SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः। विनीता-ईदो इदो भट्टिदारिआ । ___ (परिक्रम्य निष्क्रांता सीता विनीता च ) रामः-(सोत्कंठं) कथमेकपद एव वयमवस्थांतरमारोपिताः सीतया। तया हि विचलितमणिहारं किंचिदानम्रमध्यं क्वणितवलयमीषद्धृष्टसीमंतलेखम् । अलसनयनमर्धनस्तकर्णावतंसं. युगपदुरसि बद्धं मन्मनश्चांजलिश्च ॥२८॥ किंच नीवीमुच्छ्रसितां मया सह मनाक संलप्य नाभिर्हृदां दोलारोहणविश्लथां रचयितुं व्यापारयंत्या करम् । उत्कंपात्तरलोरुचारुचरणन्यासं व्रजंत्या तया - कामिन्या ननु कामदेवभवनात्कामाय चास्म्यर्पितः॥२९॥ (नेपथ्ये) इंदो इदो पिअवअस्सो रामः-कथमाह्वयति वयस्यः । (परिक्रम्य निष्क्रांतः) इति श्री भगोविंदस्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याणनाम नाटके प्रथमोऽङ्कः॥ १॥ १ इत इतो भर्तृदारिके । २ इत इतः प्रियवयस्यः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy