SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । ३५ विनीता - जेइ मं ण पत्तिआअसि दाणिं चेअ एअं सेरालांव सुणिस्ससि । विदूषकः - - अस्स एअं अच्चाहिदं तुवंपि णाम ओहत्थिअसव्वसेअवत्थओ संतावावणोदत्थं एक्कं सीअं मण्णेसित्ति । रामः - ( सनिर्वेदं तूष्णीमास्ते ) विनीता -- असंपडिपत्तिए किं दाणिं तुस्सिसि । सीता - - हला एक्कं सीअं वत्थु अत्थित्ति खु भणिअं । विनीता -- "हंत असंतुट्टि । विदूषकः - बॅअस्स अवहित्तेण अ सीआं पजप्पंतेण तुए कुदो दाणिं वाहितेण सीआपसंगे ण दीअदि पच्चुत्ति । रामः किं तया । सीता - ( श्रुत्वा सखेदमात्मगतं ) किं तए इत्ति मं विहत्थेइ गआ मे मोरहा । विनीता - ( श्रुत्वात्मगतं ) कहं एस अण्णहिअओ संउत्तो । सीता ——हंजे किं दाणिं एत्थ ठीअदि दा गच्छम्म । विनीता - - भट्टेदारिए मा तुमं तुवरेहि पुणोवि एअं आलावं सुणिम्म । सीता - उम्मत्तिए किं अदो वरंपि सुणिअदि । १ यदि मां प्रत्यापयसीदानीमेवैतं स्वैरालापं श्रोष्यसि । २ वयस्य एतदत्याहितं त्त्वमपि नामापहस्तितसर्वशीतवस्तुकः संतापापनोदार्थमेकां सीतां मन्यसे इति । ३ असंप्रतिपत्त्याः किमिदानीं तुष्यसि । सखि एकं सीतं वस्त्वस्तीति खलु भणितं । ४ हंता संतुष्टिः । ५ वयस्य अव्याहतेन च सीतां प्रजल्पता त्वया कुतः इदानी व्याहतेन सीताप्रसंगे न दीयते प्रत्युक्तिः । ६ किं तयेति मां विहस्तयति गता मे मनोरथाः । ७ कथमेषो अन्यहृदयः संवृत्तः । ८ सखि किमिदानीमत्र स्थीयते तावद्गच्छावः । ९ भर्तृदारिके मा त्वं त्वरय पुनरप्येतमालापं शृणुवः । १० उन्मत्तिके किं अतः वरोपि श्रूयते !
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy