छेमो । रामः-पुनर्दर्शनाय । सीता-अज्ज इमे भाअदेआ । १ भावांतरगर्भितमिवास्य वचनं न एष केवलं मन्मथत्वेन वर्तते । २ भर्तृदारिके रामाक्षरलांछितांगुलिमुद्रिकास्य हस्ते दृश्यते श्रुतं च मयागतो मिथिलायां दाशरथी राम इति । ३ अहो एष खलु स रामो यो मया शृण्वन्नेव पूर्वमुत्कंठां जनयति इदानी खंडितार्था मे उत्कंठा । ४ भर्तृदारिके वंचिता खलु क्षमस्वास्य रूपसौभाग्येन । ५ इत इतः। ६ भर्तृदारिके समासन्नः सखिजनालापः तावद्गच्छामः । ७ सखि वयमिदानी किं पृच्छामः । ८ आर्य इमानि भागधेयानि ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy